SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीअगमोद्धारक-स्तवः २५ वक्खारीयाकुलजसुजनैः क्षत्रियः 'मीलपैर्वे, एकादिविंशतिमितसहस्त्राधिकं राय॑यित्वा । सूरेः पादार्पणमुदितया कारयित्वा सुभक्तया, पायं पायं जिनमतसुधां सरिवक्त्राज्जहर्षुः ॥१०२॥ सत्रा सङ्घन च विधियुता चैत्ययात्रा सुरम्या ऽकार्यास्ते यद् समविवरणं मुदितं पुस्तके वै । सोत्साहं विंशतिमण मितान् मोदकान् संवितीर्य, धन्या जाता 'सुरत'-जनता देशनादर्शनाभ्याम् ॥१०३३ चातुर्मासं तदनु विहितं "मोहमय्यां प्रशस्तं, यस्मिन् धर्मोन्नतिततिकृतीः कारयित्वा सुबव्यः । भूयोऽप्येतास्सुरतनगरं श्रावकाभ्यर्थनात स्तत्राभूषन् रुचिरचरमाः वृष्टिवासाच पञ्च ॥१०४० (२) (०) (०) (२) या-काशा-भ्र-द्विमितशरदो माधवे मासि शुक्ले, कादश्यां शुभशनिदिने श्रावकेभ्यः सुशस्ता । संस्थाऽस्थापि प्रयतमनसा ताम्रपत्रागमानां, भन्यादर्शस्थितिकरमहन्मन्दिरस्थापनायै १०५॥ 'वर्षे चाग्रेऽहमदारपूःश्रेष्ठिनो "माकुनाम्नः हस्ताभ्यामागमवरगृहस्यादिमं खातकर्म । , पन्त्रालयपतिभिरिति । २ चैत्यपरिपाटीत्यर्थः । ३ 'सूर्यपुरन स्वागत' इत्याहवे इति शेषः । ४ मुंबाईनगरे । ५ धर्मस्योन्नतिविस्तार• कारिफायोणीत्यर्थः। ६ वैशाखे इत्यर्थः। ७ श्रावकद्वारेत्यर्थः । ७ २००३ वर्ष इत्यर्थः। ९ अहमदावादनगरवासिन इत्यर्थः । १० माकुभाईत्यभिषया प्रसिद्धस्य माणेकलाल-मनसुखलालाख्योष्ठिन इत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy