________________
श्रीमागमोद्धारक-स्तवः दीर्घायासैर्गणधरवरप्रोक्तजैनागमानां, ___ • पाठ शुद्धं दृषदुदरगं शिल्पविद्याप्रवीणैः । कारं कारं किमु न कलितं सूरिभि कर्म चित्रं,
यस्माजातो ह्यपलनिकरोऽप्यागमज्ञः(भ्राट) परे के ?॥१२॥ रम्योपाध्यायकपदमदुः श्रीक्षमासागरेम्यः.
श्रीमच्चन्द्रभ्य उचितपदं चारू पन्यासकाम् । वर्षे चाग्रे 'गणधरगृहं सिद्धचकाहपूर्व, _____ संस्थाप्यैवं 'जिनमतविभासकं सत्समाजम् ॥९३।। (९) (९) (९) (१) अङ्का-का-का-जमितशरदि ह्यागमानां गृहस्य,
सत्यां पूर्तावभिनवप्रतिष्ठाविधि माघमासे । पञ्चम्वामानशुभशलाकोत्सवेनापि सत्रा,
सन्मूर्तीनां श्रुतविधियुतं कारयामासुरत्र ॥९४॥ सम्पाद्यैवं कपडवणजश्रेष्ठिचीमन्नलाल
डाह्याभाईत्यभिधपरमश्रावकप्रार्थनातः । निश्रायां सरिवरसुगुरोश्चार संयोजिताया
एताश्चैव्या नवपदसमाराधनायाः सुसिद्धथै' ॥१५॥ चातुर्मास भविकहितकृच्चापि तत्रैव कृत्वा,
श्रीसस्यानुनयसहितप्रार्थना'न्मोहमय्याः' । घोद्भासं विहृतिममलां कुर्वतां भक्तवृन्द
स्थाने स्थाने मुदितमनसा स्वागतं सुष्ठु चके ॥१६॥
१ श्रीसिद्धचक्रगणधरमन्दिरमित्यर्थः । २ श्रीजैनधर्मपभावकसमाजाख्यसंस्थास्थापनसूचकोऽयं पदसमूहः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com