SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४४ Jain Education International श्रीशुभचन्द्राचार्यवर्येण विरचितम् देवेषु मानसं दुःखं मृतौ शुकस्रगीक्षणात् । दिव्यांगना वियोगाच्च दुष्टदेवादिसंभवं ॥ १३७॥ चतुर्गतिमये तीव्र भवे नास्ना निरंतरं । सातं न विद्यते कुत्र तीव्रा शर्मनिबंधने ॥ १३८ ॥ इति ध्यात्वा चिरं राज्ञी निवृत्त्य भवभोगतः । सोऽतः पुरागतावेगा ज्जिनेशसमवसृति ॥१३६॥ परीत्य जिननाथं तं समर्च्य च सपर्यया । प्रणम्य जिनवक्त्राशा शुश्रावयति सद्वृषं ॥ १४०॥ चंदनार्यां समालभ्य स्वस्वसारं प्रणम्य च । जगृहे संयमं सारं राजदारादिभिः समं ।। १४१॥ चिरं तपो विधायाशु सिंहनिःक्रीडनादिकं । स्वांते संन्यस्य संमुच्य प्राणान् ध्यानबलेन सा ।। १४२ ॥ विशुद्धदग्विभावेन स्त्री वेदोदयमुल्वणं । निहत्य दिवि संजातः सुरो देवैर्नमस्कृतः ॥ १४३॥ महद्धिकां महाभूतिममरश्चेलनास्वरः । संभुज्योत्तम शर्माणि यास्यति शिवमंदिरं ॥ १४४ ॥ अन्ये ये भूपतेर्दारा विधाय विविधं तपः । यथायोग्यं गतिं जग्मुर्मुक्त्वा प्राणान्समाधिना ।। १४५ ॥ इति विविधतपोभिश्चेलनाद्याः सुभावा, स्त्रिदिवपदमवापुः प्राप्त पुंवेदभावाः, निहत निखिलपापादिव्यदेवांगनाभि व्रतसुकृतफलाभीरम्यमाणाः ज्ञात्वा च तत्र घनपापफलं निदयन्नुपपतिर्नरके स्वं रत्नप्रभाद्यपटलं समवापपापाच्छित्वा सप्तमधराप्रभवं सुखगाः ।। १४६ || For Private & Personal Use Only च, महायुः । समुत्थं, प्रशस्ते ।। १४७ ।। www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy