________________
३०
श्रीभागमोद्धारक स्तवः
भव्यान् जीवान् जिनपगदिते रम्यमार्गे नियुज्य, त्यक्त्वा देहं सुरपतिगृहं संययुः सूविर्याः येषां कीर्त्ति विमलविमलामश्मताम्रागमाना
॥ १२५ ॥ ।
मागारस्था दिशि दिशि दिशन्त्यः पताका नितान्तम् 'यावच्चन्द्रारुण किरणत्रन्तौ दिवि द्योतमानौ,
गायं गायं तदवधि मुदा रज्जयिष्यन्ति लोकम् ॥ १२६ ॥
|| अन्त्यमङ्गलम् ॥ (शिखरिणी)
कृतं यैर्लोकानामुपकृतिहितं वाचनिकया, श्रुतानामभ्यासस्त्रुटिविरहितः सम्प्रचलितः । सुपूज्यस्तान् 'श्रीसागर' इति शुभाख्याप्रथित कान्, नमामः सुरीन्द्रान् श्रुतवरसमुद्धार निरतान् ॥ १२७॥ चित्र - हार-बन्ध*
( शार्दूलविक्रीडितम् )
शश्वच्छान्तिमयान् महामतिमतः कल्यङ्कारान् कर्मठान्, भव्यापत्तिभरापद्दान् जलजवजन्तुभ्य आनन्ददान् । दान्तान् नौमितमां विभावित विधीन् व्याख्यान सज्यासनान्, प्रौढान् सत्यसखान् सदा नतधियाऽऽनन्दाब्धिसूरीश्वरान् १२८
་་་་
१ यावच्चन्द्रार्कावित्यर्थः । २ कल्यशब्दो हि कल्याणापरपर्यायभद्रवाचकस्ततः भद्रङ्करानित्यर्थोऽत्र ज्ञेयः । ३ क्रियाकुशलान् । ४ व्याख्यानलब्धप्रतिष्ठानित्यर्थः ।
* अयं हि श्लोकः आधुनिकभूषणपरिभाषया नेकलेसेत्याख्यस्वर्णमयरत्नहाररूपेण संयोजितोऽस्ति, एतस्त्रतिकृति - रेकत्रिंशतमे पत्रेऽस्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com