Book Title: Shrenik Charitam Part 01
Author(s): Jaindharm Vidya Prasarak Varg
Publisher: Jaindharm Vidya Prasarak Varg

View full book text
Previous | Next

Page 205
________________ ២០ श्रेणिकचरितम्. મેક્ષ આપના અહિંસા વ્રત પ્રાપ્ત કરી વિવેકી શ્રાવક શેની ઈચ્છા રાખે ૬૪ वि०-मोक्षकाम्यताम् , ये काम्यच् प्रत्ययतु ३५ शीवे छे. नेदं काम्यति ये बाला स्वः काम्यंति च हिंसया । चिंतारत्नं तृणीयंति सुधीयंति विषे च ते ॥६॥ જે મૂએ કે હિંસા વડે સ્વર્ગની ઇચ્છા રાખે છે, તેઓ સ્વર્ગની ઇચ્છા રાખતા નથી. તેઓ ચિંતારત્નને તણ જેવું ગણે છે અને ઝેરને અમૃત માને છે. ૬પ वि-काम्यंति, तृणीयंति, सुधीयंति में नाम ७५२थी बनेसा यातुन। ३५ छे. होडां चक्रे कुश्रुतेषु क्लीबांचक्केऽसुमधे ।। गल्लांचके दयायांयः पूर्वजन्मनि मानवः ॥६६॥ स्मरायते स रूपेणाप्सरायते तदंगनाः। जेतुं नौजायतेऽन्यस्तं सक्रौधाग्नौ पयस्यते ॥६॥ माधुर्येण पयायंते तजिरः सोऽकति त्विषा । अकृत्ये क्लीवते सस्वे गल्लते न तु होमते ॥६॥ तंवरीतुं नृशायंते श्रिया धीरुन्मनायते । विपदो दुर्मनायंते नृशीनवति चोर्जितम् ॥६॥ तस्य च स्फायते कीर्तिनंच वेहायते मनः । दिशः पटपटायते तदीयाश्वखुरारवैः ॥णा हरितो लोहितायंते तत्प्रतापाग्निदेतिन्निः। ब्राम्यति तक्षिोऽरण्येलोहितायमुखा: श्रमात ॥७॥ नाज्ञानाजहनायंते काष्टायंते न लोनत: । पापायंते न कामान कहायंते प्रजाः क्रुधा ॥शा

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262