________________
श्रेणिक पुराणम्
Jain Education International
गते सुरे प्रपाल्याशु व्रतानि प्रासुकं जलम् । गज संमदितं पक्व फलान्यश्नन् गजोत्तमः ॥ ७० ॥ संन्यस्य समारोप्य स्वमानसे ।
स्वायुरंते स जिनं विसर्जयामास प्राणांश्च स्वसमाधिना ।। ७१ ।। सहस्रारं समासाद्य नाकं नाकिसमाश्रितम् । समुत्पादशिलायां स समासेदे सुविग्रहं ॥ ७२ ॥ अंतर्मुहूर्त्ततः पूर्णं विग्रहं प्राप्तवान् सुरः । मेघवृदं यथाव्योम्नि सर्वधातुविवर्जितम् ।। ७३॥ तारहारभराश्रितम् ।
किरीटं कटकान्वितम् ।। ७४ ।
लसत्कुंडलकेयूर विस्फुरद्रत्न संदीप्र
सुगंधव्याप्तदिग्भागविशिष्टस्रग्विराजितम् सर्वधातुमलाऽपायात्पवित्रमणिमादिभिः
1
11.92 11
ऋद्धि भिलिंगितं दीनं दिव्यवस्त्रविराजितं । बभौ वपुविशालाक्षं निर्निमेषं सुरस्य च ॥ ७० ॥ शय्यायां संस्थितो देवोऽलोकयत् कुकुभा दश । अपूर्वाः कल्पवृक्षाढ्या विस्मय व्याप्तमानसः ।। ७७ ।। कोऽहं कस्मात्समायातः किं स्थानं का गतिः किमु । सं नृत्यंति लयारूढा कामिन्यः कलभाषिकाः ॥ ७८ ॥ इति चिंतयतस्तस्यावधिः प्रादुर्बभूव वै । व्यज्ञायि तेन वृत्तांतं पूर्वदंतिभवोद्भवं ॥ ७६ ॥
सुर विज्ञापनाद्ज्ञात्वा वधेश्च स्वर्गसंस्थितिं । धर्मे मति चकाराशु पूजयन् श्रीजिनादिकं ॥ ८० ॥ ततो दिव्यांगना साकं सुखमश्नाति स्वर्भवम् । मेरुनंदीश्वरादौ च चर्चयन् जिन सद्गृहान् ।। ८१ ।।
वाचामगोचरं शर्म भुक्त्वा तत्र निरंतरं । च्युत्वाऽयं तनुजो जातश्चेलिन्याः प्रोदरे शुभः ॥ ८२ ॥
For Private & Personal Use Only
३१६
www.jainelibrary.org