SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतसागर 25 नवम्बर-२०१४ तत्र दक्षिणदिग्भागे, चतुर्थो(तुर्यो) रतिकरो गिरिः। तत्रस्थित(तान्) जिनाधीशान्, पूजयामि सुभक्तितः॥४॥ कृतान्ताश्रितदिग्भागे, नाम्ना रतिकरो गिरिः। तत्रस्थित(तान्) जिनवरान् (जिनाधीशान्), पूजयामि सुभक्तितः ।।५।। श्रीमद् दक्षिणदिग्भागे, नाम्ना षष्ठो रतिकरः। तत्रस्थित(तान्) जिनेन्द्रांश्च, सुभक्त्या पूजयाम्यहं ॥६॥ दक्षिणस्यां दिशायां हि, सप्तमो यो रतीकरः। तत्रस्थित(तान्) जिनेशांश्च, दृढभक्त्या प्रपूजये ॥७॥ तत्र दक्षिणदिग्भागे, अष्टमोऽहि रतीकरः। तत्र संस्थितजिनवरान् (स्थितान् च जैनेन्द्रान्), पूजयामि पवित्रधीः ।।८।। [ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिगाष्ट(दिगाश्रिताष्टारती(ति)करेषु श्रीजिनबिम्बेभ्यो(भ्यः) पूजां यजामीति स्वाहा ॥ ॥अथाष्टकम् ॥ मन्दाकिनीजातसुनीरजैश्च-शीताभ्रमोदागतभृङ्गवृन्दैः। नन्दीश्वरे चाऽष्टरतीकरेषु, यजे जिनेन्द्रान् यमदिग्विभागे॥१॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिगाष्ट(दिगाश्रिताष्ट)रती(ति)करेषु श्रीजिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ श्रीचन्दनैश्चन्दनसद्रसैश्च, वरेन्दुयोगाय(?) सुवर्णवर्णैः। नन्दीश्वरे चाऽष्टरतीकरेषु, यजे जिनेन्द्रान् यमदिग्विभागे ॥२॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिगाष्टादिगाश्रिताष्टारती(ति)करेषु श्रीजिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ सहस्रपणैः सितपर्णिकाभिः, कुन्दादिजातैः (पुष्पैः) शुभकेतकीभिः। नन्दीश्वरे चाऽष्टरतीकरेषु, यजे जिनेन्द्रान् यमदिग्विभागे॥३॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे दक्षिणदिगाष्ट(दिगाश्रिताष्टारती(ति)करेषु श्रीजिनबिम्बेभ्यः पुष्पं यजामीति स्वाहा ॥३॥ For Private and Personal Use Only
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy