Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
षद् पुरुष ॥२१॥
लव तजयोः, अत्रावसरे कोऽपि जुलकुञ्जरः करिणीनुष्काबलम्पसाय सकलसामानाय सूडमध्ये रत्नही सुचव, ततः चरित्रम् सारतप्कारविस्मितस्तदे वेलावनातः, पर्यटन कमपि ध्यानस्थं स्वर्षिमदामद, दृष्टाल च-प्रत्यावर त्यसमाना, बनवासनिषेविः ।
। रन्त्रि हुदो नित्यमद्दो साम्यमहोर्मयः ॥ १ ॥ ततः कवरणामः प्रश्नाकरोदन भगन । कथं जलकुल्चरेण ममेवा का उखाच चंयमा-भोः कुमार !लं. पूर्वभोऽसिमोव नदी पलिब्दोचसा प्रवदो विवाहणधर्मः क्वामि बने मृगमे हरिणीचतुष्कयूतुं भीष्मग्रीष्तृष्णामूर्छित जलसेकेन शीतलीकट्य नमस्कारमदान स. पनाह स्वासस्वष्णातुरो मृत्यऽस्तु मल
रोऽभूत, हरियो जलकरिण्यश्च, वेन खां पूर्वोपकारिणं दृष्ट्या महिनेत तक प्रत्यपकारः कृतः वनः कुमारोः इरिणस्य महोए का मन्यमानों मुनि नला गतो रत्नद्वीपं, तत्र याति महारत्नानि समुहीनाति पक्ष सहमाणि, व्रतो जलपरणार्थपायाते. वणिक्षोते भएदला स जायाचतुष्करत्नयुतश्चटिता, पोदवमिजा. च जायापललोभेन रानो जिनबद्ध प्रसिधः समुद्रान्तः, प्रातस्तजाः यास्वमूष्वा स्वधरान संगोप्य दुःखिता जाताः, पोतवणिजा भोगार्थ गादप व्यर्थिवास्ता पवित्रतामालिन्यस्तं तृणायापि नामन्यन्त, ततः स दुनः सक्रोधः स्ववासस्थाने चन्द्रपुरे गत्वा चन्द्रादित्यनृपस्य ताः प्राभृतपदेऽकशोत, राज्य सत्कृतः स रत्नान्यादाय स्वगृह- ॥२१॥ मगात , समीपुस्येन मुबुद्धिमन्त्रिणाऽभाणि-हे राजन् ! एताः, सलज्जमावन कस्यापि पुण्यभाजः कुलानाः संभाव्यन्ते, तितो संज्ञा तासां रूपसौभाग्यमोहितेन ताः संस्थापिताः स्वान्तःपुरैकदेशे, स्वयं च रात्रौ पच्छन्नस्तासां स्वरूपपरिज्ञानाय समीपेऽ
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52