Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text ________________
श्रेणिक पुराणम्
Jain Education International
गते सुरे प्रपाल्याशु व्रतानि प्रासुकं जलम् । गज संमदितं पक्व फलान्यश्नन् गजोत्तमः ॥ ७० ॥ संन्यस्य समारोप्य स्वमानसे ।
स्वायुरंते स जिनं विसर्जयामास प्राणांश्च स्वसमाधिना ।। ७१ ।। सहस्रारं समासाद्य नाकं नाकिसमाश्रितम् । समुत्पादशिलायां स समासेदे सुविग्रहं ॥ ७२ ॥ अंतर्मुहूर्त्ततः पूर्णं विग्रहं प्राप्तवान् सुरः । मेघवृदं यथाव्योम्नि सर्वधातुविवर्जितम् ।। ७३॥ तारहारभराश्रितम् ।
किरीटं कटकान्वितम् ।। ७४ ।
लसत्कुंडलकेयूर विस्फुरद्रत्न संदीप्र
सुगंधव्याप्तदिग्भागविशिष्टस्रग्विराजितम् सर्वधातुमलाऽपायात्पवित्रमणिमादिभिः
1
11.92 11
ऋद्धि भिलिंगितं दीनं दिव्यवस्त्रविराजितं । बभौ वपुविशालाक्षं निर्निमेषं सुरस्य च ॥ ७० ॥ शय्यायां संस्थितो देवोऽलोकयत् कुकुभा दश । अपूर्वाः कल्पवृक्षाढ्या विस्मय व्याप्तमानसः ।। ७७ ।। कोऽहं कस्मात्समायातः किं स्थानं का गतिः किमु । सं नृत्यंति लयारूढा कामिन्यः कलभाषिकाः ॥ ७८ ॥ इति चिंतयतस्तस्यावधिः प्रादुर्बभूव वै । व्यज्ञायि तेन वृत्तांतं पूर्वदंतिभवोद्भवं ॥ ७६ ॥
सुर विज्ञापनाद्ज्ञात्वा वधेश्च स्वर्गसंस्थितिं । धर्मे मति चकाराशु पूजयन् श्रीजिनादिकं ॥ ८० ॥ ततो दिव्यांगना साकं सुखमश्नाति स्वर्भवम् । मेरुनंदीश्वरादौ च चर्चयन् जिन सद्गृहान् ।। ८१ ।।
वाचामगोचरं शर्म भुक्त्वा तत्र निरंतरं । च्युत्वाऽयं तनुजो जातश्चेलिन्याः प्रोदरे शुभः ॥ ८२ ॥
For Private & Personal Use Only
३१६
www.jainelibrary.org
Loading... Page Navigation 1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386