Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 378
________________ श्रेणिक पुराणम् Jain Education International चक्रे च जिष्णुजिनपस्य नाम श्री पद्मनाभेति विशिष्टचेताः । नाना स्तवैः सन्नुतिमाततान भक्त्या सहस्त्राक्षसमन्वितोऽभूत् ॥ ६० ॥ परिष्कृतः सोऽपि सुरेंद्रपत्न्या रराज रम्थाभरणैर्विशिष्टैः । अनेकसूरप्रतिमप्रभाढ्ये नरामरैः पूजितपादपद्मः ॥ ६१ ॥ दुंदुभ्यानक शंख काहलमहानादैर्नर्टतः सुरा वीणावंशमृदंगताल निनदैः संपूरयंतो दिशः । गायंतः सरसं सुरागकलितं गीतं भवंतः स्तुति कुर्वतो जयनादमुन्नतपदाश्चक्रुः क्षणं जन्मजं ॥ ६२ ॥ आरुह्य द्विरदं सुरेश्वरपतिर्नानासुरैः सेवितः कृत्वांके जिनपं सुरपथि प्राप्तोसवैः प्राप्तवान् । रम्यां तां वर हारि शालकलितां तुंगप्रतोलीपरां, नाना केतुकराश्रितां शुभ महाधामलिसंराजितां ॥ ६३ ॥ पित्रोस्तं तनयं विशालनयनं दत्वा सुरेशः शुभं, नत्वा तत्पदपंकजं सुरगिरी संजातवृत्तं मुदा । आख्यन्नामकृतिं सुनृत्यनृपतेरग्रे शुभैर्नर्त्तनै र्दत्वा भोग कदंबकं सुरवरैः सार्द्धं स्वगेऽगमत् ॥ ६४ ॥ असुर निकरसेव्यो वर्द्धयन् पद्मनाभो जनयति मुदमिद्धं भूरिपित्रोर्यथेष्टं सकल कनकभूषा । भूषितो रम्य हो विशदतरगुणाढ्यो मूत्रविद्योगहीनः ॥ ६५ ॥ वामांगुण्ठं पादपद्मस्य रम्यं पीयूषाढ्यं संलिहन् पूतदेहः । एधे वेगाब्दालचंद्रः कलाभिस् विज्ञानाढ्यो लक्षणैः पूर्णगात्रः ॥ ९६ ॥ For Private & Personal Use Only ३६५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386