________________
श्रीआगमोद्धारक-स्तवः
२९ (१२५) शिष्याः पादोत्तरशतमिताः अष्टत्रिंशत् सुसंस्थाः,
(१२) ज्ञानागारा मुनिगितमताः सन्ति यत्कोत्तिदीपाः । यैश्चाकारि श्रुतहितकरीर्वाचनाः सप्त यासु,
ग्रन्थाः 'लक्षद्वयधिकगणितश्लोकमाना हवाचि ॥१२१॥ सप्तत्रिंशत्सुरपनयनाङ्गाधिकानां नवीन
प्रलोकानां ते भुवि रचयितारः कथं स्युर्न नम्याः!।
ऊनाशीत्युत्तरगतशतग्रन्थसम्पादकास्ते,
(५०) धन्याः पश्चाशदधिकशुभग्रन्थसाहकाश्च ॥१२२॥ व्याख्यानानामपि कतिपये ग्रन्थवर्याः प्रसिद्धाः,
येषां सन्ति प्रथितविभवा मूमिकाः प्राथमिक्यः ।
(७८) द्वयूनाशीतिप्रमितरुचिरग्रन्थरत्नेषु येषां,
मार्गे लोकान् जनिहितकरं बोधयन्त्यो लसन्ति ॥१२॥
(१२) आदित्याङ्काः सुततमुपधानव्रताः कारिताः यैः,
शोध शोध सकलसुजिनोक्तागमानां सुपाठान् । सल्लोकानामुपकतिहितं मञ्जु मुद्रापयित्वा,
नैकान् योग्यानभ्यसकृतिनोऽधीतयेऽयूयुजश्च ।।१२४॥ एवं नानावतजपतपोध्यानदीक्षाप्रतिष्ठा
यात्रास्नात्रादिकबहुविधोद्यापनैश्चोपधानैः ।
१. २३३३४२ श्लोकप्रमाणग्रन्था वाचनासु वाचिताः । २ सप्तत्रिंशत्सहस्रमितानामित्यर्थः । ३ प्रस्तावना इत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com