Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 381
________________ श्रीशुभचन्द्राचार्यवर्येण विरचितम् खलः स्वभावान्सुगुणान् जनानां निहंति नानाहित कारिणश्च । संदशितानेकपदार्थवृदान् भास्वत्करान्नाहुरिवप्रबुद्धान् ॥११२।। प्रसादितो दुर्जन एव दोषं करोति दक्षैर्वर दान वाक्यः । अहिर्यथा मिष्टपयः प्रदान जीवैः कृताशेषपरोपकारैः ॥११३॥ वरं विधात्रा विहिताः खलाश्च परस्य दोषग्रहणे समर्थाः । तथा च काव्यानि विदूषितानि । पुराणि कोलैर्मलनाशिते च ॥११४॥ कि प्रार्थ्यते सोऽपि खलो मया यः स्वभावतो दोषगणं ददाति । संप्रार्थ्यमानोऽपि यमो नराणां ___ नो मुंचते दुष्टगुणप्रभावात् ॥११५।। कि प्रार्थ्यते साधुगुणः स्वभावाद् दत्ते गुणान् पक्षिविपक्षिकाभ्यां । अप्रार्थ्यमानोऽब्दगणश्च वृष्टि करोति निबेक्ष्वहि शुक्तिकायाम् ।।११६॥ जयतु जित विपक्षो मूलसंधः सुपक्षो, हरतु तिमिरभावं भारती गच्छवारः । नयतु सुगतिमार्ग शासनं शुद्धवर्गम्, जयतु च शुभचंद्रः कुंदकुंदो मुनींद्रः ।।११७।। तदन्वये श्री मुनिपद्मनंदी विभाति भव्याकरपद्मनंदी। शोभाधिशाली वरपुष्पदंतः सुकांतिसंभिन्नपुष्पदंतः ॥११८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386