Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 357
________________ ३४४ Jain Education International श्रीशुभचन्द्राचार्यवर्येण विरचितम् देवेषु मानसं दुःखं मृतौ शुकस्रगीक्षणात् । दिव्यांगना वियोगाच्च दुष्टदेवादिसंभवं ॥ १३७॥ चतुर्गतिमये तीव्र भवे नास्ना निरंतरं । सातं न विद्यते कुत्र तीव्रा शर्मनिबंधने ॥ १३८ ॥ इति ध्यात्वा चिरं राज्ञी निवृत्त्य भवभोगतः । सोऽतः पुरागतावेगा ज्जिनेशसमवसृति ॥१३६॥ परीत्य जिननाथं तं समर्च्य च सपर्यया । प्रणम्य जिनवक्त्राशा शुश्रावयति सद्वृषं ॥ १४०॥ चंदनार्यां समालभ्य स्वस्वसारं प्रणम्य च । जगृहे संयमं सारं राजदारादिभिः समं ।। १४१॥ चिरं तपो विधायाशु सिंहनिःक्रीडनादिकं । स्वांते संन्यस्य संमुच्य प्राणान् ध्यानबलेन सा ।। १४२ ॥ विशुद्धदग्विभावेन स्त्री वेदोदयमुल्वणं । निहत्य दिवि संजातः सुरो देवैर्नमस्कृतः ॥ १४३॥ महद्धिकां महाभूतिममरश्चेलनास्वरः । संभुज्योत्तम शर्माणि यास्यति शिवमंदिरं ॥ १४४ ॥ अन्ये ये भूपतेर्दारा विधाय विविधं तपः । यथायोग्यं गतिं जग्मुर्मुक्त्वा प्राणान्समाधिना ।। १४५ ॥ इति विविधतपोभिश्चेलनाद्याः सुभावा, स्त्रिदिवपदमवापुः प्राप्त पुंवेदभावाः, निहत निखिलपापादिव्यदेवांगनाभि व्रतसुकृतफलाभीरम्यमाणाः ज्ञात्वा च तत्र घनपापफलं निदयन्नुपपतिर्नरके स्वं रत्नप्रभाद्यपटलं समवापपापाच्छित्वा सप्तमधराप्रभवं सुखगाः ।। १४६ || For Private & Personal Use Only च, महायुः । समुत्थं, प्रशस्ते ।। १४७ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386