Book Title: Shatpurusha Charitam Author(s): Kshemankar Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ षट्पुरुष ।१। केनेति नास्त्यात्मा! येन परोक्ष इति तव कुविज्ञानम् । भवति परोक्षं तस्मात् नास्तीति निषेधयति को नु!*! चरितम् चित्तं चेतना (वेदना) संज्ञा विज्ञानं धारणा च बुद्धिश्च । ईहा मतिर्वितर्कः, जीवस्य लक्षणान्येतान्येव ॥ ३॥ यस्मा-1 चित्तादिका जीवस्य गुणा भवन्ति प्रत्यक्षाः । गुणप्रत्यक्षत्वात घट इव जीवोऽतोऽस्ति ॥ ४॥ अनिन्द्रियगुणं जीवं दुज्ञेयं मांसचक्षुषा । सिद्धाः पश्यन्ति सर्वज्ञाः, ज्ञानसिद्धाय साधवः ॥५॥ १२-- ४ जातोऽसि मोहरते ! कपिनट आभियोगिकमुरश्च चाण्डालः । नास्तिकवादेन त्वमचापि प्रतिपद्यस्व जिनधर्मम् ॥१॥ १४-११ देहः स्वजनो लक्ष्मीः आज्ञामहत्वं च बुद्धिविज्ञानम् । वृद्धत्वे संपाते षट् स्थानानि यान्ति पुरुषस्य ॥१॥ १५- ५ जातोऽसि सार्थवाह छागः सर्पस्ततश्च सिंहश्च । मिथ्यात्वमोहमद इदानीमपिच कुरु जिनधर्मम् ॥ १॥ -१० पुत्रवध्वौ सर्पभवे, मृगयुगलं च सिंहभवे । नतश्व हस्तियुगलपद्यापि वैरं किमुरहसि ? ॥२॥ १६-४ सर्वे जाताः स्वजनाः सर्वे जीवाश्च परजनाः जाताः। एकैकस्य जीवस्य तु संसारे संमरतः ॥१॥न मा जानिन सा योनिन तत्स्थानं न तत्कुलम् । न जाता न मता यत्र सर्वे जीवा अनन्तशः ॥२॥ १८- ३ सवजीवहितं ज्ञात्वा सर्वजीवसुखावहम् । सर्वोत्तमं दयाधर्म, सर्वज्ञस्तेन भावते ॥ १॥ दद्यायो म्रियमाणाय सागरान्तां वसुन्धराम । जीवितं वापि यो दद्यात जीवितं तु स इच्छति ॥२॥ मोक्षार्थिभिः कर्तव्यः धर्मो जीवदयामयः। याति जीवोऽहिंसन् यतोऽमरणं पदम् ॥ ३ ॥ ,-१२ षोडशवर्षः पुरुषो लक्ष्मी भुड़े यस्तु जनकस्य । एपननं पुत्र ऋणसंबन्धन संप्राप्तः ॥१॥ Jain Education International For Privata & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52