SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 41 श्रुतसागर नवम्बर-२०१४ पायसैः सुशर्करा-घृताङ्कि(न्वि)तैश्चरूत्तमै भूमिपात्रैरोपितैः कलादिशुद्धनिर्मितैःद्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥८॥ ॐ ह्रीं [श्री]नन्दीश्वरद्वीपे उत्तरादिशाश्रितारती(ति)कराष्टके [श्री] जिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥ नीर-गन्धना-ऽक्षतैः सपुष्पकैः सुदीपकैश्चारुरूप भोज्य]-सत्फलैः सधूपकैः जिनाऽर्घकम् (सुगन्धिभिः)। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः॥१॥ ॐ ह्रीं [श्रीनन्दीश्वरद्वीपे उत्तरदिशाश्रितारती(ति)कराष्टके [श्री] जिनबिम्बेभ्योऽयं यजामीति स्वाहा ॥९॥ ॥इति उत्तरदिगाश्रितरतिकराष्टकस्थितजिनबिम्बपूजा॥ पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वितनोति पूजाम्। भुक्त्वा नराऽमरसुखान्यविखण्डिताक्षः(क्षो), धन्यः स वासमचिराल्लभते शिवेऽपि ॥ ॥इति श्रीउत्तरदिशाश्रितत्रयोदशगिरिस्थितजिनबिम्बपूजा। भक्त्या श्रीजिनचैत्यानां, कुर्वन्तो(न्तः) चन्दनार्चनम्(पूजनार्चने) नन्दीश्वरस्तुति-स्तोत्र-पाठपावितमानसाः॥१॥ भव्या नन्दीश्वर(रं) द्वीप-मेवमाराधयन्ति ये। तेऽर्जयन्त्याऽऽर्जवोपेताः, श्रेयसी शाश्वतीं श्रियम् ॥२॥ [युग्मम्] इत्थं व्यावर्णितरूपं(चोक्तस्वरूपं श्री-), द्वीपं नन्दीश्वराभिधम्। तिष्ठन्त्या(त्या)ऽऽवेष्ट्य परितो, नन्दीश्वरोदवारिधिः ॥३॥ रत्नशेखरसूरिश्च, वदत्येवं जिनाधिपान्। कुर्वन्त्यभ्यर्चनं भव्याव्याः], प्राप्नुवन्ति परं पदम् ॥४॥ ॥इति नन्दीश्वरद्वीपजिनबिम्बपूजा समाप्ता॥ १. अत्र चरणे 'भृत् सुपात्रसंस्थितैर्नरेन्द्रभोगयोग्यकैः' इति पाठः योज्यः। For Private and Personal Use Only
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy