Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 370
________________ शेषिक पुराणम् नत्ति हाववरभावगता च काचिद्, वर्वत्ति मातृहृदयानुगता च काचित् । वर्वद्धि मातृहृदये सुखमुल्वणं च, चर्कत्ति कार्यमखिलं सुर भामिनी च ॥ ५७ ।। तांबूलकं खदिरसार युतं च दग्ध, पाषाणचूर्णसहितं क्रमुकः समेतं । काचिद्ददाति नृपनाथ सुयोषितायै, पुष्पस्रजं मधुपझंकृति संयुतां च ।। ५८ ।। शय्यां च काचिद्वरतल्पमंडितां चेक्रीयते रत्नचयैश्च दीपकान् । काचिच्च रक्षां वर शस्त्रधारिणी विद्युल्लता वा घन मेघवर्तिनी ॥ ५६ ॥ किरीटमस्तके कर्णे कुंडलं कंकणं करे। हृदि हारं शुभे नेत्रे कज्जलं वदने परे ॥६॥ तांबूलं तिलकं भाले कट्यां च कटिमेखलां । नासायां मौक्तिकं कंठे ग्रैवेयकं सहाटकं ॥ ६१ ॥ नपुरं चरणद्वंद्वे चांगुल्यां वृश्चिकान् परान् । निवेशयंति कामिन्यो देवानां नृपयोषित (त्रिकलं) ॥ ६२ ॥ अभ्यर्णे नवमे मासे प्रश्नयिष्यति मातरं । देवांगना क्रियागुप्तं कारकादींश्च कौतुकान् ॥ ६३ ॥ शरीराच्छदकं किं स्यात् किं च स्याद्देहदाहकं । पुष्पाणां ग्रंथने किं स्याद्वदाद्याक्षरतः पृथक् ॥ ६४॥ __"त्वक रुक् स्रक्" नृसिंह तो किमाख्या स्यात्कास्ते चंद्रस्य मंडले । पापेन कीदृशा जीवा वद मातः स्वबुद्धितः ॥६५॥ "सभा विभा अभाः" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386