SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ पंचदशमः सर्गः श्री पद्मनाभंवर भावितीर्थं ___ नत्वा समस्तार्थविबोधनेऽहं । वक्ष्ये च कल्याणक पंचकं च तस्यागहान्यशिवशर्मसिद्धये ॥ १ ॥ एकविंशतिसहस्रवर्षके पंचमस्य समयस्य संगते । हायने च युगषष्टयोर्गते पंचमस्य समकालवत्तिनः ।। २ । उत्सर्पिणी युगमकालसहस्रवर्षे ___ ख्याताश्च पोडशशुभा मनवो बभूवुः । नानासुनीति निपुणा वरबोधभावा न्याये जनान् शुभधिया खलु योजयंत: ।। ३ ।। तत्रांत्यमः शुभकरः सुरसेव्यपादो, __नानागुणः कुलकरश्च महादिपद्मः । शुभन्मयूखहतता ममको गभीरो, विख्यातकीतिरतुलाभरणविशिष्ट: ॥ ४ ॥ वक्त्रेण चंद्रं नयनेन तारां __ वक्षस्थलेनैव शिलां जिगाय । दंतेन कुंदं भुजयुग्म केन शेषं च __भूभज्जिननाथ तातः ।। ५ ।। गुणाश्च रूपं सकला: कलाश्च शीलं यशो लोकविभागचारि । नरेशताऽशेष विशेषवित्वं यस्मिन् बभूवुर्नरनाथ सेव्ये ॥ ६ ॥ जीवायते यो वर बुद्धिलब्ध्या मारायते रूप वयोमयूखैः । देवायते संततिभूतिभावः, सूर्यायते कांतिवितानवृन्दैः ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy