________________
२६
श्रीआगमोद्धारक-स्तवः संस्कार्यारं तदनु च शिलारोपणं 'वाडीलाले.
त्याख्यश्रेष्ठिप्रवरकरतः कारितं मोदपूर्वम् ॥१६॥ (३) (०) (०) (२) वर्षे रुद्राक्ष ख-ख मिथुने ह्याश्विने शुक्लपक्षे, ___ आशातिथ्यां सुजिनप्रतिमाः पालिताणात इद्धाः । सद्विशत्युत्तरशतमिता आगमागारहेतो
रानाय्याकारि च सुविधिना तत्र भव्यप्रवेशः ॥१०॥ (४) (०) (०) (२) 'तुर्यों द्व-द्वयभ्र-नयन-मिते हायने माघशुक्ले,
शुक्रे श्रेष्ठे क्षणतिथियुते सन्मुहूत समासाम् । सन्मुर्तीनामपरिगणिनोत्साहयुक्तैर्जनौधे___ रम्ये तस्मिन् श्रुतवरगृहे कारिता सुप्रतिष्ठा ॥१०८॥ संवत्सर्यास्तिथिवरसमाराधनायाः प्रसङ्गे
ऽस्मिन्नवान्दे समुदतविसंवादनिर्यासकार्ये ॥ नैकैः प्रवरितविधे श्रुतप्रोक्ततां वै,
संसाध्यान्यानपि जिनपथः पोषणोत्कान् प्रचक्रुः ॥१०९३ काले गच्छत्यविरतरितो ह्यधिमे पौषमासे,
कृष्णे पक्षे 'शगतिथिगतेऽचिन्तितो वायुरोगः । वृद्धि यातो बहुतर्गचकित्साविधिज्ञः सुयत्नान ,
सज्जाः जानाम्समुचरिता:किन्तु शान्तो न जातः॥ १॥ १ मुब पुरीयख्य नव्यापारि-धीवाडालाल-चत्रभुजाह्रष्टिकरत इत्यर्थः। २ दशमादिने । ३ १२० संख्याकाः । ४ क्षगशब्दस्य कालवाचित्वमत्र क्षेयं कालस्य च भूनर्तनानभ विरूपेण विध्यस्य विदित्तात् तृयायामि. त्यों बोध्यः । ५ पंच नीतिथौ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com