Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 361
________________ ३४८ श्रीशुभचन्द्राचार्यवर्येण विरचितम् वासाय वै यस्य सुभारते च, निर्मापिता पूर्मधवाज्ञयाहि । श्री किंनरेशेन विचित्ररत्नाऽयोध्या ऽभिधाभूषितभूमिभागा ॥ ८ ॥ यस्यां च शालः सरसैमयूखैः ।। र्मुक्ताफलैन्नविरत्नवर्गः । संराजते नाकसमं समंतात्स्पर्धी वहत्यां शुभगैहैश्च ॥ ६ ॥ गृहैविमाना मनुजैदिवीशाः सीमंतिनीभिः सुरयोषितश्च । भूपैः शचिशास्तरुभिश्च कल्पा जिता यया चारुविभूतिभावात् ।। १० ।। योषिन्मुखैरिंदुगणो नखैश्च तारासुनेत्रैर्वर पद्मवृन्दम् । कात्या च शूरो विजिताय यैते सीमंतिनीनां गमनेन नागाः ॥ ११ ॥ अभ्र लिहै: केतनमालिकाभिः, संलिह्यते दीप्रसुधांशुबिम्बं । संमंदिरैः किं सकलंकयुक्तः, संजातवांश्चेत्परथा विशुद्धः ।। १२ ।। कि वर्ण्यते सा घटिता सुरेण स्थित्यै जिनेशस्य महामहीशः । इंद्राज्ञया किंनरनायकेन लोकत्रये संतिलकायते या ।। १३ ।। तत्र स्थितो सौ नरनाथसेव्यो विकासयन् कीतिलतां च मह्यां । संपूर्णपुण्यः सुभगः प्रवीणः सुसप्तहस्तोच्छतिदेहभाजी ॥ १४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386