Book Title: Shrut Upasna Yane Sahitya Seva
Author(s): Ramanlal Jaychand Shah
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 175
________________ श्री आगमोद्धारक - स्तवः संवाsपूर्वा स्थितिरथ तदाऽऽसीन्न चाल्पाप्यशान्ति - श्वेतोऽस्प्राक्षीजिन पतिपदेऽभूदपूर्वोऽनुरागः । स्थित्यां तस्यामपि नवनवश्लोकनिर्माणकार्य, ज्ञानध्यानादिकमपि मनाङ्नावरुद्धं कदाचित् ॥ १११ ॥ (६) (०) (०) (२) षडू - खा - काश-द्वि-मितपर' वाणी पुनर्वायुवेगो वारंवारं प्रबल रभसा पीडयामास देहम् । मध्ये यस्य स्थितिपरवशाच्छ्री नमस्कार मन्त्रस्या यातोऽभूदहह ! सततं श्रावणस्य प्रसङ्गः आदेः स्वभ्यस्तमथ च तथा देहस्थित्य दि सम्यग्दादर्थं येनेतरजनगणासारोगेऽपि शान्या । ये स्तम्भाद्याश्रयविरहिनाश्चारु पद्मासन, २७ ॥ ११२ ॥ स्वेष्टस्मृत्यामथ निजमनो योजयामासुरारात् ॥११३॥ दृष्ट्वाऽऽश्चर्ये भृशमुपगता डॉक्टर अप्यवोचन् धन्या पते यहि विषमस्थेऽपि रोगे सुशान्ताः । मन्यः कश्चिद् यदि गदहतोऽस्यां स्थितौ स्यात्तदा तु, स्वान्तर्भीतः स खलु सहसान्यां दशामेव यायात् ॥११४॥ एवं रुग्णां स्थितिमथ निजां वीक्ष्य विज्ञाय चास्या - ऽनित्यत्वं वै सपदि वपुषो माधवे शुक्लषष्ठ्याम् । सर्वानाहूय च निजशरीरं ततो व्युत्सृजन्तोSस्माषुक्त्या जिनपतिवगनू ह्यर्धपद्मासनस्थाः॥११५॥ मासे । Shree Sudharmaswami Gyanbhandar-Umara, Surat १ अयंशब्दः संवत्सरापरपर्याय इति हैमलिङ्गानुशासने । २ वैशाख www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258