SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SHRUTSAGAR 24 दाडिमाऽऽमल मोच पूग-रसाल - द्राक्ष सदाफलैः, नी(नि)म्बु-श्रीफल-चिर्भटा-दिक (ऽऽम्रक) बीजपूर-लवङ्गकैः । नन्दीश्वरे दक्षिणदिगाश्रितदधिमुखाद्रिचतुष्कके, जिनराजचरणसरोरुहं संचर्चयामि सुभक्तितः ॥७॥ ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे याम्यदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यः (भ्यो) फलं यजामीति स्वाहा ॥७॥ नव्यगव्यसुधारसाश्रितपायसान्न - शुभोदनैर्व्यञ्जना-ऽमलमोदकैर्वरमण्डकै नैवेद्यकैः (बहुभोज्यकैः )। नन्दीश्वरे दक्षिणदिगाश्रितदधिमुखाद्रिचतुष्कके, जिनराजचरणसरोरुहं संचर्चयामि सुभक्तितः ॥८॥ ॐ ह्रीँ श्री नन्दीश्वरद्वीपे याम्यदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥ पयोधारात्राया (?) - मलयजरसै- रक्षतचयैः, प्रसून नैवेद्यैः प्रमदभरितो (तै)-र्दीपनिकरैः । वरैर्धूपोद्गारैः फलचय - कुशाढ्यै (ग्र्यैश्च रचितं, विदद्योऽर्यं नन्दीश्वरदधिमुखादौ जिनवरान् ॥९॥ श्रीमद्दक्षिणदिग्भागे, द्वितीयो रतिकरो गिरिः । तत्रस्थित (तान् ) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥२॥ Acharya Shri Kailassagarsuri Gyanmandir ॐ ह्रीँ श्री नन्दीश्वरद्वीपे याम्यदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्योऽर्यं यजामीति स्वाहा ॥ ९ ॥ ॥ इति श्री दक्षिणदिग्गतदधिमुखचतुष्कस्थितजिनबिम्बपूजा ॥ [श्रीदक्षिणदिग्गतरतिकराष्टकस्थितजिनबिम्बपूजा ] दक्षिणस्यां दिशायां च रतिकरो हि पर्वतः । तत्रस्थित (तान्) जिनाधीशान, पूजयेऽहं गुणाप्तये ॥१॥ दक्षिणस्यां दिशायां यो, रती (ति) करस्तृतीयकः । तत्रस्थित(तान्) जिनाधीशान, पूजयेऽहं गुणाप्तये || ३ || For Private and Personal Use Only NOVEMBER-2014
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy