Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
चतुर्दशमः सर्गः अथो सदसि संप्राप्याऽभयो भय विजितः । प्रणत्य श्रेणिकं भूपं तस्थौ स्थिति विवेदकः ॥ १ ॥ सभायां सर्वसभ्यानां तत्वं सर्वज्ञभाषितम् । नानाभेदविभिन्नांग कथयामास कौतुकी ॥ २ ॥ ततोऽवसरमासाद्य स्मरन्पूर्वभवं हृदि । निविण्णो भवभोगेषु जगौ स जनकं प्रति ॥ ३ ॥ अस्मिन्नसारसंसारे पुरुषा बहवो गताः । युगादौ वृषभाद्याश्च भरताद्याश्च चक्रिणः ॥ ४ ॥ संसाराब्धौ सदाकर्म नीरे जन्मसु मीनके । दुःखावर्ते जरातीव्र कल्लोले पापकर्दमे ॥ ५ ॥ नानामृति तटे भीमे चतुर्गति सुवाडवे । वेदनाकच्छपे तीव्र दरिद्रसिकताकुले ॥ ६ ॥ नानाश्रवसरिद्वृद
प्रवाहपरिपूरिते। धर्मयानं विना राजन्नान्युदुत्तारकं मतं ॥ ७ ॥ सप्तधातुमयो देहो नवद्वारैः सदास्रवन् । पापकर्ममयः पाप कारणं शर्मवारणम् ॥ ८ ॥ को रति तत्र संधत्ते मतिमान्मलमंडिते । करणाग्राम संदीप्ते चेतो व्यापारपूरिते ॥ ६ ॥ भोगा आतृप्ति संभुक्ता न तृप्ति कुर्वते नृप । सेव्यमानाः प्रवर्द्धते तैलेनेवाग्न्यः खलु ॥ १० ॥ नाकभोगर्न संतृप्तिर्येषां तेषां कथं भवेत् । पीड़नापोषितां काष्टाद्वह्नरिव तृणाग्रतः ॥११॥ इति संसारचापल्ये प्रसीद परमेश्वर । प्रव्रज्याय पितुर्नु णां नानाशर्म भवेन्नृप ।। १२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386