SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर www.kobatirth.org 35 मौक्तिकामलबहुलतन्दुलकमल (पद्म) वाससुवासितैः' रुभयकोशसमानखण्डितवर्जितैः सरलाक्षतैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे [मुत्तमं], भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे || ६ || ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री] जिनबिम्बेभ्योऽक्षतं यजामीति स्वाहा ॥ ६ ॥ पनस - दाडिम- पूग-श्रीफल - मातुलिङ्ग-सदाफलैःमच निम्बु-रसाल-चिर्भटप्रमुखसत्फलसञ्चयैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे[मुत्तमं], भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ||७|| Acharya Shri Kailassagarsuri Gyanmandir ॐ ह्रीँ [श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री | जिनबिम्बेभ्यः (भ्यो) फलं यजामीति स्वाहा ॥७॥ विशदपायस - शर्करान्वितमोदकैर्धृतपाचितैः, सरसव्यञ्जननव्य-गव्यशुभोदनैश्च चरूत्तमैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे [मुत्तमं], भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ||८|| ॐ ह्रीँ | श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री जिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥ नवम्बर २०१४ नरे (जलै ) - र्गन्ध - चम्पकै श्चाऽक्षतैश्च, हव्यै दीपे धूपकैः सत्फलौघैः । अर्घं चाये कज्जलाद्री ह्युदीच्यां नन्दीद्वीपे शाश्वतान् जिनवरेन्द्रान् (श्रीजिनेशान्) ॥९॥ ॐ ह्रीं | श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री] जिनबिम्बेभ्योऽर्यं यजामीति स्वाहा ॥ ९॥ ।। इति श्रीउत्तरदिग्गताञ्जनगिरिस्थितजिनबिम्बपूजा ॥ १. चरणद्वयस्य स्थाने ‘मौक्तिकामल-खण्डवर्जित-पद्यवाससुवासितैः, For Private and Personal Use Only जिनपपूजनयोग्यकैरथ तण्डुलैर्बहुसङ्ख्यकै' इति चरणयुगलं चिन्त्यम्। २. चरणद्वयस्थाने - ‘वटक-मण्डक-मोदकै घृतपूर- पायस-पूपकैः, सरसव्यञ्जन-तण्डुलैर्वरसर्वभव्य प्रतोषकैः' इति पाठः चिन्त्यः ।
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy