________________
२८
श्री आगमोद्धारक - स्तवः
एकादश्यां निशि कविदिनेऽप्येकवारं त्वतीव - वेगादाक्रान्तिरभवदद्दा ! येन सर्वेऽप्यचेष्टाः ।
सन्त्यक्ताशाः जिनवरवचः श्रावयामासुराशु,
सत्पुण्यानामतिबलतया किन्त्वितं दुर्दिनं तत् ॥ ११६॥
'वैशाखस्यासितदलगते पञ्चमेऽहून्यस्तकाले,
सूर्यस्याभूत् त्रिदशनिलये श्रीगुरूणां प्रयाणम् । हन्ताकस्माद् सुरतजनताऽचिन्त्यम्भोलिपाताद्,
भीता व्यग्रा प्रकृतिविधुरा कृत्यशून्या बभूव ॥११७॥ सङ्केनोच्चैस्तरशिखरिता चारु दोला ह्यकारि,
प्रासादस्यानुकरणकरी सत्कलाभिश्च युक्ता । विद्युत्पत्रैरधिगतसमाचारवन्तश्च भक्ताः
ग्रामाद् ग्रामादरमुपगता अन्त्ययात्रार्थमाशु दोलोत्थानाय च कृत पदस्रादिमुद्रापणा वै,
भक्ताः स्वीयं मनुजजननं सार्थकीचकुरेव । अन्ये प्रादुर्द्रविणनिचयं वह्निसंस्कार कार्ये,
भव्या यात्रा निखिलनगरे भ्रामिता भक्तिभावैः ॥ ११९॥
पश्चाद् गोपीपुरपरिसरे स्वागमौकः समीपं,
संस्थित्यां चापरिमितजनानां गुरूणां सुभव्यम् ।
नाना काष्ठैर्मलयगिरिजेर्दाह संस्कार कृत्यं,
॥११८॥
नाभूत् पूर्वं न च परमितो भावि तादृग् बभूव ॥ १२० ॥
१ किंतु इतं = गतम् इति पदच्छेदोऽत्र बोध्यः । २ गूर्जर देशोयपद्धत्येदं ज्ञेयं, पूर्णिमान्तमास (शास्त्रीय) पद्धत्या तु ज्येष्ठस्येति बोध्यम् । ३ तार - टेलिग्रामाख्याधुनिकशीघ्र संदेशावहपत्रैरित्यर्थः । ४ अरम् = शीघ्रम् । ५ सुंदरागममंदिरपार्श्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com