Book Title: Shrenik Charitam Part 01
Author(s): Jaindharm Vidya Prasarak Varg
Publisher: Jaindharm Vidya Prasarak Varg
View full book text
________________
२१४.
श्रेणिकचरितम्.
अस्फार्थीपिकां यो स्फाक्षी हैरमियत्तया । नौचितिय पराम्रादीन्मूर्छा स्पृशत मास्म ताम् ॥ १२५
ભાવાર્થ
જે વિષની કક્ષાના સ્પર્શ કરવે છે, જેનાથી અમ્રુક પ્રમાણનુ વેર સ્પો छेयाले म अनी योग्यता लेने शुद्ध री शास्त्री नथी, तेवी भूर्छा (भोर) ने स्पर्श नहीं, १२५
वि०—अस्फाक्षत्, अस्फाक्षीत्, अम्राक्षीत्, स्पशतः मे धातुना पास. नि-शुभः सिद्ध ३५ हशीव्या छे.
स व्यमादिमं लोकं व्यमृक्षच्चः तथापरम् । जव कात्स्वमक्रांतदाकात्सिर्वसंपदः ॥ १२६॥ सतां स चेतांस्याकृरुदतासीत्मशमामृतैः । संतोषस्तु नावाप्सीनातृपत्कुशलार्जने ॥ १२७ ॥ नादात्तस्य नावा रिवारोऽ शप्सीद्यशोत्तरः । अपच गुणग्रामो नालिकचं परिग्रहः ॥ १२८ ॥ विशेषकम् ।
भावार्थ
भेने परियहुन। संपर्क थया नथीं, ते पुषे भासोङने वियायें छे ने પલેાકને પણ વિચાર્યું છે. તેણે પેાતાના આત્માને આ સસાર રૂપ કાદવમાંથી आडयो है, तेथे सर्व सम्पत्तिमा छे तेले सत्युषाना हायमेन्या छे. ते समता ३ तृप्त थयो छे, सतेने थयो छे दुशलता મેલવવામાં તે તૃપ્ત થયા નથી. તેના અંતરના શત્રુઓને સમૂહ ગાવૈષ્ટ થતા नथी. ते यश प्रसरेलु छे.. मते तेना: गुना समूह, गर्म पाभ्या छे, १२९ ૧૨૭ ૧૨૯
वि०-व्यमात्, 1, व्यमृक्षन्, अक्रांक्षीत्, आकाङ्क्षत्, आकूक्षत्, अतास अत्रासीत्, अनुपत् अदासीत्, अद्राप्तीत्, अहपत्, अलि નાલા ધાતુના રૂપ દર્શાવ્યા છે.
नियम

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262