Book Title: Shrenik Charitam Part 01
Author(s): Jaindharm Vidya Prasarak Varg
Publisher: Jaindharm Vidya Prasarak Varg
View full book text
________________
२३८
श्रेणिकचरितम् ..
वि०- चोकूपते, चोकूयमानकः मे पास धातु प्रठियाना ३५ दर्शाव्या छे.
0
यातुरप्रीतिं मनो नेत्रे च येन मे ।
म्लेच्छोsपि यच्च नेयेष कर्म तत्ससृजेऽधुना ॥ ३७ ॥
लावार्थ
જે કર્મ જોઇ મારા મનને અને નેત્રને અપ્રીતિ થઇ છે અને જે કર્મ કરવાને મ્લેચ્છ પણ ઇચ્છતા નથી તેવું કર્મ આ માણસે હૂમણાંજ કર્યું. ૩૭ वि०- इयाय, इयतुः इयेष, सस्टजे से परीक्षभूतना भुट्टा लुहा धातु ३५ शीव्या छे.
धिग्गतममयि नाटिथ त्वं मनःसु ना ।
इति वाचापि सन्येषु दी पपाठ न कोऽप्यमुम् ||३८| लावार्थ:
અપરોષ છે કે, આ સભ્યામાંથી કોઇએ આ કૈાડીયાને કહ્યું નહીં કે,, તારા જેવા નિંઢવા ચેગ્ય માણસને ધિક્કારછે. રાગી થયેલા તું અમારા મનમાં પણ આવીશ નહીં. ૩૮
वि०- अटिथ, आमयिथ, पद्मठ से धातु ३५ हर्शीव्या छे.
लब्ध्वान्यत्र नाट श्रीरांचतुर्यौ जगत्त्रयम् । हरिरानर्च यावां कुर्ययोः सर्वत्र कीर्त्तयः ||३||
तु पद्मशोमां स्थित्वा यत्रानृधे गुणैः । यत्प्रसत्त्यानशे नव्यैः सुखं यावाशतुस्तम ४० ॥
स्वौजसातिबभूवोवीं वेवेक्ति स्म न. जास्करात् । ययोः प्रतापोऽवेवेष्ट दिशो ऽनेनट् द्युन तलम् ॥४१॥ बिनृत: प्रोजिहानार्कनखांशुलकणानि यौ । कल्पोपमिमते यौ कामान् पिपूतो बुधाः ॥ ४२ ॥

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262