SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __33 श्रुतसागर नवम्बर-२०१४ षड्भीरसैश्च चरुभिघृतपूरयुक्तैः, शुद्धैः सुधामधुरमोदक-पायसान्नैः। श्रीपश्चिमाश्रितरतीकरभूधरेषु, नन्दीश्वरे जिनवरान् परिपूजयामि ॥८॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपस्थितरती(ति)कराष्टक[अष्टरती(ति)कर] पर्वताश्रित [श्री| जिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥ वा-र्गन्धशालि-जसुपुष्पचयैर्मनोजै-नैवेद्य-दीप-वरधूप-फलादिभिर्वा। श्रीपश्चिमाश्रितरतीकरभूधरेषु, प्रोत्तारयामि वरमर्घमिहाष्टकेषुऽहम्) ।।९।। ॐ ह्रीं श्रीनन्दीश्वरद्वीपस्थितरती(ति)कराष्टक[अष्टरती(ति)कर पर्वताश्रित [श्री] जिनबिम्बेभ्योऽर्घ यजामीति स्वाहा ॥९॥ ॥ इति पश्चिमदिशाश्रितरती(ति)कराष्टकस्थितजिनबिम्बपूजा ॥ पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वितनोति पूजाम्। भुक्त्वा नरा-ऽमरसुखान्यविखण्डिताक्षः(क्षो) धन्यः स वासमचिराल्लभते शिवेऽपि ॥१॥ ॥ इति श्रीपश्चिमदिशाश्रितत्रयोदशगिरिस्थित/जिनबिम्बपूजा)। - [श्रीउत्तरदिग्गताञ्जनगिरिस्थितजिनबिम्बपूजा] उत्तरस्यां दिशायां च, नाम्ना ह्यञ्जनपर्वतः। तत्रस्थित(तान्) जिनाधीशान्, पूजयामि शिवाप्तये ॥१॥ ॐ ह्रीं|श्री नन्दीश्वरद्वीपस्थिताजनगिरिनिष्टि(ष्ठिीत जिननाथबिम्बपूजां यजामीति स्वाहा। ॥अथाऽष्टकम्॥ कनककुम्भभरेण शीतलवारिणा सुखकारिणा, त्रिदिवि(व)सिन्धुसमुद्भवेन महाघतापनिवारिणा। उत्तरस्थितकज्जलाद्रिजिनेशपङ्कजसुन्दरे(मुत्तम), भक्तिनिर्झरभरितमनसा चर्चये नन्दीश्वरे ॥१॥ ॐ ह्रीं श्री]नन्दीश्वरद्वीपे उत्तरदिग्गताञ्जनगिरौ [श्री] जिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ For Private and Personal Use Only
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy