________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर
25
नवम्बर-२०१४ तत्र दक्षिणदिग्भागे, चतुर्थो(तुर्यो) रतिकरो गिरिः। तत्रस्थित(तान्) जिनाधीशान्, पूजयामि सुभक्तितः॥४॥ कृतान्ताश्रितदिग्भागे, नाम्ना रतिकरो गिरिः। तत्रस्थित(तान्) जिनवरान् (जिनाधीशान्), पूजयामि सुभक्तितः ।।५।। श्रीमद् दक्षिणदिग्भागे, नाम्ना षष्ठो रतिकरः। तत्रस्थित(तान्) जिनेन्द्रांश्च, सुभक्त्या पूजयाम्यहं ॥६॥ दक्षिणस्यां दिशायां हि, सप्तमो यो रतीकरः। तत्रस्थित(तान्) जिनेशांश्च, दृढभक्त्या प्रपूजये ॥७॥ तत्र दक्षिणदिग्भागे, अष्टमोऽहि रतीकरः। तत्र संस्थितजिनवरान् (स्थितान् च जैनेन्द्रान्), पूजयामि पवित्रधीः ।।८।। [ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिगाष्ट(दिगाश्रिताष्टारती(ति)करेषु श्रीजिनबिम्बेभ्यो(भ्यः) पूजां यजामीति स्वाहा ॥
॥अथाष्टकम् ॥ मन्दाकिनीजातसुनीरजैश्च-शीताभ्रमोदागतभृङ्गवृन्दैः। नन्दीश्वरे चाऽष्टरतीकरेषु, यजे जिनेन्द्रान् यमदिग्विभागे॥१॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिगाष्ट(दिगाश्रिताष्ट)रती(ति)करेषु
श्रीजिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ श्रीचन्दनैश्चन्दनसद्रसैश्च, वरेन्दुयोगाय(?) सुवर्णवर्णैः। नन्दीश्वरे चाऽष्टरतीकरेषु, यजे जिनेन्द्रान् यमदिग्विभागे ॥२॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिगाष्टादिगाश्रिताष्टारती(ति)करेषु
श्रीजिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ सहस्रपणैः सितपर्णिकाभिः, कुन्दादिजातैः (पुष्पैः) शुभकेतकीभिः। नन्दीश्वरे चाऽष्टरतीकरेषु, यजे जिनेन्द्रान् यमदिग्विभागे॥३॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिगाष्ट(दिगाश्रिताष्टारती(ति)करेषु
श्रीजिनबिम्बेभ्यः पुष्पं यजामीति स्वाहा ॥३॥
For Private and Personal Use Only