Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संस्थानविचयचिन्तने, पित्तं धर्मध्याने स्थिरीकृत्य जिनमतप्रधानानि मिथ्यादृशामज्ञाताति क्षमामार्दवावमुक्त्यादीनि शुक्लध्यानाव- चरित्रम् लम्बनानि समालम्ब्य परीपहोपसर्गसंसर्गे चैवमचिन्तयत्--अहो कैश्चित्कर्मानुदयगतमानीय रभसा-दशेष निधूतं प्रबलतपसा जन्मचकितैः । स्वयं यद्यायातं तदिह मुदमालम्ब्य मनसा, न किं सा धीरैरतुलमुखसिद्धिव्यवसितैः ? ॥१॥ पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां संचितानाम् । इह सहगणषित्वा यबदायाति सम्यक, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते! ।।२।। एवं सर्वसहः सर्वत्र वागणेनिगुखा (वैमुख्यादा) त्मरतिस्वान्तःश्रीमहेन्द्रराजर्षिदेहादिभ्यो व्यतिरिक्तमात्मानं पश्यन्न कापि ममत्ववानभूत , ततः सर्वेन्द्रियैस्तत्तदर्थक्रियाः कुर्वन्नपि न कापि कर्मबन्धभाग्जातः. यता-ज्ञानस्यैव हि सामर्थ्य, पैराग्यस्यैव वा किल । यत्कोऽपि कर्मभिः कर्म, भुजानोऽपि न मरते ॥ १॥ सम्यग्दृष्टेर्भवति नियतं ज्ञानवैराग्यशक्तिः, स्वं वस्तु कालयितुमलं स्वजरूपाप्ति (तत्प्राप्ति) युक्त्या । यद्यद् (यस्माद् ) ज्ञात्वा व्यतिकरमिमं तत्वतः स्वं परं वा, स्वस्मिन्नास्ते विरमति परान् सर्वतो रागयोगात् ॥२॥ ज्ञानवान । स्वरसतोऽपि यतः स्यात्सर्वरागरसवर्जनशीलः। लिप्यते सकलकर्मभिरेष, कर्ममध्यपतितोऽपि यती न॥३॥ ज्ञानिनो न हि परिग्रहभात्रः, कर्मरागरमरिक्तनयेति । रायुक्तनुकपायितवस्त्र-स्वीकृतेः स हि वहिर्लुटतीव ॥ ४ ॥ एवं तपः संयमशुमध्यानसाम्बरभ्यतीनां तेषां । ॥ २॥ सर्वेषां साधूनां महेन्द्रराजर्षेश्चानेका लब्धयः प्रादुरासन् , तथाहि-केऽपि स्वकीयविण्मूत्रकफमलस्पर्शादय औषधयो भवन्ति येषांते सर्वो-15 पधिलब्धयः ?, केपि अणुत्व २ महत्व ३ लघुत्व ४ गुरुत्व ५ प्राप्ति ६ प्राकाम्य ७ इशित्व ८ वशित्व ९ अप्रतियातित्व १०
Jain Education International
For Prata & Personals Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52