________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीरत्नशेखरसूरिकृता श्रीनन्दीश्वरद्धीपस्थित जिनभवनपूजा
एकैकस्य हि दिग्भागे, त्रयोदश हि पर्वताः । तत्र प्रत्येकचैत्यं(त्ये) तु, पूजां कुर्वे शिवाप्तये ॥२॥ द्विपञ्चाशन् महीन्ध्रेषु, द्वीपञ्चाशज्जिनगृहाः । गृहे गृहे चतुर्विंशाधिकं जिनशतं स्थितम् ॥३॥
Acharya Shri Kailassagarsuri Gyanmandir
|| अथ श्रीनन्दीश्वरद्वीपस्थितजिनभु(भ)वनपूजाप्रारम्भः ॥
श्रीमत्पार्श्व जिनाधीशं प्रणम्य परया मुदा । वक्ष्ये नन्दीश्वरद्वीप-पूजाक्रममहोत्सवम् ॥१॥
मुनिश्री सुयशचन्द्रविजय
[श्रीपूर्वदिग्गताञ्जनगिरिस्थितजिनबिम्बपूजा ]
प्राच्यां दिशि श्रीगिरिरञ्जनः स्यात्, तत्र स्थितं श्रीजिनराजवृन्दम् । चये जलाद्यैः सुरवृन्दवन्द्यं, सदा पवित्रं सुखदं सुगात्रम् ॥
॥ अथाष्टकम् ॥
सद्धेमभृङ्गारविनिर्मितेन (प्रतिष्ठितेन), पवित्रवारा ह्यतिशीतलेन । नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥१॥ जलम् ॥
१
[ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [श्री] जिनबिम्बेभ्यो जलं समर्पयामीति (यजामीति स्वाहा ॥ १ ॥ ॥] सुगन्ध (न्धि) गन्धेन सुचन्दनेन, श्रीखण्डकाश्मीरमनोहरेण । नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥२॥ चन्दनम् ॥
१ . ‘भवनाशनाय’ पदस्थाने 'जिनराजवृन्दम्' पदं योग्यं स्यात् ।
[ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [ श्री] जिनबिम्बेभ्यश्चन्दनं समर्पयामीति (यजामीति स्वाहा ||२||]
For Private and Personal Use Only