Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
श्रेणिक पुराणम्
२४३
गणरात्रमतिक्रम्याजगाम धरिणीसुरः । स्थित्वा द्वाराग्रदेशेसोऽभाणीन्मधुरया गिरा ॥१०४॥ उद्घाटयत भो कांता यूयं द्वारं स्वभावतः । पौनः पुण्येन वाचालमिति कांतं प्रति क्रुधा ॥१०॥ बृहत्कालक्रमेणैव नो वच्मि च यथाकथं । वादिता मानवादेन वहंती गर्वमुल्वणं ॥१०६॥
बृहद्वेलामतिक्रम्य खिन्नचेतो वचोऽवदत् । शीघ्रं त्वंकार शब्दवाचालो रे रे मुद्घाटयत्त्वकं ॥१०७॥
सा त्वंकारं समाकर्ण्य द्वारमुद्घाट्य चांजसा । मुक्त्वा कांतं गृहं वित्तं निर्गता योषमाश्रिता ॥१०८।। भ्रातः कोपेन जीवानामिहैवाशुभमुल्वणं । पापं संपद्यते नूनमुपहास्यफलप्रदं ॥१०॥ क्रोधशत्रुर्नृणां पूर्वं ज्वलते निजविग्रहं । पुनरन्यं यथा वंसस्थितो वह्निः स्वदाहकः ॥११०॥ आमर्षान्नरयं प्राप्ताः कृष्णद्वीपायनादयः । देहज्वलनमासाद्य पूर्व कोपो महारिपुः ॥११॥ इहैवाशर्शसंदाता कोपोऽयं दुर्धरो रिपुः । अमुत्र नरयादीनां दायक: पापनायकः ॥११२।। दूरज्वलनमेवात्र त्वदने कथ्यते मया । पादाऽधो ज्वलनं कोपान्मम बंधोहितच्छृणु ॥११३॥ निर्गता पत्तने कोपाद्वहंत्यखिलभूषणम् । दिव्यस्त्री वसने पथ्या स्थूलमुक्ताफलावहा ॥११४॥ दस्थवो मां समालोक्य जग्रहर्गणरात्र के। भीम भिल्लाय वेगेन समदुनिजस्वामिने ॥११५।।
कदाचित् सोम शर्मा किसी कार्यवश बाहर गये। उन्हें वहाँ कोई ऐसा स्थान दीख पड़ा जहाँ बहुत-से नृत्य आदि तमाशे हो रहे थे। वे चट वहाँ बैठ गये और तमाशा देखते-देखते उन्हें अपने समय का भी कुछ खयाल नहीं रहा। जब बहुत-सी रानि बीच चुकी, खेल भी प्रायः समाप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org