Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चरित्रम्
कार्यपरिणामः संदिग्धोऽस्ति ? येन कुमारेषापुक्तं, यतः--"कार्यप्रवृत्ती यदुदारचेतसा, प्रमाणमन्तःकरणानयः।" अतः क्रियते Pal कोऽप्युपक्रमः, इति विमृश्य स्थितास्ताश्चतस्त्रोऽपि शय्यायाश्चतुर्यु पादेषु, इतश्च वैताव्यमरपुरस्वामिनश्चन्द्रचूहनृपस्य सुता चन्द्रिका
स्वयोग्यवराभावेन पितरौ चिन्तातुरौ विलोक्य पूर्वाराधितां रोहिणीविद्या स्वयोग्यं वरं पप्रच्छ, तयोरु-महेन्द्रकुमारः, सच साम्पत लङ्कापुर्या बहिरुद्याने सामित्रः प्राप्तोऽस्ति, इति श्रुत्वा चन्द्रिका विमानारूढा तत्र गत्वा रोहिणीविद्याबलेन कुमार समित्रं शय्यासन चतुप्पादलग्नकन्याचतुष्कयुतमपत्य स्वस्ताहिरयानेऽमुअचत् , स्वयं च गता स्वगृहे, कथितं च पितुर्विवापशकुमारानयनादिस्वरूपं, ततः स्वपुत्रीरपश्यन्तो विद्याबलेन कन्याचतुष्कापहरणं ज्ञात्वा कमलकीर्तिकमलभानुकमलाकरकमलप्रभनामानो नृपास्तत्राजग्मुः, प्रभाते स्वपुत्रिकया चन्द्रिकया युतश्चन्द्रचूड नृपश्च सपरिकरतत्र गतः, कन्याचतुष्कयुतं समित्रं कुमारं प्रेक्ष्य सम्पकप्तरूपमनानन्तः परस्परं सर्वे मुखान्यवलाकेयांचक्रुः, ततः खस्तकन्यानिवदिते कुमारानयनादिस्वरूपे प्रमुदितास्तं प्रति पाणिग्रहणाग्रहमकाः, तनोऽभाणि मन्त्रिपुत्रेण-यथाऽयं कुमारो वसुन्धराश्चर्यविलोकनार्थ स्वबुद्धया पितुरनुज्ञां विनापि निर्गतोऽत्र यावदागतोऽस्ति, अतः परं यूयं तथा कुरुत यथाऽस्य पाणिग्रहणमहोत्सवावलोकनेन पित्रोमनोरथः सार्थकः स्यात् , इत्याकर्ण्य सर्वेऽपि सकस्तृर्ण कृतसामग्रीकाः स्वस्वपुत्रिकायुताः सपरिवाराः कुमारं ममित्रं विमानमारोप्यायोध्या प्रति प्रतस्थुः, मन्त्रिपुत्रेण तु विमानारूढेन पुरो गत्वा कृतं ६ कुमारागमनज्ञापनं नृपस्य, ततः समायातः सपरिकरः सुरपतिनृपः सम्मुख पुत्रस्य, कारितः प्रवेशमहोत्सवः, मंजाताः सवपी विद्या
॥२८॥
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52