________________
२४
श्रीआगमोद्धारक-स्तवः
शाम शामं चिरसमयजां सदिक्षापिपासां,
व्याख्यानैः स्वैरपि च जनता अभ्यषिञ्चन् प्रकामम् । सम्प्राप्ताः 'श्रीसुरतनगरं' यत्र चाभूतपूर्व,
भव्यं भव्यैः कृतमतितमा स्वागतं भासमानम् ॥२७॥ अर्धक्रोशादपि 'चलसमारोह आसीद् दवीयान् ,
यस्मिन् केतुप्रवरलसितप्राग्रहस्ताश्च केचित ।
(५७) सुप्रेष्टास्संवरगुणमिताः बेण्उवाद्यीयसवाः ___ वादं वादं शुभततघनानद्धवाद्यान् विरेजुः ॥९८॥ लक्षाधिक्या नगरजनता राजमार्गेऽभिसूरिं,
शीर्षाण्युच्चैगुणरतिभरान्नमयन्ती बभूव । मार्ग मार्ग वसन-कुसुम-स्वर्ण-रुप्यादिपात्र___चालं द्वाराण्यति विरचितान्यार्यसद्भक्तिभावः ॥१९॥ गिन्नी-मुक्ताप्रभृति सुमहर्धेश्च रत्नैर्गहूंल्यः ।
बढ्योजाताश्शुचिगुणलसदागदाढ्याद् यतीशे । स्वर्णैः 'रौन्यवरसुमभरैस्स त्यमुक्तासुलाजैः
प्रोद्यद्रङ्ग विविधसुमहेस्सत्कृत'स्सरतीयः' ॥१०॥
साम्बेलानां भयशरमितानां मुदापादिदीप्ति
स्मृरेर्नानासुगुणमहिमाख्यायकास्साधुवादाः । इत्यादिस्वागत-विधिकथा वर्णितुश्चाप्यशक्या
मान्थाज्ञया सुमहिमकथा सागरस्वागताख्यात् ॥१०॥
१ स्वागतयात्रा (सामियु)। २ झंडा-निशानधारिणः । ३ उत्तमाः । ४ श्रेष्ठकुसुमसमूहैः। ५ सत्यमुक्ताफलानां वर्धापनैरितिभावः । ६ व्यवहारे हि एतच्छब्दार्थः साइन बोडों' इतिपदेन वध्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com