________________
២០
श्रेणिकचरितम्. મેક્ષ આપના અહિંસા વ્રત પ્રાપ્ત કરી વિવેકી શ્રાવક શેની ઈચ્છા રાખે ૬૪ वि०-मोक्षकाम्यताम् , ये काम्यच् प्रत्ययतु ३५ शीवे छे.
नेदं काम्यति ये बाला स्वः काम्यंति च हिंसया । चिंतारत्नं तृणीयंति सुधीयंति विषे च ते ॥६॥
જે મૂએ કે હિંસા વડે સ્વર્ગની ઇચ્છા રાખે છે, તેઓ સ્વર્ગની ઇચ્છા રાખતા નથી. તેઓ ચિંતારત્નને તણ જેવું ગણે છે અને ઝેરને અમૃત માને છે. ૬પ वि-काम्यंति, तृणीयंति, सुधीयंति में नाम ७५२थी बनेसा यातुन। ३५ छे.
होडां चक्रे कुश्रुतेषु क्लीबांचक्केऽसुमधे ।। गल्लांचके दयायांयः पूर्वजन्मनि मानवः ॥६६॥ स्मरायते स रूपेणाप्सरायते तदंगनाः। जेतुं नौजायतेऽन्यस्तं सक्रौधाग्नौ पयस्यते ॥६॥ माधुर्येण पयायंते तजिरः सोऽकति त्विषा । अकृत्ये क्लीवते सस्वे गल्लते न तु होमते ॥६॥ तंवरीतुं नृशायंते श्रिया धीरुन्मनायते । विपदो दुर्मनायंते नृशीनवति चोर्जितम् ॥६॥ तस्य च स्फायते कीर्तिनंच वेहायते मनः । दिशः पटपटायते तदीयाश्वखुरारवैः ॥णा हरितो लोहितायंते तत्प्रतापाग्निदेतिन्निः। ब्राम्यति तक्षिोऽरण्येलोहितायमुखा: श्रमात ॥७॥ नाज्ञानाजहनायंते काष्टायंते न लोनत: । पापायंते न कामान कहायंते प्रजाः क्रुधा ॥शा