SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४८ श्रीशुभचन्द्राचार्यवर्येण विरचितम् वासाय वै यस्य सुभारते च, निर्मापिता पूर्मधवाज्ञयाहि । श्री किंनरेशेन विचित्ररत्नाऽयोध्या ऽभिधाभूषितभूमिभागा ॥ ८ ॥ यस्यां च शालः सरसैमयूखैः ।। र्मुक्ताफलैन्नविरत्नवर्गः । संराजते नाकसमं समंतात्स्पर्धी वहत्यां शुभगैहैश्च ॥ ६ ॥ गृहैविमाना मनुजैदिवीशाः सीमंतिनीभिः सुरयोषितश्च । भूपैः शचिशास्तरुभिश्च कल्पा जिता यया चारुविभूतिभावात् ।। १० ।। योषिन्मुखैरिंदुगणो नखैश्च तारासुनेत्रैर्वर पद्मवृन्दम् । कात्या च शूरो विजिताय यैते सीमंतिनीनां गमनेन नागाः ॥ ११ ॥ अभ्र लिहै: केतनमालिकाभिः, संलिह्यते दीप्रसुधांशुबिम्बं । संमंदिरैः किं सकलंकयुक्तः, संजातवांश्चेत्परथा विशुद्धः ।। १२ ।। कि वर्ण्यते सा घटिता सुरेण स्थित्यै जिनेशस्य महामहीशः । इंद्राज्ञया किंनरनायकेन लोकत्रये संतिलकायते या ।। १३ ।। तत्र स्थितो सौ नरनाथसेव्यो विकासयन् कीतिलतां च मह्यां । संपूर्णपुण्यः सुभगः प्रवीणः सुसप्तहस्तोच्छतिदेहभाजी ॥ १४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy