________________
श्री आगमोद्धारक - स्तवः
संवाsपूर्वा स्थितिरथ तदाऽऽसीन्न चाल्पाप्यशान्ति - श्वेतोऽस्प्राक्षीजिन पतिपदेऽभूदपूर्वोऽनुरागः ।
स्थित्यां तस्यामपि नवनवश्लोकनिर्माणकार्य, ज्ञानध्यानादिकमपि मनाङ्नावरुद्धं कदाचित् ॥ १११ ॥
(६) (०) (०) (२)
षडू - खा - काश-द्वि-मितपर' वाणी पुनर्वायुवेगो वारंवारं प्रबल रभसा पीडयामास देहम् । मध्ये यस्य स्थितिपरवशाच्छ्री नमस्कार मन्त्रस्या यातोऽभूदहह ! सततं श्रावणस्य प्रसङ्गः आदेः स्वभ्यस्तमथ च तथा देहस्थित्य दि सम्यग्दादर्थं येनेतरजनगणासारोगेऽपि शान्या । ये स्तम्भाद्याश्रयविरहिनाश्चारु पद्मासन,
२७
॥ ११२ ॥
स्वेष्टस्मृत्यामथ निजमनो योजयामासुरारात् ॥११३॥
दृष्ट्वाऽऽश्चर्ये भृशमुपगता डॉक्टर अप्यवोचन्
धन्या पते यहि विषमस्थेऽपि रोगे सुशान्ताः । मन्यः कश्चिद् यदि गदहतोऽस्यां स्थितौ स्यात्तदा तु, स्वान्तर्भीतः स खलु सहसान्यां दशामेव यायात् ॥११४॥ एवं रुग्णां स्थितिमथ निजां वीक्ष्य विज्ञाय चास्या -
ऽनित्यत्वं वै सपदि वपुषो माधवे शुक्लषष्ठ्याम् । सर्वानाहूय च निजशरीरं ततो व्युत्सृजन्तोSस्माषुक्त्या जिनपतिवगनू ह्यर्धपद्मासनस्थाः॥११५॥
मासे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१ अयंशब्दः संवत्सरापरपर्याय इति हैमलिङ्गानुशासने । २ वैशाख
www.umaragyanbhandar.com