________________
श्रीअगमोद्धारक-स्तवः
२५ वक्खारीयाकुलजसुजनैः क्षत्रियः 'मीलपैर्वे,
एकादिविंशतिमितसहस्त्राधिकं राय॑यित्वा । सूरेः पादार्पणमुदितया कारयित्वा सुभक्तया,
पायं पायं जिनमतसुधां सरिवक्त्राज्जहर्षुः ॥१०२॥ सत्रा सङ्घन च विधियुता चैत्ययात्रा सुरम्या
ऽकार्यास्ते यद् समविवरणं मुदितं पुस्तके वै । सोत्साहं विंशतिमण मितान् मोदकान् संवितीर्य,
धन्या जाता 'सुरत'-जनता देशनादर्शनाभ्याम् ॥१०३३ चातुर्मासं तदनु विहितं "मोहमय्यां प्रशस्तं,
यस्मिन् धर्मोन्नतिततिकृतीः कारयित्वा सुबव्यः । भूयोऽप्येतास्सुरतनगरं श्रावकाभ्यर्थनात
स्तत्राभूषन् रुचिरचरमाः वृष्टिवासाच पञ्च ॥१०४० (२) (०) (०) (२) या-काशा-भ्र-द्विमितशरदो माधवे मासि शुक्ले,
कादश्यां शुभशनिदिने श्रावकेभ्यः सुशस्ता । संस्थाऽस्थापि प्रयतमनसा ताम्रपत्रागमानां,
भन्यादर्शस्थितिकरमहन्मन्दिरस्थापनायै १०५॥ 'वर्षे चाग्रेऽहमदारपूःश्रेष्ठिनो "माकुनाम्नः
हस्ताभ्यामागमवरगृहस्यादिमं खातकर्म ।
, पन्त्रालयपतिभिरिति । २ चैत्यपरिपाटीत्यर्थः । ३ 'सूर्यपुरन स्वागत' इत्याहवे इति शेषः । ४ मुंबाईनगरे । ५ धर्मस्योन्नतिविस्तार• कारिफायोणीत्यर्थः। ६ वैशाखे इत्यर्थः। ७ श्रावकद्वारेत्यर्थः । ७ २००३ वर्ष इत्यर्थः। ९ अहमदावादनगरवासिन इत्यर्थः । १० माकुभाईत्यभिषया प्रसिद्धस्य माणेकलाल-मनसुखलालाख्योष्ठिन इत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com