Book Title: Shrutsagar 2014 11 Volume 01 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर
www.kobatirth.org
35
मौक्तिकामलबहुलतन्दुलकमल (पद्म) वाससुवासितैः' रुभयकोशसमानखण्डितवर्जितैः सरलाक्षतैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे [मुत्तमं], भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे || ६ ||
ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री] जिनबिम्बेभ्योऽक्षतं यजामीति स्वाहा ॥ ६ ॥
पनस - दाडिम- पूग-श्रीफल - मातुलिङ्ग-सदाफलैःमच निम्बु-रसाल-चिर्भटप्रमुखसत्फलसञ्चयैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे[मुत्तमं], भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ||७||
Acharya Shri Kailassagarsuri Gyanmandir
ॐ ह्रीँ [श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री | जिनबिम्बेभ्यः (भ्यो) फलं यजामीति स्वाहा ॥७॥
विशदपायस - शर्करान्वितमोदकैर्धृतपाचितैः, सरसव्यञ्जननव्य-गव्यशुभोदनैश्च चरूत्तमैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे [मुत्तमं], भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ||८||
ॐ ह्रीँ | श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री जिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥
नवम्बर २०१४
नरे (जलै ) - र्गन्ध - चम्पकै श्चाऽक्षतैश्च, हव्यै दीपे धूपकैः सत्फलौघैः ।
अर्घं चाये कज्जलाद्री ह्युदीच्यां नन्दीद्वीपे शाश्वतान् जिनवरेन्द्रान् (श्रीजिनेशान्) ॥९॥
ॐ ह्रीं | श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री] जिनबिम्बेभ्योऽर्यं यजामीति स्वाहा ॥ ९॥ ।। इति श्रीउत्तरदिग्गताञ्जनगिरिस्थितजिनबिम्बपूजा ॥ १. चरणद्वयस्य स्थाने ‘मौक्तिकामल-खण्डवर्जित-पद्यवाससुवासितैः,
For Private and Personal Use Only
जिनपपूजनयोग्यकैरथ तण्डुलैर्बहुसङ्ख्यकै' इति चरणयुगलं चिन्त्यम्। २. चरणद्वयस्थाने - ‘वटक-मण्डक-मोदकै घृतपूर- पायस-पूपकैः, सरसव्यञ्जन-तण्डुलैर्वरसर्वभव्य प्रतोषकैः' इति पाठः चिन्त्यः ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84