________________
२१४.
श्रेणिकचरितम्.
अस्फार्थीपिकां यो स्फाक्षी हैरमियत्तया । नौचितिय पराम्रादीन्मूर्छा स्पृशत मास्म ताम् ॥ १२५
ભાવાર્થ
જે વિષની કક્ષાના સ્પર્શ કરવે છે, જેનાથી અમ્રુક પ્રમાણનુ વેર સ્પો छेयाले म अनी योग्यता लेने शुद्ध री शास्त्री नथी, तेवी भूर्छा (भोर) ने स्पर्श नहीं, १२५
वि०—अस्फाक्षत्, अस्फाक्षीत्, अम्राक्षीत्, स्पशतः मे धातुना पास. नि-शुभः सिद्ध ३५ हशीव्या छे.
स व्यमादिमं लोकं व्यमृक्षच्चः तथापरम् । जव कात्स्वमक्रांतदाकात्सिर्वसंपदः ॥ १२६॥ सतां स चेतांस्याकृरुदतासीत्मशमामृतैः । संतोषस्तु नावाप्सीनातृपत्कुशलार्जने ॥ १२७ ॥ नादात्तस्य नावा रिवारोऽ शप्सीद्यशोत्तरः । अपच गुणग्रामो नालिकचं परिग्रहः ॥ १२८ ॥ विशेषकम् ।
भावार्थ
भेने परियहुन। संपर्क थया नथीं, ते पुषे भासोङने वियायें छे ने પલેાકને પણ વિચાર્યું છે. તેણે પેાતાના આત્માને આ સસાર રૂપ કાદવમાંથી आडयो है, तेथे सर्व सम्पत्तिमा छे तेले सत्युषाना हायमेन्या छे. ते समता ३ तृप्त थयो छे, सतेने थयो छे दुशलता મેલવવામાં તે તૃપ્ત થયા નથી. તેના અંતરના શત્રુઓને સમૂહ ગાવૈષ્ટ થતા नथी. ते यश प्रसरेलु छे.. मते तेना: गुना समूह, गर्म पाभ्या छे, १२९ ૧૨૭ ૧૨૯
वि०-व्यमात्, 1, व्यमृक्षन्, अक्रांक्षीत्, आकाङ्क्षत्, आकूक्षत्, अतास अत्रासीत्, अनुपत् अदासीत्, अद्राप्तीत्, अहपत्, अलि નાલા ધાતુના રૂપ દર્શાવ્યા છે.
नियम