Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पटू पुरूष
Potatormati
मेखला, समुपछ्य मति प चतुरालावनिः, कुर्वन्ति षट्पञ्चाशदिक्कुमारिकाः सृतिकर्माणि प्रभूतशर्माणि, कुर्वन्ति चतुःपष्टिसुरेन्द्राः श्चरित्रम मेखल्या मुराद्रो जन्मास्पेिकमहोत्सवं, भवति क्षणमानन्दमयं जगत, तथाहि-प्रयाति वैरं परस्परानवद्धं देवासुराणां तिरश्चां च, स्याज्जनानामाधिन्याधिप्रशान्तिः, नोत्पद्यन्ते लोकेषु शुद्रोपद्रवाः, न प्रभवन्ति कस्यापि शाकिन्यः, निष्प्रभावाणि भवन्ति दुष्टमन्त्रतन्त्राणि, भजन्ति लोकानां ग्रहाः शान्तिभावं, उपशाम्यन्ति भूतप्रेतादयः, भवन्ति जनानां मनांसि परस्परं पीनिभाञ्जि. भवेत्कृथिव्यां दुग्धवृतनेलेखुरसानां वृद्धिः, स्यात्सर्ववनस्पतीनां पुष्पफलकिस लयसमृद्धिः, जायन्ते समधिकस्वस्वप्रभावा महौषधयः, भवति रत्नसुवणरूप्यादिधातृनामाकरेषु समाधिकोत्पत्तिः, मुञ्चन्ति वेलां जलधयः, भवन्ति सुस्वादुर्शातलजलानि, भवन्ति सर्वाणि "पाणि सुगन्धीने, उर्ध्वमायान्ति धरित्रीगतानि निधानानि, अहो येषां जयाणे म्युः मुलभाः साधकानां विद्यामन्त्रसिद्धयः. उत्पद्यन्ते लोकानां हृदयेषु सद्बुद्धयः, भवन्ति दर्याद्राणि मनांसि, न नियान्ति मुखेभ्योऽसत्वचासि, न परवित्तापहरणमतिः, न कुशीलजनसंगतिः, न क्रोधेन परपराभवः, न मानेन विनयातिक्रमसंभवः, न मायया परवञ्चनं. न लोभान्यायवत्तिलयनं, न मनःसंकल्पसंतापः, न परपीडाकारिवाग्व्यापारः, न चाशुभकायक्रियाकलापः, न पापव्यापबुद्धिः, स्यात्सुकृतकृत्येषु मनःशुद्धिः, भवेत्समीहितसिद्धिः, भवेत्परस्य गुणग्रहणाभिवृद्धिः, कुर्वन्ति लोका गृहे गृहे महोत्सवं, गायन्ति जन्ममङ्गलगीतानि, कुर्वन्ति गृहे गृहे बर्दापनिकानि, अहो येषां जन्मनि भवन्ति प्रमुदिताः स्वर्गपातालभूमिवासिनो देवाः, कुर्वन्ति
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52