SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra SHRUTSAGAR www.kobatirth.org 34 मलयपर्वतसम्भवागुरु-चन्दनैर्घनकुङ्कुमैः, सु-घनसारविमिश्रितैर्भवप्रबल (तीव्र) तापविनाशनैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे (मुत्तमं), भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ॥ २ ॥ ॐ ह्रीँ | श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [ श्री] जिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ सरसिसम्भव-पञ्चका(चम्पका) - ऽमलपारिजात सुहेमकैर्जाति-कुन्द-सुगन्धपूरितदिक्चयैर्भमरप्रियैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे (मुत्तमं), भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ॥ ३॥ Acharya Shri Kailassagarsuri Gyanmandir हेमभाजनमणिनिविद्धसमाश्रितै र्बहुदीपकैः', सुघनसारविमिश्रितैस्तिमिरापहैर्मणिभासुरैः । उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे (मुत्तमं), भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ||४|| ॐ ह्रीँ | श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ । श्री । जिनबिम्बेभ्यः पुष्पं यजामीति स्वाहा ॥३॥ NOVEMBER-2014 अगुरु- चन्दन यक्षधूपभरैः सुगन्धसमाश्रितैभ्रमरपङ्क्ति-नवीनमेघसमानमेचकपूरकैः (वर्णकैः)। उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे (मुत्तमं), भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ||५|| ॐ ह्रीँ [श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ | श्री | जिनबिम्बेभ्यो दीपं यजामीति स्वाहा ॥४॥ ॐ ह्रीँ [ श्री नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ । श्री] जिनबिम्बेभ्यो धूपं यजामीति स्वाहा ॥५॥ For Private and Personal Use Only १ . प्रथमचरणस्थाने - ‘रत्नटङ्कितहेमभाजनमाश्रितैर्बहुसङ्ख्यकैः ' पाठः चिन्त्यः ।
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy