Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text ________________
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
जगौ वल्लभ कि साध्यंजीवितेन त्वयाच किंः । नाप्यते कीतिश्रेष्ठिन्याहारश्चेद्दिव्यभूषणं ॥५६ ॥ श्रुत्वाश्वास्य च तां चौरो गत्वा तत्सदनंद्रुतं । प्रविश्य चोरयित्वा तं सकौशल्येन निर्गतः ॥ ५७ ॥ होरोद्योतेन तं चोरं मत्वातलवराः क्षणात् । धावंति स्मानुमार्गेण चौरोऽयमिति वादिनः ॥ ५८ ।। सकागारिः पलाय्याशु प्रविष्ट: पितृसद्वनम् । ततोगंतुमशक्तोऽग्रे वारिषेणस्य मुक्तवान् ।। ५६ ॥ हारो ध्यानस्थितस्यैवादृश्योऽभूत्तस्करः क्षणात् । कुमारं हारपादांतं वीक्ष्य राज्ञे निरूपितं ।। ६० ॥ ते राजन् यदि ते पुत्रश्चौर्यंचेक्रीयते जनाः । परेकथंनिवार्यते वृत्तिर्मुक्तेच चिर्भटान् ॥ ६१ ॥ तस्यादेशात्ततस्तत्र मातंगेनकृपाणवत् । पुष्यदामायते मुक्तं तस्य व्रतप्रभावतः ॥ ६२॥ देवादतिशयं जातं श्रुत्वा निंदां विधाय च । आगत्यश्रेणिकेनैव क्षमा संकारिता मुहुः ॥ ६३ ॥ विद्युच्चौरेण संयाच्याभयं दानं नपान्मुदा। प्रकटीकृत्य स्वात्मानं तत्वरूपं निवेदितं ।। ६४ ।। वारिषेणो गृहनेतुं प्रार्थितो वचनं जगौ । पाणिपात्रेण भोक्तव्यं गृहीतं च मयावतं ।। ६५॥ वार्यमाणो नृपाद्यैश्च सूर्यदेवमुनीश्वरम् । आसाद्यलुंचयित्वा तान् कचान्नत्वादिदीक्षके ।। ६६ ॥ त्रयोदशविधं रम्यं चचार चरणं स कः । दर्शनंसगुणं रम्यं दधद्देवनमस्कृतम् ।। ६७ ॥ पुष्पडालादिसच्छिष्या स्थापयन्व्रतवजितान् । व्रतमार्गोऽशुभाचारो वारिषेणो विचक्षणः ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386