Book Title: Shrutsagar 2014 11 Volume 01 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SHRUTSAGAR
24
दाडिमाऽऽमल मोच पूग-रसाल - द्राक्ष सदाफलैः, नी(नि)म्बु-श्रीफल-चिर्भटा-दिक (ऽऽम्रक) बीजपूर-लवङ्गकैः । नन्दीश्वरे दक्षिणदिगाश्रितदधिमुखाद्रिचतुष्कके, जिनराजचरणसरोरुहं संचर्चयामि सुभक्तितः ॥७॥
ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे याम्यदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यः (भ्यो) फलं यजामीति स्वाहा ॥७॥
नव्यगव्यसुधारसाश्रितपायसान्न - शुभोदनैर्व्यञ्जना-ऽमलमोदकैर्वरमण्डकै नैवेद्यकैः (बहुभोज्यकैः )। नन्दीश्वरे दक्षिणदिगाश्रितदधिमुखाद्रिचतुष्कके, जिनराजचरणसरोरुहं संचर्चयामि सुभक्तितः ॥८॥
ॐ ह्रीँ श्री नन्दीश्वरद्वीपे याम्यदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥
पयोधारात्राया (?) - मलयजरसै- रक्षतचयैः, प्रसून नैवेद्यैः प्रमदभरितो (तै)-र्दीपनिकरैः । वरैर्धूपोद्गारैः फलचय - कुशाढ्यै (ग्र्यैश्च रचितं, विदद्योऽर्यं नन्दीश्वरदधिमुखादौ जिनवरान् ॥९॥
श्रीमद्दक्षिणदिग्भागे, द्वितीयो रतिकरो गिरिः । तत्रस्थित (तान् ) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥२॥
Acharya Shri Kailassagarsuri Gyanmandir
ॐ ह्रीँ श्री नन्दीश्वरद्वीपे याम्यदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्योऽर्यं यजामीति स्वाहा ॥ ९ ॥
॥ इति श्री दक्षिणदिग्गतदधिमुखचतुष्कस्थितजिनबिम्बपूजा ॥ [श्रीदक्षिणदिग्गतरतिकराष्टकस्थितजिनबिम्बपूजा ]
दक्षिणस्यां दिशायां च रतिकरो हि पर्वतः । तत्रस्थित (तान्) जिनाधीशान, पूजयेऽहं गुणाप्तये ॥१॥
दक्षिणस्यां दिशायां यो, रती (ति) करस्तृतीयकः । तत्रस्थित(तान्) जिनाधीशान, पूजयेऽहं गुणाप्तये || ३ ||
For Private and Personal Use Only
NOVEMBER-2014

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84