Book Title: Shatpurusha Charitam Author(s): Kshemankar Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ चरितम् ॥५॥ १९- २ तातोपार्जिता लक्ष्मीनून पुत्रस्य भवति सा भगिनी। भवति परस्य परखी स्वयमुपार्जिता ततो युक्ता ॥१॥ F- ४ स्वाधीनामृतरत्नः अमरमरोरं च भुवनमकुर्वन् । उल्लसन्तीभिर्न लज्जसि लहरीमिः तरविणीनाथ! ॥१॥ १९-५ छन्दं योऽनुवर्तते मर्म रक्षति गुणान् प्रकाशयति । स निपुणमनुष्याणां देवानामपि वल्लभो भवति ॥१॥ - ७ निरन्तररत्नभृतस्तथापिच रत्नाकरस्य मर्यादा । तेन जमति उपमानं प्रथमं जलधिर्गभीराणाम् ॥१॥ २०- ३ तुष्टेज येन सिद्धिः अखि रिविजृम्भते भुवने। स देवरमणयक्षः प्रत्यक्षो ददातु मषं सौख्यम् ॥१॥ ,,-२१ जननी च जन्मभूमिर्निजचरितं सुजनदुर्जनविशेषः । मनइष्टं मानुषं पञ्च विदेशेऽपि हृदये ॥१॥ २२- ९ निर्मलकुले जन्म यौवनसमयो विदेशपतनं च। पियविग्होऽतिगुरुकः, न जानीमः कार्यपरिणायम् ॥१॥ ,-११ रत्नाकर इन सुजना विधिना विहिता जनोपकारार्थम् । केऽपि सन्ति भुबने येषां मनसि वसति मर्यादा ॥१॥ -१२ धन्यास्त एव पुरुषा जगति जीवितं च तेषां सुकृतार्थम् । ये मुक्तिरमणीरका विरक्तचित्ताः परस्त्रीषु ॥१॥ २३-१ बहुशश्चिन्त्यमानमापत्पतितानां फलमसूतानाम् । मरणं विना न शरणं, रपणीनां रमणविरहेण ॥१॥ २४- २ आयुःक्षयं चैत्रायुध्यमानः ममायते स साहसकारी मन्दः । अनि च रात्रौ परितप्यन् अर्थेषु मूढोऽजरामरवत् ॥१॥ संयुध्यस्तु नरो मतिमान् पापेभ्य आत्मानं निवर्तयेत् । हिंसाप्रमूतानि दुःखानि मत्वा वैरानुबन्धानि महाभयानि ॥२॥ वित्तं पशवो ज्ञातयस्तत् वालः शरणमिति मन्यते । एतानि मम तेष्वपि अहं नो त्राणं शरणं विद्यत इति ॥३॥ २५-१० दृश्यने विधिमाश्चर्य ज्ञायने मुजनदुर्जनविशेषः । आत्मा च कल्पने हिण्ज्यते नेन पृथिव्याम् ॥१॥ Jain Education International For Privata & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52