Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पदपरुषान
Il yoll
बासनवरम् । वपुभां
प्रकाशिनी,ततस्ते जगद्गुरवा जगमाथा जगत्तारका अनन्तगुणगुरूत्तमा अनन्तशक्तयोऽनन्तमहिमानश्चतुर्खिशदतिशयकलिता अष्टमहापातिहार्यविराजमानाः पञ्चविंशद्वाग्गुणप्रीणितदेवासुरनरतिर्यग्गणाः, कृतत्रिभुवनगुणप्लोपरष्टादशदोष रहिताः, जयन्यतश्चतुर्विधदेवनिकायदेवकोटिपरिवृताः स्वयं कृतार्था अपि परोपकाराय कुर्वन्ति विहारं पृथिव्यां, यदुक्तम्-वरतीसअइसयजुआ, अट्टमहापाडिहरकयमोहा । तित्थयरा गयमाोहा, झाएअदा पयत्तेणं ॥१॥ चउरो जम्मपभिई, इकारस कम्मसंखए जाए । इगुणीसं देवकए, चउतीसं अइसया हुँति ॥२॥ अशोकाख्यं वृक्षं सुरविरचितं पुष्पनिकरं, ध्वनि दिव्यं श्रव्यं रुचिरचमरावासनवरम् । वपुभांसंभारं समधुररवं दुन्दुभिमथ, प्रभोः प्रेक्ष्य च्छत्रत्रयमधिमनः कस्य न मुदः ॥३॥ चउतीसअइसयजुआ, अट्ठमहापादिहेरकयमोहा । वाणी पणतीसगुणा,
अहारसदोसरहिया य ॥ ४ ॥ जे एआरिस देवा, निजि परिउरागदोसमोहा य । देवाहिदेवनाम, तेसिं चित्र छज्जर भुवमे ॥ ५ ॥ is एवं गुणगणगरिष्ठा लन्धत्रैलोक्यप्रतिष्ठाः सकलदेवासुरनरवरिष्ठा विहरन्तो महीतले कुर्वन्ति कुमतध्वान्तविश्वस्तसत्पथप्रकाशनं, अना
दिकालपवलमिथ्यात्वप्रणाशनं च, नयन्ति महोबति जिनधर्मशासन, वितन्वन्ति झेयभावावभासनं, भिवा भवभ्रमणकारणं कुबोध, | कृत्वानेकभव्यजनमनःप्रतिरोध, सत आयुःकर्मभोगप्रान्तसमये शुक्लध्यानेन कृत्वा भवोपग्राहिकर्मचतुष्टयक्षयमेकेन समयेन अजुश्रेण्या | प्रयान्ति मोक्ष लोकाग्रलक्षणं क्षेत्र, नोर्ध्वमुपग्रहविरहात, अधोऽपिवा नैव गौरवाभावात, योगप्रयोगविगमान तिर्यगपि तेषां गतिरस्ति, -यद्देवमनुजाः सर्वे, सौल्यमकार्यसंभवम् । निर्विशन्ति निराशा, सर्वाक्षत्रीणनक्षमम्॥१॥सर्पणातीतकालेन, यच्च भुकं महरिकैः। भाविनो
॥३॥ चउतीसभासय
॥ जे एआरिम
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52