Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 43
________________ पद पुरुष चरित्रम् अन्तर्धान ११ कामरूपित्वादि १२ लब्धिमन्तः । तत्राणुत्वमणुशरीरकरणं, महत्त्वं मेरोरपि महत्तरशरीरकरणं, लघुत्वं वायोरपि, गुरुत्वं वज्रादपि, प्राप्ति मिस्थस्याइगुल्यग्रेण मेरुपर्वतस्य स्पर्शनमामर्थ्य, प्राकाम्यमप्मु भमाविव गमनशक्तिः, ईशित्वं त्रैलोक्यस्य प्रभृता तीर्थकरत्रिशेश्वरकद्धिविकरणं, वशित्वं सर्वजीववशीकरणलब्धिः, अतिवातिवं पर्वतमध्येऽपि निस्सङ्गगमनं, अन्तर्धानमदृश्यरूपता , काम पित्वं युगादेव नानाकाररूपविकरणशक्तिः । केऽपि वीजबुन्हयः १३ केऽपि कोष्ठबुद्धयः १४, केऽपि पदानुसारिलब्धयः १५, ऽपि सकश्रुतो दध्यवगाहनमनसो मनोबलिनः १६, केऽप्यन्तमुहूर्तेन सकलश्रुतोच्चारणसमर्था वाग्बलिनः १७, प्रतिमयाऽवतिष्ठमानाः श्रमक्लमविरहिता वर्ष यावत् कायवलिनः १८, येषां पात्रपतितं कदनमपि क्षीरमधुम पिरमतरमवीयविपार्क जायते, ते क्षीराविणः १९, एवं मध्वाश्रविणः २०, सपिराश्रविणः २१, अमृताश्रविणः२२, केऽपि अक्षीणमहानमाः २३, केऽप्यक्षीणमहालयाः २५, केऽपि संभिन्न श्रोतोलब्धयः २५, केऽपि जयाचारणाः २६, केऽपि विद्याचारणाः २७, केऽपि शापानग्रहसमर्थाशीविपलब्धयः २८, केऽपि पुलाकलब्धयः २९, केऽप्यवधिज्ञानिनः ३०, केऽपि मनःपर्यायज्ञानिनः ३१, के पि केवलज्ञानिनः ३२ । एवंविधास्ते महा योऽनेकलब्धिमानोऽपि लब्धारनुपनीवयन्तः परोपकाराय श्रीतीर्थप्रवृत्तये च पृथिव्यां विजहः, अथान्यदा स्वस्मिन्ननन्तज्ञानदर्शन ख्यशक्तिमयं स्वस्वरूपं चिन्तयतः मंजातशुकध्यानाकर्षण घातिकर्मचतुष्टयक्षयाकेजलज्ञानमाविरभद्भगवतः श्रीमहेन्द्रराजर्षेः, ततो देवैः कृतकेवलज्ञानोत्पत्तिमहोत्सवश्चिरं पृथिव्यां विद्वत्यानकभव्यजन्तजातकृतप्रतिवाधः कृतश्री #23682 Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52