Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600133/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SENAEVARVACAASAR ARVAAVARANASIKS श्रेष्ठी-देवचन्द्र लालभाई जैनपुस्तकोद्धारे, ग्रन्थाङ्क: २४ ___ श्रीमत्क्षेमङ्करगणिप्रणीतम् --- षट्पुरुषचरितम्. मुदयिता-अस्सैका कार्यवाहकः, शाह-नगीननाद घलामाई हावरी-मोहमयीवास्तव्यः मुद्रिता 'लुहाणामित्र' मुद्रणाधिपतिविठ्ठलभाई आशाराम,ठक्कर.शियापुरा-वीरक्षेत्रे.ता.१-१-१५. भस्याः पुनर्मुद्रणाद्याः सर्वेऽधिकाराः एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । वीरसंवत् २४४१, विक्रमसंवत् १९७६, इस्वाब्द १९१५. afa yes all rights reserved by the trustees of the fund) पण्यं २ आणको. For Privata & Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ For Privata & Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ पदपुरुष ॥ १ ॥ HIZI ZICH HEHE. JEZICI IEIE HEIL K षट्पुरुषचरितोपक्रमः विदिततममेतद्विदुषां विदिततस्वात स्वस्वरूपाणां यदुत कर्मवैचित्र्यसामर्थ्योपपादितात्रस्थावैचित्र्याणां जीवानां जीवितमरणसुखदुःखादिभियामियपदार्थप्राप्तिपरिहारबद्धकक्षाणां न सस्येकचैन प्रवृत्तिः, तदभावे फलैक्यं तु दूरापास्तमेव, नितरां नियतिनियमितमदो यदुत कारणानुसार हि कार्य, मान्यत्त्रादिनचितामेतत्सिद्धान्तस्य जायते एव विचित्रका असुमन्तो विचित्रफलभाज इहामुत्र च तदेवभास्थिते के के कीदृशं कीदृशं कर्म्मारभन्ते कीदृशं चात्राप्नुवन्ति भावुकमितरचेत्यादिका जिज्ञासा लभमाना प्रादुर्भावमनसि स्थानं तत्रज्ञानामृतोदधिलहरीयमाना समियृयात्, तस्यां च सत्य भावुकानां भाविकार्ना स्वादेवात्मावलोकनलम्पटा पता, न च दीपं विना यथाकारे विद्यमानस्यार्थस्यानुपलब्धिस्रथा विना श्रुतोपदेशमाप्नुयादाप्तोपदिष्टामात्मावबोधसरणिमिति यथायथमुपदर्शयन्तो जीवानां विचित्राः प्रवृत्तीरुपहितविविधफला ग्रन्थकारा भगवन्त उपचक्रुरनवधि इष्टानिष्टप्रवृत्तित तत्फलदर्शनाभीप्सितप्रियाप्रियसाधनोपादानहानाः । यद्यपि विततमेतत्स्वरूपं पूज्यपादैः “कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । इहफलमेव स्वधमो, विमध्यमस्तूभय फलार्थम् ॥४॥ परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः ॥६५॥ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्मे परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥६॥” इति तत्वार्थभाये सम्बन्धकारिकाभिस्तिभिः कारिकाभिराख्यातं पुरुषपत्स्वरूपं यथायथं, परमार्षे श्रीमहानिशीथेऽपि अवितथमाख्यातं पुरुषषट्क तदीयाचारमूचा पुरस्सरं, तथापि न तावता प्रथमकल्पिकानां शब्दार्थप्राधान्यविवेकविकलानां केवलरसप्राधान्यानुजीविनामुपकृतिः CHEZ ZEHHEZ JEH HEHE ICH Guth Page #4 -------------------------------------------------------------------------- ________________ षट्पुरुष ॥२॥ HH HH HEHE ICH HIEH HEH ICH IH HH समुद्भवति भाविभव्यानामपि भव्यानामिति रसप्राधान्यवोधोत्पत्तये प्रारब्धोऽयं ग्रन्थः पूर्वकालीन गीतार्थगीतानवगीतार्थसार्थ संबोधबन्धुरैः क्षेमङ्करगणिभिः षड्विधपुरुषस्त्ररूपबोधकत्वाद्यथार्थाभिधानः षट्पुरुषचरितमिति । अत्र प्रथमं षट्पुरुषाभिधानप्रस्तावदर्शनं तदनु क्रमेण षण्णामपि अधमाधम १ अधम २ विमध्यम ३ मध्यम ४ उत्तम ५ उत्तमोत्तमाना ६ स्वरूपं उपलक्षणनिश्चयाययै नामभिर्निर्देशः तादृग़ाचारतत्फलप्राप्तिप्रभृतिकं च यथाई निजगदुः । दृष्टान्तास्तावदत्र परिपाटया पुलिन्द १ मोहरति २ श्रीपति ३ जिनचन्द्र ४ महेन्द्र ५ जिनेश्वरा ६ इति । भविष्यत्यवलोकनेनैतेषां कर्मविपाकबोधात् प्रशस्तादृष्टोपायेषु प्रवृत्तिर्भव्यानामिति फलेग्रहियासो नः, श्रीमन्तः कदा कामं भूमण्डलं मण्डयामासुरिति विचारणायां पूज्यैरेव प्रशस्तौ यत् स्वस्य श्रीदेवसुन्दरसूरिचरणाम्भोजपट्पदता प्रत्यपादितेन ज्ञायते श्रीमन्तो छ्रीदेवसुन्दरपादपद्मचञ्चरीकतामाभेजाना बभूवुः । ' अथ सत्रशेखराहाः ख्याताः क्षेमङ्कराह्नाथ । गच्छेशार्ककरा इत्र दिशि दिशि निघ्नन्ति मोहनमः || ४३३ ” इति श्रीमुनिसुन्दरसूरिहृदयहिमवदुद्भूतत्रिदशतरङ्गिणीतीयश्रोतसि गुर्वावलीमहाहदे, त्रिलोकनाज्ज्ञायतेतरामेतत् यदुत - श्रीमन्तो न केवलं देवसुन्दरयुग प्रधानक्रमकजलीनाः, किंतु गच्छगगनोद्योतविधानविज्ञा अपि । श्रीदेवसुन्दरसूरिपादाय " श्रीदेवसुन्दरगणप्रभवोऽधुनेमे " ४९४ । इति गुर्वावल्याः वचनात् तस्याश्च “ रसरसमनुमितवर्षे ” इति वचनात् १४६६ वर्षेषु प्रणयनात् पञ्चदशतमे शतके तच्चरित्रत्रिलोकनाद् गुर्जरायां च विजङ्गुरिति प्रतीतेर्ग्रन्थकृतामपि तदैव तस्यामेव सत्तेति निःसंशयं प्रत्येयमाईतैः । ग्रन्थस्यास्य प्राग्जातेऽपि मुद्रणे मुल्यबाहुल्यात्प्रसाराभावोऽशुद्धताप्राचुर्य प्राकृतच्छायारहितत्वात्मस्तुतग्रन्याधिकारिणां बालानामसुगमता चेति श्रोष्ठदेवचन्द्रकोशनियुक्तैरारब्धमस्य मुद्रणं भवतु सुखाकरं सर्वभव्यानामिति समस्तसच्त्रसुखाकाङ्क्षी काङ्क्षत आनन्दसानरः । श्रीमत्पत्तननगरे मार्गशीर्ष कृष्णद्वादश्यां सोमवासरे लिखितम्. Eff. JEI JEH JE JE JEH HEHEH चरितम् ॥२॥ Page #5 -------------------------------------------------------------------------- ________________ पटपुरुष चरितम् ॥३॥ प्राकृतच्छाया ३-१० लक्ष्मी स्वभावचपला, ततोऽपि चपलं जीवितं भाति । भावस्ततोऽपि चपल उपकारविलम्बनं कुतः ? ॥ १॥ ५- ३ करा अपि स्वभावेन कषायकलुषा अपि नित्यौरा अपि । भावितजिनवचनमनसः, त्रैलोक्यसुखावहा भवन्ति ॥२॥ ..१० इहलोके परलोके, भवन्ति दुःखानि यानि तीव्राणि । सर्वाणि तानि जीवा इन्द्रियवशगा अनुभवन्ति ॥१॥ ६-५ अस्नेहः सहितः सुसंवृतः धर्मार्थी उपधानवीर्यः । विहरेत् समाहितेन्द्रियः, आत्महित दुःखेनैव लभ्यते ॥१॥ ७-५ मुक्त्वा अर्थकामौ नान्यः कश्चिदस्ति पुरुषार्थः । यस्य कृते त्यक्त्या दृष्टसुखमदृष्टाभिलाषः॥१॥ - ७ अर्थेन गुणाः सर्वेऽसन्तश्चैत्र प्रकटा भवन्ति । तेन विना सन्तोऽपि च नरस्य नश्यन्ति जीवलोके ॥१॥ अर्थः सुखानां मूलं, करोति सकलमपि भुवनमनुकूलम् । पुरुषार्थेषु प्रधानः, सर्वेष्वपि तेन एषोऽर्थः ॥२॥ अर्थन इन्द्रियार्थाः सर्वे सिध्यन्ति झटिति पुरुषाणाम् । त्रिभुवनजनाभिरामः, कामोऽपिच तेन मुकृतार्थः ॥३॥ जातिः विद्या रूपं कलाकलापो गुणाश्च विज्ञानम् । सर्वाणि लभन्ते शोभा येन जगति स जयत्वर्थः ॥ ४ ॥ ८-७ अत्र जगति सुप्रशस्तौ पुरुषार्थों भवतो द्वौ पुरुषाणाम् । अर्थः कामस्तथा, सुखनिमित्तं यत एतौ ॥ १॥ यदि लक्ष्मीर्वसति गृहे प्रियाऽनुकूला मुर्कातिर्भूवलये । तदाऽत्रैव नराणां स्वर्गों मोनश्च मुखहेतू ॥२॥ १०-११ यद्भणसि न सन्ति भावाः, वचनमिदं अस्ति नास्ति ? यद्यस्ति । एवं प्रतिज्ञाहानिरसतो तु निषेधयति क एवं ! For Privata & Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ षट्पुरुष ।१। केनेति नास्त्यात्मा! येन परोक्ष इति तव कुविज्ञानम् । भवति परोक्षं तस्मात् नास्तीति निषेधयति को नु!*! चरितम् चित्तं चेतना (वेदना) संज्ञा विज्ञानं धारणा च बुद्धिश्च । ईहा मतिर्वितर्कः, जीवस्य लक्षणान्येतान्येव ॥ ३॥ यस्मा-1 चित्तादिका जीवस्य गुणा भवन्ति प्रत्यक्षाः । गुणप्रत्यक्षत्वात घट इव जीवोऽतोऽस्ति ॥ ४॥ अनिन्द्रियगुणं जीवं दुज्ञेयं मांसचक्षुषा । सिद्धाः पश्यन्ति सर्वज्ञाः, ज्ञानसिद्धाय साधवः ॥५॥ १२-- ४ जातोऽसि मोहरते ! कपिनट आभियोगिकमुरश्च चाण्डालः । नास्तिकवादेन त्वमचापि प्रतिपद्यस्व जिनधर्मम् ॥१॥ १४-११ देहः स्वजनो लक्ष्मीः आज्ञामहत्वं च बुद्धिविज्ञानम् । वृद्धत्वे संपाते षट् स्थानानि यान्ति पुरुषस्य ॥१॥ १५- ५ जातोऽसि सार्थवाह छागः सर्पस्ततश्च सिंहश्च । मिथ्यात्वमोहमद इदानीमपिच कुरु जिनधर्मम् ॥ १॥ -१० पुत्रवध्वौ सर्पभवे, मृगयुगलं च सिंहभवे । नतश्व हस्तियुगलपद्यापि वैरं किमुरहसि ? ॥२॥ १६-४ सर्वे जाताः स्वजनाः सर्वे जीवाश्च परजनाः जाताः। एकैकस्य जीवस्य तु संसारे संमरतः ॥१॥न मा जानिन सा योनिन तत्स्थानं न तत्कुलम् । न जाता न मता यत्र सर्वे जीवा अनन्तशः ॥२॥ १८- ३ सवजीवहितं ज्ञात्वा सर्वजीवसुखावहम् । सर्वोत्तमं दयाधर्म, सर्वज्ञस्तेन भावते ॥ १॥ दद्यायो म्रियमाणाय सागरान्तां वसुन्धराम । जीवितं वापि यो दद्यात जीवितं तु स इच्छति ॥२॥ मोक्षार्थिभिः कर्तव्यः धर्मो जीवदयामयः। याति जीवोऽहिंसन् यतोऽमरणं पदम् ॥ ३ ॥ ,-१२ षोडशवर्षः पुरुषो लक्ष्मी भुड़े यस्तु जनकस्य । एपननं पुत्र ऋणसंबन्धन संप्राप्तः ॥१॥ For Privata & Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ चरितम् ॥५॥ १९- २ तातोपार्जिता लक्ष्मीनून पुत्रस्य भवति सा भगिनी। भवति परस्य परखी स्वयमुपार्जिता ततो युक्ता ॥१॥ F- ४ स्वाधीनामृतरत्नः अमरमरोरं च भुवनमकुर्वन् । उल्लसन्तीभिर्न लज्जसि लहरीमिः तरविणीनाथ! ॥१॥ १९-५ छन्दं योऽनुवर्तते मर्म रक्षति गुणान् प्रकाशयति । स निपुणमनुष्याणां देवानामपि वल्लभो भवति ॥१॥ - ७ निरन्तररत्नभृतस्तथापिच रत्नाकरस्य मर्यादा । तेन जमति उपमानं प्रथमं जलधिर्गभीराणाम् ॥१॥ २०- ३ तुष्टेज येन सिद्धिः अखि रिविजृम्भते भुवने। स देवरमणयक्षः प्रत्यक्षो ददातु मषं सौख्यम् ॥१॥ ,,-२१ जननी च जन्मभूमिर्निजचरितं सुजनदुर्जनविशेषः । मनइष्टं मानुषं पञ्च विदेशेऽपि हृदये ॥१॥ २२- ९ निर्मलकुले जन्म यौवनसमयो विदेशपतनं च। पियविग्होऽतिगुरुकः, न जानीमः कार्यपरिणायम् ॥१॥ ,-११ रत्नाकर इन सुजना विधिना विहिता जनोपकारार्थम् । केऽपि सन्ति भुबने येषां मनसि वसति मर्यादा ॥१॥ -१२ धन्यास्त एव पुरुषा जगति जीवितं च तेषां सुकृतार्थम् । ये मुक्तिरमणीरका विरक्तचित्ताः परस्त्रीषु ॥१॥ २३-१ बहुशश्चिन्त्यमानमापत्पतितानां फलमसूतानाम् । मरणं विना न शरणं, रपणीनां रमणविरहेण ॥१॥ २४- २ आयुःक्षयं चैत्रायुध्यमानः ममायते स साहसकारी मन्दः । अनि च रात्रौ परितप्यन् अर्थेषु मूढोऽजरामरवत् ॥१॥ संयुध्यस्तु नरो मतिमान् पापेभ्य आत्मानं निवर्तयेत् । हिंसाप्रमूतानि दुःखानि मत्वा वैरानुबन्धानि महाभयानि ॥२॥ वित्तं पशवो ज्ञातयस्तत् वालः शरणमिति मन्यते । एतानि मम तेष्वपि अहं नो त्राणं शरणं विद्यत इति ॥३॥ २५-१० दृश्यने विधिमाश्चर्य ज्ञायने मुजनदुर्जनविशेषः । आत्मा च कल्पने हिण्ज्यते नेन पृथिव्याम् ॥१॥ For Privata & Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ पदपुरुष ॥ ६ ॥ १६६४-१६४६ ६ ६३-४० " ,, - १२ वस्तुविशेषनिरीक्षणे विचक्षणो भवति स नरो नूनम् । आहिण्ड्य दृष्टा बहुरत्ना येनेयं पृथ्वी ॥ २ ॥ २६- २ उद्गमनं भुवनाक्रमणमस्तगमनं चैवैकदिवसे । सूर्यस्यापि तिस्रो दशाः का गणनेतरलोकस्य ॥ १ ॥ २६- ३ चन्द्रस्य क्षयो नैत्र तारकाणामृद्धिरपि तस्य नैव तासाम् । गुरुकाणां चटनपतने, का गणना नित्यपतितानाम् ॥ १ ॥ ६ दीर्णदारिद्याः परव्यसनदुर्बला अयशोरक्षणसमर्याः । य एतादृशः पुरुषाः ( तान् ) घरन्ती धरणिः कृतार्या सि ,, - ८ या वहति पुरुषद्वेषं दोषान् दृष्ट्वा हृदये पुरुषाणाम् । सा झटिति रत्नमाला वरमालां स्थापयतु तत्र कण्ठे ॥ १ ॥ ,, - १२ पररमणीरक्तचित्ता अपवित्रा भवन्ति केऽपि कापुरुषाः । तेन कुमारीकन्या धन्येह जीवलोके ॥ १॥ २७-११ आम्रफलं सुपकं शिथिलं वृन्तं समुद्भटः पवनः । शाखा आन्दोलनशीला न जानीमः कार्यपरिणामम् ॥ १ ॥ २९- ८ यौवनं रूपसंपत्तिः सौभाग्यं धनसंपदः । जीवितं चापि जीवानां जलबुदबुद संनिभम् ॥ १ ॥ देवेन्द्राः समहर्द्धिका दानवेन्द्रा विश्रुताः । नरेन्द्रा ये च विक्रान्ता मरणं विवशा गताः । २॥ सर्वत्र निरनुक्रोशा निर्विशेषप्रहारिणी । सुप्तमत्तप्रमत्तानामेका जगत्यनित्यता ||३|| दानमानोपचारैः सामभेदक्रियाभिश्च । न शक्या सा निवारवितुं त्रैलोक्येनाप्यनित्यता ||४|| ३१- २ यत्कल्ये कर्त्तव्यं नरेणाचैव तद्वरं कर्त्तुम् । मृत्युरकरुणहृदयो न दृश्यत आवतच्चापि ॥ १ ॥ त्वरस्त्र धर्मे कर्त्तुं मा प्रमादं क्षणमपि कार्षीः । बहुविनश्व मुद्द्त्तों मा अपराहं प्रत्यैक्षिष्ठाः ॥ २ ॥ ४ सर्वस्यानित्यत्वं यौवनधनस्वजन्नार्थदाराणास् । देहस्य जीवितस्य चैकमपि पश्याहो न नित्यय ॥ ३ ॥ मातृपितृपुत्रवावस्त्रकार्यकालय दिवानि कुर्वन्ति । न श्रियमाणस्योपकारं तिलतुषमात्रमपि जनयन्ति ॥ ४ ॥ ६ ६ ६ ६ ६ ६ चरितम् ॥ ६॥ Page #9 -------------------------------------------------------------------------- ________________ पदपुरुष ॥ ७ ॥ HHHHHEZ JEH HEHE. JEI JEH HEH सर्वसुरा यदि रूपमङ्गुष्ठप्रमाणकं विकुवरन् । जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाङ्गारः ॥ १ ॥ संहननरूपसंस्थानवर्णगतिसवसारोच्छ्वासाः । इत्यादयोऽनुत्तरा भवन्ति नामोदयात्तस्य ॥ २ ॥ रागद्वेषकपायान् इन्द्रियाणि च पञ्चापि । परीषहानुपसर्गान् नमययो नमोऽईद्रयः ॥ १ ॥ चतुस्त्रिंशदतिशययुता अष्टमहामा तिहार्यकृतशोभाः । तीर्थकरा गतयोहा ध्यातव्याः प्रयत्नेन ॥ १ ॥ चत्वारो जन्मप्रभृति एकादश कर्मसंक्षये जाते । एकोनविंशतिः देवकृताश्चतुस्त्रिंशदतिशया भवन्ति ॥ २ ॥ चतुस्त्रिंशदतिशययुता अष्टमहाप्रातिहार्यकृतशोभाः । पञ्चत्रिंशद्गुणवाणीका अष्टादशदोषरहिताथ ॥ ४ ॥ य एतादृशो देवा निर्जितरागद्वेषमोहरिपवश्च । देवाधिदेवनाम तेभ्य एवाईति भुवने ॥५॥ इति षपुरुषचरितस्य प्राकृतच्छाया. KXXXXXXY XXXKXKXXK चरितम् ॥७॥ || 6 || Page #10 -------------------------------------------------------------------------- ________________ For Privata & Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ चरित्रं. ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीषट्पुरुषचरित्रम् (कर्ता पण्डिवप्रवरः श्रीक्षेपकरपणिः ) श्रीअन्तिचतुर्विंश-महाविन्यचालितः ॥ श्रीधर्मस्य भगावेग, जयन्ति जगदुत्तमाः ॥१॥ अर्थः कामश्च मोक्षश्र, प्रवर्द्धन्ते यवल्यः ॥ स श्रीधर्मः कथं न स्वा-त्करणीयः सदा नृणाम् ॥ २॥ विपाकः पुण्यपापानां, विलसन् सर्वजन्तुषु ॥ दमोक्षे मनः कृत्वा, प्रत्यक्षा दिन लक्ष्यते ॥ ३ ॥ किं नास्ति मरणं बस्मिन्, शरणं वाऽस्ति किञ्चन ? ॥ किं नानित्याच संयोगा? निश्चिन्तैः स्थीयते कथम् ? ॥ ४॥ गृहीत्वा पुण्यपापे द्वे, नाणके स्वयमार्जिते ॥ शेषं विमुच्य निःशेष, जीवा यान्ति भवान्तरे ॥ ५॥ लभन्ते तत्र ते ताभ्यां, सुखदुःखे क्रयाणके ॥ चिन्तनीया कयं नैषा, विशेषज्ञैर्भवस्थितिः ? ॥ ६ ॥ उक्तं चइहोपपत्तिर्मम केन कर्मणाच प्रयावन्यमित्रो भवादिति ॥ विचारणा यस्य न जायते हृदि, कथं स धर्मप्रवणो भविष्यति ? ॥ ७ ॥ चिन्या सदा धर्मः, करणीयो विवकिभिः ॥ तत्त्वज्ञरुपदेष्टव्यः . स योग्यानां हिताय च ॥ ८॥ समाने पुरुषत्वेऽपि, I For Privata & Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ चरित्रं. LEAS योग्यायोग्यविचारणा ॥ कथं भवेदिति प्रश्ने, सर्व रुच्यते तथा ॥ ९ ॥ धर्माधर्मप्रवाहोऽयं, पुरुषाः प्रभवः (पुरुषप्रभवः) पुरा । तैः समासेवितः पूर्व, परेषां च प्ररूपितः ॥१०॥ अनादिकालमभवा, स्थितिरेषा प्रवर्तते। तेन तेषां विशेषेण, योग्यायोग्यनिरूपणा ॥ ११॥ तथाहि इह तावत्समानेऽपि पुरुषत्वे पूर्वोपार्जितशुभाशुभकर्मपरिणामवशेन चतुप्पुरुषार्थसाधनभेदात् पद्विधाः पुरुषा भवन्ति, तद्यथा-अधमाधमाः १ अधमाः २ विमध्यमाः ३ मध्यमाः ४ उत्तमाः ५ उत्तमोत्तमाश्चेति । तत्र प्रथमे निरूप्यन्ते-येऽधमाधमास्ते प्रणष्ट्रधर्म (कर्म) संज्ञाः, व्यपगतपरलोकाध्यवसायाः, सदैव शुभाध्यवसायरहिताः, अज्ञातशुभलेश्याः, अविदितपञ्चविधविषयमखरसाः, क्रूरकर्मकारिणः, पापाचरणसादराः, अधर्मकर्ममुदिताः, स्फुटितकरचरणशिरोरुहाः, निर्वसनाः, निराश्रयाः, निराधाराः, शीतात ( तता) पझञ्झावाताभिभूताः, वल्लीवितानवेष्टितकुन्तलाः, चर्मपर्णपरिधानाः, गिरिकन्दरनिवासिनः, अदृष्टसंमारमुखविलासाः, सकललोकव्यवहारवर्जिताः, भूभारकारिणः, लब्धेऽपि मनुष्यत्वे पशुदेश्याः । अथ के चैते एवंविधा इति नामतस्तानाह-भिल्लाः पुलिन्दाः नाहलाः बबराः खसिकादयश्च, ते चोत्तमलोकवर्जिताः, तथा चान्ये सौकरिकाः कैवर्ताः लुब्धकाः शौनिकाः चाण्डालादयो नीचकर्मकारिणः, मर्वेऽप्येते कथाश्चित्किञ्चित द्रविणादिकमवाप्य मयं पिबन्ति, मांस भक्षयन्ति, अन्यद्वा किश्चिदकार्यं कुर्वन्ति, For Privata & Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ चन्द्र पुरुष ॥१३॥ एते च सर्वे सर्वजनाः कृताः सर्वजन निन्दनीयाः सर्वजनोद्वेगजनकाः सर्वाधर्मकर्मकारिणः सर्वपुरुषार्थरहिताः सर्वजननिन्द्यामवस्थामनुभूय नरकादियानामनुभवन्ति, यथा कश्चित्पुलिन्दः कस्याञ्चिदव्यां रमनेन्द्रियाभिभूतः सर्वत्र मधुमासार्थं पर्यटन् कस्मिंश्चिन्महावृक्षे मधुजालकं दृष्ट्वा प्रमुदितस्तत्रारूढा मधु गृहून बजोडी नमक्षिकाभिराकुलितो भारभग्नारूढशायागाः सहसा पतित सहसाऽधःस्थेन केनापि तत्रायातेन महाजगरेण जग्रसे, ततस्तन्मुखमभ्यगतार्धकायो वृक्षाधः पूर्वमुक्तं थूकरमांमं स्वशरीरलग्नमधु विन्दु मिश्र भक्षयन् प्रमुदितो विस्मृताजगरमुखप्रवेशव्यथामरणभयो मधुमांसरसास्वादप्रशंसां कुर्वन् तस्मिन् समये वैतान्यपर्वतोत्तरथेोणिस्थरथनूपुरनगरनिवासिना चन्द्रचूडविद्याधरेण श्रीनन्दीश्वरतीर्थयात्रायै प्रस्थितेन दृष्टः चिन्तितमनेन - अहो वराकोऽयं कां कष्टावस्थां पतितोऽपि रसनेन्द्रियविकार मोडितो न जानाति क्रूराजगरमुखमवेशकष्टं न च पश्यति पुरःस्थं मरणं, अहो ! कोऽप्ययमैन्द्रियो विकारः सर्वनन्तूनां ! कोऽपि दृश्यते नैव, संसारी जगतां त्रये ॥ ऐन्द्रियेण विकारेण, हा यो न विडम्बितः ॥ १ ॥ अनादिभवसंभूत-विकारैन्द्रियैरहो ॥ प्रणष्टशिष्टमर्यादं, विनष्टं विष्टपत्रयम् ॥ २ ॥ देवासुरनराणां ते, मान्या धन्या महर्षयः । येषां मनो विकारेषु, नैन्द्रियेट विमुद्यति || 3 || तदस्य वराकस्य करोमि किञ्चिदुपकारं, यतः लच्छी महानचवला, तओषि चवलं च जीतियं होइ ॥ भावो वि चलो, उवयारविलंबणं कीम ? ।। १ ।। इति विचिन्त्य विमानादवतीर्य स्वर्येण तस्य मुखं व्यादाय पुलिन्दं निकास्य तमजगरं चरित्रं. 113 11 Page #14 -------------------------------------------------------------------------- ________________ न्यवारयत्, म च पुलिन्दः किक्षित्वस्थीभूतो विषावेशपूर्णितोऽपि विद्याधरं च पाह-भोः परोपकारिन् : मां समांसपिण्डमस्मिन् क्षेऽध्यारोपय ! यया तव प्रसादेन मधुमिश्रं मांस भक्षयार्मावि वदन् रौद्रध्यानमना मनागपि पापादनिवृत्तः क्षणान्तरे मृतः, * सच विद्याधरस्वं श विस्मितोऽचिन्तयत---अहो ! संसारे जीवानां केयमतृप्तिः ! या मरणानेऽपि न निवर्त्तते, यतः-धनेषु जीवितव्येषुः स्त्रीषु चामेषु सर्वदा ॥ अत्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥१॥ ततोऽसौ विमानारूढः श्रीनन्दीश्वरे यात्रां विधाय व्यावृतः काल वनेऽशोकक़तरोस्तले समाधियोगसाधितस्वान्तचापलं सर्वेच्छारतिरोधनिरुद्धन्द्रियबलं कमपि महामाने । 6 विलोक्य सविस्मयो मनाक स्थिरीभूय चेतसि चिन्तयांचकार. यथा-धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायता-मान दाश्रुजलं पिबन्ति शकुनाः निःशुल्केमकेशयाः ॥ अन्येषां तु मनोरयापरिचितप्रासादवापीतटे, क्रीडाकाननलिकौतुकजुषामायुः परिक्षीयते ॥१॥ ततोऽसौ सानन्दं भून्यस्तभस्तकस्तं नमस्कृत्य यावत्पुरः स्थितस्तावत्कुतोऽपि व्याघ्रसिंहगजहरिणशूकरशम्बरादयः भापदाः समागत्य तं मुनि नत्वा पुरी न्यषदन् । नृपस्तु तान् दृष्ट्वा विस्मयस्मेरलोचनः कौतुकाकुलितचिरास्तं मुनि नत्लोवाच ॥४॥ --भगवन् ! एते श्वापदा महाकुराः परस्परजातिवैरानुबद्धमत्सः कथं त्यक्तवैराः शान्तमूर्तयोऽभूवन् ? मुनिरुवाच-हे राजन् ! तपः- 2 संयमसाधितसाम्यसमाधीनां शुभध्यानविध्वस्तसमस्ताधीनां महर्षीणां प्रभावात् श्रीजिनवचनश्रवणाच्च महाक्ररा अपि पाणिनः1201 For Privata & Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ पद् पुरुष प्रशान्तमनसो अवस्ति, यतः-'सारखी सिंहशा स्पृशति मुताधिया नन्दिनी व्याघ्रपोतं, मार्जारी हंसवालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ॥ वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजेयु-ईष्ठा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥ १॥ करावि सहावण, कसायकलसावि नियवेरावि भावियजिणग्यणमणा, तेलुक्कसुहावहा इंति ॥ २॥ एतन्निशम्य चिन्तितं राजा-ननमस्यैव महरयं प्रभावः. धन्योऽयं, यस्यैवं तपःसंयमसाम्थमाहात्म्यं, अहो महोपकारी महापरयं जीवलोकस्य, यतः--चन्द्रः सान्द्रौकिरति सुधामंशुभिर्जीवलोके, भास्वानुच्चैः किरणपटलैरुच्छिनत्यन्धकारम् ॥धात्री पत्ते भुवनमखिलं विश्वमेतच वायु-यदत्साम्याच्छभयति तथा जन्तुजातं यतीन्द्रः॥१॥ ततो मुनिकृतां संसारवैराग्यमयीं धर्मदेशनां निशम्य तत्यान्ते स राजाऽपृच्छत्, हे भगवन् ! यो मया वराकः पुलिन्दः प्राणान्तेऽपि रसनेन्द्रियमूढः पथि नियमाणो दृष्टः,स कां गतिमगात् ? मुनिराह-राजन् ! स प्रथमं नरंक गतः, ततो नरतिर्यग्भवान्तरैः सप्तसू नरकेषु गत्वा पञ्चेन्द्रियविषयलुब्धो दीर्घ संसारकान्तारं परिभ्रमिप्यति, इति श्रुत्वा चन्द्रचूडनृपः संजातहृदयदुःखावेशः क्षणान्तरेऽभाग मुनिना भो-राजन् ! एवंविधा एवते विषयाः. किमुच्यतेऽयीयां स्वरूपं : यतः-- इहलोए परलोए, हवन्ति दुक्खाइँ जाइँ तिक्खाइँ ॥ सवाई ताइँ जीवा, इंदियवमगा अणुवन्ति ॥१॥ अपि च--दिवगरज १ हरिणि, २ सिंहनालं, ३ गौः For Privata & Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ पदपरुप निसारैः सारितं पक्षगेहं, समयफलकमेतन्मण्डितं भूतधान्याम् ॥ इह हि जयति कश्चिन्मोक्षमार्विधेयै-रधिगतमपि चान्ये विप्लुतैहरियन्ति ॥ ॥२॥ एवं मुनेर्वचः श्रुत्वा संजातपरमसंवेग विज्ञातेन्द्रियविषयविपाकः संसारमुखविमुखो महर्षि नत्वा स्वपुरमागतः, स्वपुत्रं चन्द्रशेखरं राज्ये संस्थाप्य विधाय स्वजनैः पृथ्वीमनृणां कृत्वा शासनप्रभावनां सम्यक संजातसंयमपरिणामः परमवैराग्यरङ्गतरङ्गितस्वान्तोऽने कोपभोगराजन्यक्षत्रियैः परिवृतः श्रीजिनचन्द्रकेवलिपार्षे दीक्षा जग्राह, ग्रहणासेवनशिक्षाकुशलः श्रीगुरुमुखात् -अणिहे सणिहे सुसंवुडे, धम्मट्टी उवहाणवीरिए ॥ विहरिज समाहिइंदिए, आयहि खु दुहेण लम्भइ ॥१॥ इत्युपदेशं श्रुत्वा सम्यक संवरनिर्जरामयसर्वकरणीयपरः कृत्वा कर्मक्षयमक्षयसौख्यं मोक्षमगात् श्रीचन्द्रचूडनृपः ॥ इति निशम्य पुलिन्दकथानकं, विषयदुःखविपाकनिवेदकम् ॥ त्यजत भो ! अधमाधमचेष्टितं, कुरुत धर्ममनन्तसुखप्रदम् ॥२॥१॥ अथाधमाः पुनः परलोकपराङ्मुखा इहलोकमात्रप्रतिबद्वा अर्थकामैकदत्तहृदया इन्द्रियसुखाभिलाषिणोऽनुत्पन्नसंसारभया अचिन्तितजन्मजरामरणक्लेशा अविज्ञातपरदुःखलेशा आविमृष्टदारुणकर्मविपाका यथारुचि भक्षयन्ति, यथारुचि पिबन्ति, यथारुचि वदन्ति, यथारुचि कुकर्माणि कुर्वन्ति न च ते जनापवादभीरवः, न च तेषां कुमार्गप्रवृत्तिनिवारणसज्जा स्वपरलज्जा, के चैते अतो नामतस्तानाह-लङ्वाः मखाः नटाः वैतालिका इन्द्रजालिकाः द्यूतकारकाः तस्कराः वेश्याः दासाः कथकाः अन्येऽपि नास्तिकम For Privata & Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ तानुसारिणः, ते हि समुपहसन्ति धार्मिकजनान् , निन्दन्ति मोक्षमार्ग, जुगुप्सन्ति धर्मशास्त्राण, विडम्बयन्ति देवगुरुकथालापान, इसन्ति सदाचार, कथयन्ति च-कन दृष्टः परलोकः ? को वा ततः समागतः ? केन दृष्टा जीवादयः ! केन ज्ञातः पुण्यपापसद्भावः ? केन दृष्टाः स्वर्गनरकमोक्षा : ? किंतु जटाभस्मलोचादिकं कायक्लेशः, व्रतग्रहणमात्मनो भोगवञ्चना, क्रियाकलापो दम्भः, आगमादिपठनं गलतालुशोषः, धर्मोपदेशो मुग्धजनप्रतारणं, देवगुरुपूजा द्रव्यक्षयः, अतोऽर्थकामो मुक्त्वा नान्यः पुरुषार्थोऽस्ति, पटन्ति च मुत्तूण अत्यकामे, नो अन्नो कोइ अत्थि पुरिसत्यो । जस्स कर चइऊणं, दिमुहमदिअहिलासो ॥१॥ यतः-पुरुषस्यार्थः to परमदैवतं. तथाहि-अर्थवान् बहुमन्यते नृपैः, स्तूयते सर्वलोकः, परित्रियते बन्धुजनैः, श्लाध्यते बन्दिवृन्दैः, आधीयते च | बहुजनैः. यतः-अत्येण गुणा सवे, अणहुंता चेत्र पायडा हुँति ॥ तेण विणा हुँताविहु, नरस्स नस्संति जिपलोए ॥१॥ अत्यो सुहाण मूलं, करेइ सयलंपि भुवणमणुकूलं ॥ पुरिसत्थेमु पहाणो, सबेमुनि लेण एसत्थो ॥ २ ॥ अन्येण इंदिअत्या, सब्बे सिन्झन्नि झत्ति पुरिसाणं ॥ तिहुअणजणाभिरामो, कामोवि हु नेण मुकयत्यो ॥ ३ ॥ जाई विज्जा रू.वं. कलाकलावो गणा य विन्माण ॥ मये लहंति सोह, जेण जए जयउ सो अन्यो। ४ ॥ इत्येवंवादिनः पञ्चन्द्रियविषयवशगता अधमवृद्धिवादधमाः स्वयं नणाः पगन| प्यस दतोपदेशप्रदानेन नाशयन्ति, अधमबुद्धित्वं च परमार्थनस्लेपा दुःखेप्येत्र मुखाभिमानतः. यतः-मिज्ञानमूढमनिमृगो न l For Privata & Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ घटपुरुष ॥८॥ मन्यते व्यावगीतं सुखाय ? किंवा मीनस्य न वर्द्धयत्यभिलाषातिरेकं गलगतामिषं ? किं न पिलोभयति विसर्पन कालपारियो । मधुकरं ? किं न जनयति हर्ष पतङ्गस्य दीपशिखा ? किं नानन्दयति कुटकरिणी करियूथनाथं, परमार्थचिन्तायां तु स्वानविनाशायामीषां व्यापारः, यथते तथाऽन्येऽपि इन्द्रियवशगा (गता) द्रष्टव्याः, एवं च नेयमबुद्धिवादधमा विद्वज्जनगणना अलब्धमहाजनमहिमानोऽविदितपरमानन्दलेशाः प्रत्यासन्नबहुलसंसारक्लेशा इह लोके बहुजननिन्दनीयाः परलोके बहुदुग्यवेदनामु गति गच्छन्ति, यथा मोहरतिर्मन्त्री, तथाहि-जम्बूद्वीपे भरतक्षेत्रे दक्षिणाढ़ें मध्यमखण्डे श्रीकान्तापुर्या श्रीभुवनचन्द्रो नृपः, मन्त्री मतिसागरः श्रीजिनधर्मतत्त्वज्ञः, द्वितीयो नास्तिकमतानुसारी धमेद्वेषी मोहरतिः, अन्यदा पत्रिंशद्राजकुलसंकुलायां राजसभाया संजायमाने धर्मविचारे मोहरतिरुवाच-इत्य जए सुपसत्था, पुरिसत्था हुति दुन्नि पुरिसाणं ॥ अत्थो कामो य तहा, मुस्खनिमित्तं जओ एए.. २॥ जइ लच्छी वसइ घरे, पियाऽणुकुला सुकित्ति भूवलए ॥ ता इत्येव नराणं, सग्गो मुक्खो असुदेऊ ॥२॥ इति श्रुत्वा प्रमुदितान् राजादीन् दृष्ट्वा माह मन्त्री मतिसागरः-राजनेतानि मुक्तानि मम मनसि न चमत्कुर्वन्ति, यतःइदं प्रकृत्या विषयवंशीकृतं, परस्परं स्त्रीधनलोलुपं जगत् ॥सनातने वर्त्मनि साधुभिधृतं, इहा कुवोधैः कुगतौ निधीयते ॥१॥ सर्वत्र मूलभा राजन् !, सक्तं प्रियवादिनः ॥ अप्रियस्य तु पथ्यस्य, वक्ता श्रोता च दुर्लभः॥२॥ अतः किञ्चिदुच्यते, न धर्ममन्तरे For Privata & Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ पद पुरुष ११९ ॥ mere store सुखोपायः यतः - लक्ष्मीर्वेश्मनि भारती व बदने शौर्य से दोष्णोर्युगे, त्यागः पाणितले सुषीय हृदये सौभाग्यशोभा कीर्ति पक्षाने यत्वाद्भवे दिनों सोऽतिपूरणाय सततं धर्मः संभाव्यता ॥३॥ स्वार्थ सर्वभूताना, मताः सः मत्तयः । सुखं नास्ति विना धर्म, तस्मादपरो भवेद के सहसम्भरयः, कुलिम्भरयथ केsपि केपि नराः । नात्मम्भरयस्तदिदं फलमखिलं सुकृतदुष्कृतयोः ॥ ५ ॥ एतानशम्य समीचीनं मन्यमाना राजादयो मौनमभजन, मन्त्री मोहरतिमद्वेषी माह-भोः सभासदः ! श्रूयतां नार्थकामौ विनाऽन्यः पुरुषार्थोऽस्ति, येदर्थे सुखपरिहारोऽष्टमुखकल्पना व क्रियते, इह प्रथमं तावज्जीव एव नास्ति, कस्यं पुण्यपापे ? कस्य च तयोः फलं सुखदुःखे मृगतिकगती च ! अतः सर्वमानालमेतदिति । अत्रावसरे देतद्योतिताम्बरः, शोभमान सर्वाण वेताम्बरः, परमब्रह्मचारी, सम्यक्त्वमूलद्वादशव्रतधारी, आकाशगामी, अवनिशानी, स्वपरसमयपारीणः, धमधुराधूरीणः, श्रीसर्वशासनप्रभावकः, सिद्धपुत्रः श्रावकः रत्नत्रयोपलक्षणवर्णमयसूत्रत्रयधारको गगन मार्गेण तत्र राजसभायामायासीत्, तं तथाभूतं दृष्ट्वा सर्वे राजादयो विस्मयस्मेरलोचनाः कृताभ्युत्याना नमकुः, स च सिद्धपुत्रो राजोपनीत कनकमयसिंहासनमासीनः सभायामाशिषमदात् यथा - आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्या, भुज्यन्ते यत्प्रसाarraterrestry: संपदोऽपि || आदेश्या स्थ चिन्तामणिरसुरभीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शात मोसलक्ष्मी ॥ १ ॥ एतदुपदेशं श्रुत्वा राजा ममुदितोऽचिन्तयत्- अहो अयं पुण्यात्मा लमीयान् य गरीयांस्तपता *218333736983 चरित्रम Page #20 -------------------------------------------------------------------------- ________________ | ॥२०॥ पट पुरुष र महीयान्महसागगनाणचारी सातिशयज्ञानधारी; तदस्य मुखेन शणोमि जीवाजीवादितत्त्वनिर्णयमिति, ततः सोऽवादीत्-भो धर्मशील ! को भवान् ! कुतः समायातः ?क गन्ता ? कस्य शिष्यश्चेति, स पाह-हे राजन् ! प्रथमाईतीर्थे भरतेश्वरश्चक्रवर्ती साधर्मिकभक्तचाsणुव्रतधारिणां ब्रह्मचारिणां पुरा कशिपुचिन्तामकरोत् , ततस्तेषामाधिक्यं दृष्ट्वा रत्नत्रयपरीक्षापूर्वकं तदुपलक्षणं कनकरत्नमयं यज्ञोपवीतमदात् , ते च ततः सर्वेषां महनीया अभवन् , ततः श्रीभरतान्वयेऽष्टभिस्तथैव परीक्षापूर्व स्वर्णमयं, ततः परमपरै रूप्यमयं याव श्रीअजितजिनपिता, ततः परं सूत्रमयमभूत् , तदनु ते ब्रह्मचारिणो नवमजिनान्तरे साधुन्युच्छेदे सति प्रगते यतिधर्मे केऽपि मिथ्यादृष्टयोऽब्रह्मचारिणो गृहस्था अभूवन् , केऽपि सम्यग्दृष्टयो वैराग्यभाजो ब्रह्मचारिणः, तेषामन्वयेऽहं सिद्धार्थनामा श्रावको महपिकृतसिडपुत्रापरनामा श्रीपरमानन्दकेवलिपार्षे गृहीताणुव्रतो ब्रह्मचारी तच्छिष्यो मेरुगिरौ कृतयात्रः श्रीशत्रुजयं प्रति प्रस्थितो व्योममार्गस्थस्तर सभायां नास्तिकमतानुसारिणं मोहरतिमन्त्रिणं जीवादिभावान् सतोऽपि निनुवानमवलोक्यात्रागतवान् । एतदाकर्ण्य नृपेण चिन्तितम्-अहो भविष्यत्यस्मत्समीहिता जीवादिविचारगोष्ठी, भविष्यति च तच्चनिर्णयः, ततः प्राह नृपो-भो भावधर्मशील ! समादिश जीवादितत्त्वं ? ततः सोऽवादीत्-भो मन्त्रिन् मोहरते ! केयं तब कुगत्यभिलापिणी जीवादिभावापलापधीषणा ? किं नावलोक्यतेऽन्तर्मुखं ? यतः-जं भणसि नत्थि भावा, वयणमिणं अत्यि नत्थि ? जइ अस्थि । एव पदमाहाणी, असओ शुनिसेहए को णु ! ॥ ॥ केणति नत्थि आया !, जेण परुक्खत्ति तव कु For Privata & Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ घट् पुरुष ॥११॥ 783373763 faari । होs read तम्हा, नत्यित्ति निसेहर को णुं ? || २ || चित्तं वेअण सन्ना; विभाणं धारणा य बुद्धी अ । ईहा नई त्रियका, जीवस्स उ लक्खणा एए || ३ || जम्हा चित्ताईआ, जीवस्त गुणा हति पचखा । गुणपञ्चक्रवत्तणओ, घट्टच जीवो अओ अस्थि || ४ || अणिदिअगुणं जीवं, दुण्णेअं मंसचक्खुणा! सिद्धा पासंति सद्य, नाणसिद्धाय साणो ॥ ५ ॥ अतोऽस्ति जीनः सति च तस्मिन् पुण्यपापे अपि स्तः, तयोः फलं सुगतिकुगती सुखदुःखे च ततः परिहार्यमेवेदं मिथ्यामविलासितं इत्याकर्ण्य नृय: सभासदः प्रमुदिता ज्ञातजीवादिताः संजातधर्मबुद्धयः सिद्धपुत्रं प्रशशंसुः, यथा भो धार्मिक ! गतमयास्माकं तिरोहिततन्त्रविचारं मोहान्धकारं यतः - बिना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्म न विचक्षणोऽपि । आकर्णदीर्योज्ज्वललोचनोऽपि दीपं विना पश्यति नान्धकारे ।। १ ।। इति यावत्सर्वे स्तुवन्ति तावदाकाशमार्गेण सिद्धपुत्रोपरि पुष्पवृष्टिर्दिव्यवाणी चाभूत्, अहो ! जीवादितचज्ञाता शुद्धप्ररूपकः सत्यवादी चायं सिद्धपुत्रः प्रोक्तः पुरा श्रीपरमानन्दकेवलिनेति एतां दिव्यवाणी पुष्पवृष्टिं न सर्वे सरोमाञ्चा राजादयः प्रोचुः - सत्यमेतत् कुर्वन्ति देवा अपि पक्षपातं. नरेश्वराः शासनमुद्रदन्ति । शीतीभवन्ति दोसत्वाचां फलमामनन्ति || १|| अत्रावसरे निरूत्तरीकृतः क्रोधाग्निसोप्मस्वान्तः सभायाः समुत्थाय निर्गतो मोहानिः अपमानादन्यत्र ग्रामनगरादिषु नास्तिकपतं प्रपयन महद्भिरास्तिक नैर्निन्यमानः कालेन त्याच्यां वानरोऽभून. तत्राप्यविचारभाग अन्यवानरेण मारितचन्द्रपुरे नो जातः, नत्र जनैः पूज्यमानस्तापसान् दृष्टा स्वयं गृहीतस्ततः कृत्वा सौधर्यदेवों के चरित्रम् ॥ ११ ॥ Page #22 -------------------------------------------------------------------------- ________________ चरित्रम् --- बटपुरुषस आभियोगिकसुरोऽल्पाकोऽभूत, तत्रापरदेवान् महर्षिकान् पश्यन महादुःखी मृत्वा चाण्डालोऽभवद, रौद्रपरिणामतो दौर्भाग्यपाभव- पडितः पूर्वभवनास्तिकवादसंस्कारेण धर्मनिन्दापरोऽन्यदा गतोऽटव्यामिन्धनार्थ, तत्र सान्द्रद्रुमतले ध्यानाघिडचितं शान्तं सौभाग्यसुन्दरं कमपि मुनि दृष्टाऽचिन्तयत्-अहो विप्रलम्धोऽयं केनापि पाखण्डिना धर्मव्याजेन, कयमन्यथा दृष्टपुखपरिहारेणाष्टमुरखार्थमेव प्रयतते ? एतत्तचिन्तितं मनःपर्यायझानेन विज्ञायोवाच वाचंयमः-जाओऽसि मोहरइ कवि, नहोऽभियोगिअमुरो अ चंडालो। नाहियवाएग तुमं, अज्जवि पडिवज्ज जिणधम्मं ॥१॥ एतां गाथामाकर्य तदर्यचिन्तनेन संजातजातिस्मरणः स्वान् पूर्वान् भवान् दृष्ट्वा विस्मितः किमस्ति धर्मस्तत्मभावश ? येनाइं सुरोऽभवं, किमस्ति पापं ? येनाहं कपिनटचाण्डालेष्वभवमिति चिन्तयत्तस्य पुनास्तिकत्वानुभावेन जातमपि जातिस्मरणं निष्फलमभूत्, अचिन्तयद-नूनमयमस्यैव पाखण्डिनः कोऽपि विलम्भनप्रकारोऽस्ति, येनाइमेवंविधान् भवान् पश्यामि, अन्यथा क पुरयं क पापं क च भवभ्रमणं ? अतो मारयिष्याम्येनमिति यावता कुठारमादाय प्रधावितस्तावता कृष्णसर्पण दटो रौद्रध्यानपरो मृत्वा प्रथमनरकमगात् । इति विचिन्त्य चरित्रमालेकथा, कुगतिदुःखविलासनिकेतना । कुमतिमोहरतेरिति निन्दितं, त्यजत तेन सदाऽधमचेष्टितम् ॥१॥ . अब विमध्यमाः पुनर्धर्मार्थकामान् परस्परमवाधया सेवन्ते, मोक्ष तु गजनिमीलकयैवोपेक्षन्ते, न पुनर्निन्दन्ति, वदान्त - जन्मान्तरे रूपसौभाग्यश्चालिनी विभवविलासमालिनः पुत्रपौत्रादिपरिवारभोज सकलभवलेयराज श्रीधर्मप्रभावेण भवान्तरेष ---- - - For Privata & Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ पट् पुरुष चरित्रम् ॥१ भविष्याम इति दानशीलतपःपरा भवन्ति, दुष्करक्रियां कुर्वन्ति, तीयांनि सेवन्ते, परोपकारं सारं मन्यन्ते, के पुनस्ते ? तानामतः पाह-ब्राह्मणाः, क्षत्रियाः, वणिजः, कौटुम्बिकाः, राजानः, अन्येऽप्येवंविधा इहपरलोकापायदर्शिनः, येऽपि च मोक्षाभिलाषिणः कुमावनिका ज्ञानध्यानतपःकष्टकरा मिथ्यादृष्टयस्तेऽपि परमार्थादर्शनत्वेन विमध्यमाः, ये च सम्यग्दृष्टयः सनिदानाचक्रवादिविभवभोगाभिलापिणस्तेऽपि तथाविधा एव, एते सर्वेऽपि धर्ममपेक्षन्ते, परलोकविरुद्धं परिहरन्ति, सुगतिकुगती मन्यन्ते, पापभीरवः। पठन्ति च-धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तयः । कान्ताराच महाभयाच्च सततं धर्मः | परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गदः॥१॥ पुंसां शिरोमणीयन्ते, धर्मार्जनपरा नराः। आश्रीयन्ते च संपद्भिलगाभिरिव पादपाः ॥२॥ एवंवादिनो विमध्यमा धर्मार्थिनोऽपि तथाविधधर्मवकारं गुरुं विना न सम्यग् धर्मस्वरूपमुपलभन्ते, यतः-धर्मस्य दुर्लभो ज्ञाता, सम्यग्वक्ता ततोऽपि च । श्रोता ततोऽपि श्रद्धावान् , कर्ता कोऽपि ततः सुधीः॥१॥ प्रतिपच्चन्द्रं | सुरभी, नकुलो नकुलीं पयच कलहंसः । चित्रकवल्ली पक्षी, सूक्ष्मं धर्म सुधीर्वेत्ति ॥ २॥ अतस्तथाकर्मलाघवेन भवन्ति केऽपि प्राणिनो धार्थिनः, परं सम्यग्देवगुरुधर्मस्वरूपमविदन्तो यथा तथा प्रवर्तन्ते, न च ते सम्यग्धर्मफलसाधकाः, यथा श्रीपतिमार्थवाहः, त थाहि-जम्बीपस्य भरते मध्यमखन्ड़े चन्द्रावतीपुर्यो चन्द्रतिलको नृपः, श्रीपतिः सार्थवाहः, श्रीमान् राज्ञः प्रियः सर्वजनमान्यो Mal मिथ्यात्वमूढमतिरक्षातजिनधर्मो धर्मार्थी च, अन्यदा ब्राह्ममुहर्ते प्रबुद्धः सन् स्वचित्तेऽचिन्तयत्-याति कालो गलत्यायुर्विभूति For Privata & Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ षटू पुरुष ||१४|| रतिचञ्चला | प्रियेषु क्षणिकं प्रेम, केयं धर्मेऽवधीरणा ? ॥ १ ॥ तत्करोमि स्वकुलोचितं धर्ममिति मारव्यं यज्ञकर्म, प्रवर्त्तितं लक्षभीज्यं, वापीकू पताकादीनि च द्वादश वर्षाणि कारयित्वा लौकिकपुण्यानि स्वपुत्रं श्रीतिलकं कुलभारे संस्थाप्य राजानमनुज्ञाप्य तीर्थानि कर्त्तुमुत्तरस्यां दिशि निरगात्, ततो देशान्तरे परिभ्रमन्नन्यदा क्वाप्यटवीप्रदेशे सान्द्रद्रुमतले पद्मासनस्थं परमब्रह्मपवित्रात्मानं म निकलेवरं कमपि महर्षि मद्राक्षीत् उवाच च अहो अमङ्गलमूर्त्तिरयमिति, केयमस्याशुचिकायस्य धर्मक्रिया ! इति श्रुत्वा सममित्रतृणमणिलेष्टुकाञ्चनः स मुनिस्तदनुग्रहाय प्राह--योः श्रीपते ! न जानासि शुच्यशुचिधर्मस्वरूपं, यतः - शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्धयात्मकं शुभम् । जलादिशौचं यद् दृष्टं, मृढ विस्मापनं हि तत् ॥ १ ॥ ब्रह्मचर्येण सत्येन तपसा संयमेन च । शुद्धिराध्यात्मिक दृष्टा, तीर्थस्तानैर्न ताविकैः ॥ ५ ॥ ब्रह्मचर्ये ध्रुवं ज्ञेयं, परब्रह्मेककारणम् । देहशोभा तदर्थे हि त्यज्यते ब्रह्मचारिभिः ||३|| एवं मुनिनोक्तमाकर्ण्य सोऽचिन्तयत्-कोऽप्ययं ननु तत्रज्ञो यः स्वदेहेऽपि निःस्पृहः । सर्वसङ्गपरित्यागात्सेवते विजनम् वनम् ॥ १ ॥ ततः प्रभृति किश्चिद्भद्रकभ्भावमापन्नः प्रणम्य मुनिं प्राह-- महर्षे ! युक्तमुक्तमान्तरात्मशौचं परं किं करोमि ? न क्षमः स्वकुलाचारं मोक्तुं क्षमस्त्र ममापराधमित्यभिधाय पुरोऽचलत्, ततो द्वादशवर्षैस्तीर्थानि कृत्वा स्वगृहमागतः क्रमेण जरया ग्रस्तः, स्नुषया तद्वचसा पुत्रेण चावज्ञातश्चिन्तितवान् अहो पुरुषस्य महाकष्टकारिणी जरा, यतः - देहो सयणो लच्छी, आणमहत्तं च बुद्धिविभाणं । बुद्धत्ते संपते, छट्टाणा अंति पुरिसस्स ॥ १ ॥ ततः पुत्रे स्नुषायां च संजातकोपो मृत्वा तत्रैव पुरे कस्याप्याभीरस्य गृहे छागोभूत्, ततः चरित्रम् ॥१४॥ Page #25 -------------------------------------------------------------------------- ________________ पद पुरुष चरित्रम् ॥१५॥ पुत्रेण पितुः श्राद्धदिने मूल्येन स आनीतः, स्वगृहादिकं दृष्ट्वा संजातजातिस्मरणः कोकूयमानो मारितः, पुनः संजातकोपो मृत्वा दुष्ट- सो जातः, पूर्वरेण तेन दष्टः पुत्रः स्नुषा च, तो मृत्वाऽटव्यां मृगमृगीयुग्मं जातं, सर्पस्तु मृत्वा सिंहोऽजनि, पुनस्तेन तन् मृगयुग्मं विनाशितं, तच्च तत्रव करियुग्मं जातं, पुनस्तत्तेनैव सिंहेन मारित, तत्रैव वने शबरयुग्ममभूत् , ततः पूर्ववैरानुभावेन तौ शवरसिंही परस्परं मारणोधतो जानो, अन्यदा यो मुनिः पूर्व सार्थवाहभवेष्टवीप्रदेशे दृष्टो निन्दितश्च, स एव विहरंस्तत्रागात् , तं च दृष्ट्वा सिंहः किञ्चित्प्रसन्नमनाः सविधमुपसरबभाणि मुनिना-भोः श्रीपते ! किन स्मरसि ? जाओऽसि सत्यवाहो, छागो सप्पो तओ अ सिंहो य। मिच्छत्तमोहमृढो, इण्डिपि हु कुणमु जिणधम्म ॥१॥ इमां गायां श्रुत्वा विज्ञातपूर्वभवस्वरूपःसंजातपश्चात्तापः सं निन्दितवान्, हा धिग् मां, क स सार्थवाहभवः! व स छागसर्पसिंहभवा मेऽभूवन् ! धन्योऽयं महर्षिः, येनाहं प्रतिवोधितः, परं न जिनधर्ममकार्प, 2 किमिदानी तिर्यग्भवे करिष्यामीति तं मुनि नत्वा दीनास्यः पुरोऽस्थात् , ततः स शवरः सकलत्रो वनान्तः पर्यटन तत्रागतः, तं सिंह तथाभतं प्रेक्ष्य अचिन्तयत-अहोऽयं ऋरात्मा कथमेवं प्रसन्नमृतिरभूतु , किंचास्य महरयं प्रभाव इति, इतश्च स सिंहस्तं शबरं दृष्ट्वा पूर्ववरण संजातक्रोधो यात्रत्तन्मारणार मच्छति, तावदुक्तं मुनिना, भोः सिंह! किं न जानासि ? तवेदं पुत्रस्नुपायुग्मं,-पुत्तवह सप्पभवे, मिअजुअलं मारियं च सिंहमये । सो अहत्यिजुअलं, अज्जवि वरं किमुदहसि ॥१॥ इति मुनिमुखागायां श्रुत्वा सिंहः प्रशाम्तो भूत्वाविन्तपत्, किमिदं मम पुत्रवधूयुग्मं त्रिषु भवेषु मया मारितं ? शवरथ सकलत्रो विवातपूर्वभवोऽचिन्तयत् ॥१५॥ For Privata & Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ पद पुरुष 112601 KK 7318363 कम संजातजातिस्मरणो मम सिंहः पिता ? इति त्यक्तवैराः सर्वे प्रशान्तमनसोऽभवन ततः शरेणोक्त महर्षे ! महद्भाग्यमस्मार्क, यद्भवद्वचसा गतं चिरन्तनं वरं ज्ञातं च संसारस्वरूपमिति, ततो सिंहस्य पादयोः पतितः क्षामित सिंहः सोऽपि तयोः प्रसन्नोऽभूत्, ततो विषादविसंस्थुलांस्तान् ज्ञात्वा प्राह मुनि:- भो भद्रा ! मा विपादपरशा भवन्तु भवतः कुरु जिनके धर्म, Rava cari संसारः यतः - सबे जाया सयणा, सधे जीवा य परजणा जाया । इक्किस्स frre उ, संसारे संसरंतस्स ॥ १ ॥ न सा जाई नसा जोणी, न तं ठाणं न तं कुलं । न जाया न सुया जत्थ, सहे जीवा अणतमो ॥ २ ॥ इत्याकर्ण्य सर्वे संवेगभाजोऽभूवन् । अत्रात्रसरे केऽपि कुतोऽपि तापसास्तत्राजग्मुः तान् दृष्ट्रा शवरः शबरी सिंहश्च प्रमुदिताः पूर्वभवपरिचयसंस्कारेण ६णेमुः उवाच च शवर:- हे मुनयो ! युयमस्माकं पूर्वभवगुरवो महाभाग्येन दृष्टाः तदद्य कृतकृत्याः स्म इति, ततस्तान् संजातमिथ्यात्वसंस्कारान् दृष्ट्वा मुनिरचिन्तयत्-अहो ! काऽप्ययं जीवानां दृष्टिरागो, यो भवान्तरेष्वपि संचरति, यतः -- कामरागस्नेहरागौ, तत्वज्ञानां न दुस्त्यजौं । एष तेषामपि प्रायो, दृष्टिरागस्तु दुस्त्यजः ॥ १ ॥ धर्मार्थनोऽपि संसारे, दृश्यन्ते बहवो जनाः । धर्मतत्वमपश्यन्तो, दृष्टिरागविमोहिताः || २ || जिनजेमिनिकणभक्षा-क्षपादबौद्धकपिलसुरगुरुभिः । जगदेकमतीकर्त्तुं न पार्यते भवतु किमनेन ? || ३ || इति विचिन्त्य पुनर्मिथ्यात्वपूढान् तान् ज्ञात्वान्यत्र विजहार महर्षिः सिंहः प्रतिपचानशनं पिथ्यामदित्वा प्रथमस्वर्गे आभियोगिकरत्वमाप, शवरा तु तापसव्रतं गृहीत्वाऽज्ञानतपः कृत्वा तत्रैवाभियोगिकसुरत्वं प्रापतुः, तत्र महर्द्धिकसुराणां समृद्धिं पश्यन्तो ॥ १६॥ | चरित्रम Page #27 -------------------------------------------------------------------------- ________________ पुरुष चरीत्रम् ॥१७॥ दुःखेन कालमतिक्रम्य लब्धमपि जिनधर्म हा पूर्वभवे नाकाम इत्यात्मनिन्दापराः कालेन पुनः श्रीजिनधर्ममवाप्य मोक्ष यास्यन्ति,श्रीपतेरिति विभाव्य चरित्रं, दृष्टिरागगततत्वविवेकम् । लौकिकाचरणरूढिविचित्रं, त्यज्यतामिह विमध्यमकृत्यम् ॥ १॥३। अथ मध्यमाः पुनर्थकाममोक्षेषु प्रसक्ताश्चतुव॒ पुरुषार्थेषु ज्ञातमोक्षककार्यपरमार्थाः, मोक्षमेव परमतत्त्वमभिमन्यमाना अपि हीनसयतया कालानुभावेन वा पुत्रकलत्रस्नेहनिगडिता मोहबन्धनपद्धा जानन्तोऽपि परमार्थ, पश्यन्तोऽपि सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्ग, अवगच्छन्तोऽपि दारुणं रागद्वेपपरिणामं, पश्यन्तोऽपि संसारासारवस्तुस्वभावं, परिभावयन्तोऽपि कटुकविपाकत्वं विषयपिलसिताना, चिन्तयन्तोऽप्युन्मार्गप्रवर्तकत्वमिन्द्रियाणां, तथापि मधुरतया विषयाणां, चपलत्वादिन्द्रियाणां, दुर्लध्यत्वेन संसारस्वभावस्य, अनासन्नत्वेन मोक्षस्य, अचिन्त्यशक्तित्वात्कर्मपरिणतीनां, न शक्नुवन्ति महापुरुपसेवितां प्रव्रज्यामध्यवसितुं, ततो हीनसखत्वेन गृहवासमावसन्ति, ते पुनः श्रावकाः सम्यग्दृष्टयोऽधिगतर्जावाजीवादितचा विज्ञातजिनवचनरहस्या यथाशक्ति गृहीत ताः, अन्येऽपि प्रकृतिभद्रकाः प्रकृत्या सकरुणहृदयाः क्षान्तिमाईचार्जवोपेता लोभानाकुलितचित्ता दानशीलतपोरुचयः शुभभावभाषितान्तःकरणाः, ते चेहलोके बहुजनमाननीयाः प्रशंसनीया मोक्षाभिलाषिणः, परलोके देवत्वं मनुष्यत्वं वा प्राप्नुवन्ति, यथा जिनचन्द्रमारः, तथाहि-जम्बूद्वीपे भरतक्षेत्रे विजयपुरे सोमचन्द्रनृपः, तस्य चन्द्रकान्ताभिधा प्रिया, तत्रैमामिधः श्रेष्ठी, तस्य धनश्रीरिति च पिया, अन्यदाऽपत्याभावाद् दनां नां प्रेक्ष्य श्रेष्ठी पुरागहिवरमणोद्यानस्थं महाप्रभावं चन्द्रनामानं यक्ष प्रति कृत्वा पूजोपचारं पाह ॥१७॥ For Privata & Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ पुरुष : हे स्वामिन्! यदि मम पुत्रो भविष्यति, तदहं तत्र महिषशतं दास्ये, स्वकीयसर्वस्वेन पूजां च करिष्ये, ततः कालान्तरे जाता श्रेष्ठिनी साधाना; तदा च समवसृतो वहिरुद्याने चतुर्ज्ञानी भगवान् भुवनभानुमुनिः द्वन्दनार्थ गच्छतो लोकान् दृष्ट्वा धनोऽप्यगात्, कृता च तदा मुनिना दयाधर्ममयी धर्मदेशना, यतः - सबजीवहियं नच्चा, सङ्घजीवसुहादहं । सव्युत्तमं दयाधम्मं, सद्दन्नु तेण भासए ॥ १ ॥ दिज्जाहि जो मरंतस्स, सागरंतं वसुंदरं । जीविअं दात्रि जो दिज्जा, जीविअं तु स इच्छा ॥ २ ॥ मुक्खत्थिहिं करेअवो, धम्मो जीवदया । जाई जीवो अहिंसंतो, जओ अमरणं पयं || ३ || इति दयाधर्म सर्वोत्तमं श्रुखा श्रेष्ठी प्रतिबुद्धः संजातदया परिणामः सम्यक्त्वमूलद्वादशवतानि प्रपद्य स्वगृहमागतः, स्वकुटुम्बं न धर्ममयमकरोत् अन्यदा प्रसूता तत्पनी पुत्रं कृते जन्मोत्सवे श्रेष्टी महिपतं यक्षद्वारे मुमाच स्वकीयलक्षत्रयत्रित्तेन कारितं स्वर्णरत्नमयं पुष्पत्रयं च लावा कृत्वा च यक्षस्य पूजां देवशेषामिषेकं पुष्पं पुत्रस्य शिरस्यदात्, द्वितीयं स्वस्य तृतीयं च जायायाः, ततो रात्रौ रुष्टो यक्षः प्रत्यक्षीभूय माह-रे त्वया मम किं प्रतिपन्नं ? किं दत्तं ? ततः श्रेष्ठी प्राह-हे यक्षराज ! दत्तं मया तव महिषशतं प्रतिपन्नं, मारयामीति तु मया नोक्तं, तत्कथं मारयामि तान् वराकान् ज्ञातजिनधर्मः सन् ? स्वसर्वस्वलक्षत्रयेण पूजा च कृता, परं मङ्गलार्थं तव शेषाग्रहणं कृतमिति, ततो यक्षस्तस्य दयाधर्मनिश्वयं ज्ञात्वा प्रसन्नस्तत्प्रशंसां कृत्वा स्वस्थानमगात् ततः श्रेष्ठिपुत्रः कृतजिनचन्द्रनामा कुमारः सकलकलाकुशलो ज्ञातश्रीजिनधर्मः कदाचित्रवनसमये स्वमित्रैः सह पथि गच्छन् केनापि पठ्यमानामिमां गाथामशृणोत्— सोलसवरिसो पुरिसो, 3873837836 12611 HEHEHEHEHEH JEHO JE HooJE Zoo चरित्रम् ॥१८॥ Page #29 -------------------------------------------------------------------------- ________________ चरित्रम् ॥१९॥ लच्छी भुंजेइ जोउजणयस्स । एसो नूर्ण पुत्तो, रिंणसंबंधेणं संपत्तो ॥१॥ इत्याकर्ण्य कुमारण चिन्तितं स्वचित्ते-युक्तमुक्तमनेन, यतः-तायविद्वत्ता लच्छी, नूणं पुत्तस्स होइ सा भइणी । होइ परस्स परित्थी, सयं विद्वत्ता तओ जुत्ता ॥१॥ ततः कस्याप्यानिवेद्य स्वपुण्योपार्जितलक्ष्मीकृते देशान्तरं प्रत्यचालीद्वस्त्रमात्रपरिग्रहः, ततः प्रतिपुरग्रामारामं भ्राम्यनन्यदा क्रमेण प्राप्तः समुद्रतटे, तत्र कोऽप्यध्वगः सयायातः कल्लोलमालाकुलं जलघिमवलोक्य पाह-साहीणामयरयणो, अमरमरोरं च भुवणमकरंतो! ओल्लतिरीहि न लज्जसि, लहरीहिं तरंगिणीनाह ! ॥१॥ इति तदुक्तं श्रुत्वा जिनचन्द्रः पाह-भोः पान्य ! न परदूषणं वाचां भूषणं. यतः-छंद जो अणुबट्टइ, मम्मं रक्खइ गुणे पयासेइ । सो निउणमाणुसाणं, देवाणवि वल्लहो होइ ॥१॥ ततो न जलधेषणं वक्तुमर्हसि, तस्मिन् गुणा अपि सन्ति-रयणनिरंतरभरिओ, तहवि हु रयणायरस्स मज्जाया । तेण जए उवमाणं, पढम जलही गभीराणं ॥३॥ इमां गुणग्रहणगाथां श्रुत्वा कोऽपि जलधिदेवः प्रमुदितः प्रत्यक्षीभूय कुमारस्य कोटिमूल्यं रत्नपञ्चकमदात, ततः कुमारः * कस्यापि यानपात्रमारुह्य ताराद्रीपं गतः, तत्र च तारापुरे वहिरुद्याने देवरमणयक्षभुवने स्थितः, अत्रान्तरे भुवनशेखानृप पुत्री रूपरेखा, भुवनतिलकमन्त्रिपुत्री रूपनिधिः, भुवनचन्द्र श्रेष्ठिमुता रूपकला, भुवनमुन्दरसार्थवाहस्य सुता रूपरतिनाम्नी च, चतस्रोऽपि परस्परं प्रीतिभाजो राजभवने मिलिताः रात्रौ मिथो वियोगभीता इति पोचुः-ययात्मनां सर्वासामेक एव पतिः स्वात् , लदा यावज्जीवं वियोगो न स्यात, अतो बहिरुद्यानस्थं ममभावं यक्षमाराध्य वरः प्रार्थ्यते इति मन्त्रयित्वा मुताः प्रगे सपूजोपकरणाश्च For Privata & Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ चरित्रम् पदहरुष तस्रोऽपि गता यक्षभवनं, दृष्टश्च तत्रोपविष्टः कन्दर्पाकारः कुमारः, विस्मयस्मेरलोचनाः परस्परं कृतालोचनास्तं कुमारं मनसि कृत्वा a कृतयक्षपूजा मनसैव तं वरं प्रार्य स्वस्थानमगुः, कुमारस्तु तासां रूपसौभाग्यचातुर्यरञ्जितमनाः कृतफलाहारो वासरमतिक्रम्य रात्री ॥२०॥ तत्रैव यक्षभुवनेऽस्थात् , निशीथे रत्नपञ्चकेन यक्षं पूजयित्वा तुष्टाव, यथा-तुट्टेण जेण सिद्धी, रिद्धी बुद्धी वियंभए भुवगे । सो देवरमणजक्खो, पञ्चक्खो देर मह मुक्खं ॥१॥ ततस्तद्भक्तया तुष्टो यक्षः प्रत्यक्षीभूय तद्रत्नपञ्चकं तस्मै दत्वोवाच, भोः कुमार ! तब भत्या रत्नपूजया च तवाभीष्टं कन्यायतुष्कं दत्तं मया, याचख पुनरभीष्टं वरमिति, ततः कुमारः कृतपणामः प्राइ-हे स्वामिन् ! मम चिन्तितकार्यावसरे समागत्य साहाय्यं कार्यमिति, ततो यक्ष मोमिन्युत्ता क्षणाकुमारं राजभवने तद्वियोगविधुराणां तासांकन्यानां पार्थेऽमुचत् , ताश्च त कुमारं यक्षं चागतं दृष्ट्वा प्रमदिता यक्षार्पितराणिग्रहणोपकरणा यक्षपचसा परिणीताः, यक्षस्तु तिरोऽभवत्, ततः प्रभाते तथाभूताः कन्याः कुमारं च प्रेक्ष्य राजामात्य श्रेष्ठिसार्थवाहादयो विस्मिताः स्वस्वपुत्रिकाज्ञापितवृत्तान्ताः प्रमुदिताः, करितुरङ्गमादिभिस्तैः सत्कृतः कुमारः कियन्तं कालं तत्रास्थात्, रत्नचतुदंर जायाचतुष्कस्यापितं, ताभिरपि महाप्रसाद इतिकृता स्वस्वहारान्त यकीकृत्य स्थापितं, एकं च तेन स्वशरीरस्याभरणीकृतं, ततः झुमारः कतिपयैर्दिवसः स्वस्थानस्वजनोत्कष्ठितोऽभूत, यतः-जणगी य जम्मभूमी, निअचरिअं मुअणदुजणविसेसो । मणइटुं माशुस्सं, पंच विदेसेवि हिअयंमि ॥१॥ ततो राजादीHal ननुज्ञाप्य तैः सत्कृतः सकलत्रः स पोतमाख्याब्धिमार्गेणाचलत् , ततो दुर्दैवयोगेन भनपोतः कुमारस्तु पतितो जलधौ, तज्जायाचतुष्क ॥॥२०॥ For Privata & Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ षद् पुरुष ॥२१॥ लव तजयोः, अत्रावसरे कोऽपि जुलकुञ्जरः करिणीनुष्काबलम्पसाय सकलसामानाय सूडमध्ये रत्नही सुचव, ततः चरित्रम् सारतप्कारविस्मितस्तदे वेलावनातः, पर्यटन कमपि ध्यानस्थं स्वर्षिमदामद, दृष्टाल च-प्रत्यावर त्यसमाना, बनवासनिषेविः । । रन्त्रि हुदो नित्यमद्दो साम्यमहोर्मयः ॥ १ ॥ ततः कवरणामः प्रश्नाकरोदन भगन । कथं जलकुल्चरेण ममेवा का उखाच चंयमा-भोः कुमार !लं. पूर्वभोऽसिमोव नदी पलिब्दोचसा प्रवदो विवाहणधर्मः क्वामि बने मृगमे हरिणीचतुष्कयूतुं भीष्मग्रीष्तृष्णामूर्छित जलसेकेन शीतलीकट्य नमस्कारमदान स. पनाह स्वासस्वष्णातुरो मृत्यऽस्तु मल रोऽभूत, हरियो जलकरिण्यश्च, वेन खां पूर्वोपकारिणं दृष्ट्या महिनेत तक प्रत्यपकारः कृतः वनः कुमारोः इरिणस्य महोए का मन्यमानों मुनि नला गतो रत्नद्वीपं, तत्र याति महारत्नानि समुहीनाति पक्ष सहमाणि, व्रतो जलपरणार्थपायाते. वणिक्षोते भएदला स जायाचतुष्करत्नयुतश्चटिता, पोदवमिजा. च जायापललोभेन रानो जिनबद्ध प्रसिधः समुद्रान्तः, प्रातस्तजाः यास्वमूष्वा स्वधरान संगोप्य दुःखिता जाताः, पोतवणिजा भोगार्थ गादप व्यर्थिवास्ता पवित्रतामालिन्यस्तं तृणायापि नामन्यन्त, ततः स दुनः सक्रोधः स्ववासस्थाने चन्द्रपुरे गत्वा चन्द्रादित्यनृपस्य ताः प्राभृतपदेऽकशोत, राज्य सत्कृतः स रत्नान्यादाय स्वगृह- ॥२१॥ मगात , समीपुस्येन मुबुद्धिमन्त्रिणाऽभाणि-हे राजन् ! एताः, सलज्जमावन कस्यापि पुण्यभाजः कुलानाः संभाव्यन्ते, तितो संज्ञा तासां रूपसौभाग्यमोहितेन ताः संस्थापिताः स्वान्तःपुरैकदेशे, स्वयं च रात्रौ पच्छन्नस्तासां स्वरूपपरिज्ञानाय समीपेऽ For Privata & Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ ॥२२॥ गात् । इतश्च पोतवणिजाऽम्युधौ क्षिसोजिनचन्द्रः फलकमासाद्य विभिर्दिनैः कल्लोलप्रेरितश्चन्द्रद्वीपे तीरवेलावनं गतः, तत्र ध्यानाधीनस्वान्तं योगिनमेकं दृष्ट्वा क्षणमस्यात् , ततो योगिनाऽभाणि-भोः कुमार! मद्भाग्येन त्वमवायातोऽसि, कुरु मम विद्यासाधने सांनिध्यं, एतदाकर्ण्य चिन्तितं कुमारेण-कृतभूरिपरित्राणाः, प्राणा यान्ति नृणां स्वयम् । तैश्चेत्परोपकारः स्यात्, सुन्दरं किमतः परम् ॥१॥ ततः प्रतिपन्नं तद्वचः कुमारेण, कृतं च रात्रौ तस्य विद्या साधयतः सानिध्य,प्रत्यूपे सिद्धविद्येन योगिना रूपपरावाश्यीकरणाञ्जनगुटिके कुमारायार्पिते, कुमारस्तु ते लात्वा स्वजायावियोगविधुरस्तासां स्वरूपमजानन् पूर्वप्रतिपन्नवरं यक्ष मनसि कृत्वा तुष्टाव-यक्षोऽयं कल्पवृक्षोऽयं, चिन्तितार्थविधौ क्षमः । प्रत्यक्षीभूय मे मछु, मनःक्षोभं निरस्यतु ॥१॥ स ततः स्मृतमात्रः प्रत्यक्षो यक्षः माहकुमार ! किमर्थं त्वयाऽहं स्मृतः । स च स्वजायास्वरूपमपृच्छत् , यक्षेणोक्तं-ताश्चन्द्रादित्यनृपस्यान्तःपुरे शीलशालिन्यो गतमालिन्याः सन्ति, ततः कुमारेणोक्तो यक्षस्तस्मिन् पुरे बहिरुद्याने कुमारं मुक्त्वा चिन्तारत्नमेकं दत्वा तिरोऽभूत् , कुमारस्तु तदन्जनगुटिकापयोगेंणादृश्यमानो रात्रौ तत्र राज्ञः समीपेशामद, अत्रान्तरे राजपुत्री रूपरेखा पाह-हे सख्यः!-निम्मलकुलंमि जम्मो, जोवणसमओ विदेसपडणं च । पिअविरहो अइगरुओ, न जाणिमो कज्जपरिणामो॥२॥ ततो मन्त्रिपुत्री रूपनिधिरुवाच हे सखि ? मा भैषीः -रयणायव सुअणा, विहिणा विहिया जणोवयारत्यं । के केवि संति सुवणे, जाण मणे वसइ मज्जाया ॥२॥ ततः श्रेष्ठिपुत्री रूपकलालपत्-धना ते चित्र पुरिसा, जयंमि जीरं च ताण सुकयत्यं । जे मुत्तिरमणिरत्ता, विरत्तचित्ता परित्थीसु ॥३॥ For Privata & Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ चारत्रम् IR३॥ ] ततः सार्यवाहपुत्री रूपवती उवाच ( रतिःमाह) पहुसो चिंतिज्जत, आवइपडिआण कुलपमूआणं । मरणं विना न सरणं रमणीणं रमणविरहेणं ॥४॥ एतद्दाथाचतुष्कं तासामाकर्ण्य राजाऽचिन्तयन-अहो युक्तमुक्तं मन्त्रिणा पुरा. यदेताः कुलाङ्गनाः संभाव्यन्ते, ततो राजा लजित इव स्वस्थानमगात् , कुमारस्तु तासां वचोभिः प्रमुदितः कौतुकार्थः वनेऽगात, ततः प्रभाते राज्ञा ताचतस्रोऽपि सभायामानीता:, पृष्टाः स्वस्वरूपं ता नायोचन् , ततः पोततणिग् राजा पृष्टः पाह-हे राजन् ! एता मया देशान्तरान्मूल्येन माभृतार्यमानीता देवस्य, ततो मन्त्रिणोक्तम्-असंभाव्यमेतत् , अत्रान्तरे कुमारो गुटिकापयोगेण कृतरूपपरावर्तस्तत्रागतः प्राह-लात्वा पञ्च सहस्राणि, रत्नानां वारिधौ पतिः । येनासां लोभतः क्षिप्तः, स सर्व कथयिष्यति ॥ १॥ एतदाकर्ण्य राजादयः सर्वे सभासदः सविस्मया बभूवुः, ताश्चतस्रोऽपि स्वरेण तं ज्ञात्वा रूपपरावर्तवैसदृश्येन विस्मितास्तूष्णी स्थिताः, कोऽपि परमार्थ नो वेति, पोतवणिक् तु नीचैर्मुखोऽभवत् , ततो राज्ञङ्गिताकारझेनामाणि-भोः ! कोऽत्रपरमार्थः ? यावता कोऽपि न वक्ति तायता मन्त्रिणा प्रोक्तंदेवायं श्लोकस्य वक्ता पुरुषः सर्वे कथयिष्यति, ततो राज्ञाऽऽग्रहे कृते कुमारः पोतवणिजोऽभयदानं दापयित्वा सर्वमुवाच, तो राज्ञा रनानि सर्वाणि कुमारस्य दापितानि, पोतवणिक च स्वदेशानिष्कासितः चतस्रोऽपि नियस्तस्यार्पिताः, परं रूपपरावनेन ता नेच्छन्ति तं, ततः कुमारस्तासां मनःखेदं ज्ञात्वा स्वं स्वाभाविकरूपमकरोत् . तं दृष्ट्वा प्रमुदिनास्ताः, ततस्तद्गुणरजितेन गज्ञा सत्कृत्य स स्वसमीपे स्थापितः, कियता कालेन पुनः पिलोबियोगदुःखं स्मृत्वा राजानमनुज्ञाप्य जायाचतुष्कयुतो बहुपरिकरश्रित रत्नप्रा ॥२३॥ For Privata & Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ छन् पुरुष ॥२४॥ माणसमाहितः स्वपुर महता मइन सवः, मित्रोक्ष प्रमोदमकसेतुः, अन्यदा तत्र पुनः प्राप्तः स एव भगवान् चतुर्सानी भुवनभानु मुनिः, चरित्रम् गतः सोऽपि लोको बन्दनार्थ, पिता शमं जित्रचन्द्रोशी मकानः कृता:तदा भगवता धर्मदेशना यथा-आउक्खयं चेव अबुज्झमाणे, aal समाह से साइसकारि मुंदु । अझे असओ पस्विपमाणे, अद्वेश मूढे अजरामरख ॥३॥ संबुज्झमाछो उ नरे मईमं, पावाज ( ०वाण) अपाण निअइज्जा। हिंसप्पम्याई दुहाई मंता, वेराएवंधामि सहलममाणि ॥२॥ वित्तं पसवोअनाओ, तं वाले सरणंति मनइ । एएन का मम तेसुवि अहं, नो ताणं सरणंति विजह ॥३॥ इति मुनिनोकं श्रुत्वा बहूनां लोकानां सर्वविरतिदेवविरतिलाभोऽभूत् , जिनच दस्तु तथाविधहीनसत्त्वत्वेन सर्वपिरतिमनाहत्य सम्यक्त्वमूलानि द्वादश व्रतानि प्रदिपद्य स्वगृइमागतः, कालेन पैतृकं भारमुद्धृत्य चिन्तामणिपूरितसमाहितः वित्तवलेन राजपसादेन च सर्वच काराभयदानपचिं, अचीकरनिमासाहमादित्य मेदिनी, अपूपुष. पात्राणि विविधदानुन, कृतार्थानकरोहीनानाथाननुकम्पादानेन, कृत्वा सर्वत्र परोपकार, देवगुरुमार्मिक प्रतिमार, अक्षोभ्ययुना। मनागपि मिथ्याग्भिः, कृत्वा गृहिधमोचिवां वृत्ति, विधाय अन्ते द्वादशधामाराधना, स्वगृहेऽपिपतिपयानचन, शुभध्यानेत समाधिस । मूखा द्वादशे को शकमरमानिकः सोऽभूद, क्रमेण मोक्षं यास्यति महानिदेहे इदि निकालनमारकी विभुवनमानसनिर्षितचित्रम् ॥२४॥ विहितचतुर्विधधर्मपवित्रं, कुरुत निश्चम्य सुमध्यमकृत्यम् ॥ १॥ . अयोत्तमाः पुनर्मोक्षकद्धत्या पोधेकरादीनुपरमार्श तात्यु पर फरमाय मल्यो, देहि कलखित्वा पोहजाल त्रिभूवनमः ।। 604006200RO-AROVARIOPYE For Privata & Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ भद्र पुरुष | ॥२५॥ 98389889633 1838 1838 1836 1833 1836 183 शाल, भक्तवा विषयकुटीरं सकलपाणिनिवासधीरं, विघटय्याज्ञानतिमिरं जगद्विवेकाच्छादनप्रसरं, गलहस्तयित्वा रागद्वेषमहामलौ सकलप्राणिहृदयशल्यौ, छिचा स्नेहपाशान् कृतसकलसौख्यविनाशान् विधाप्य क्रोधानलं जगद्दहनमवलं, संचूर्ण्य मानभूधरं विनयवृत्तिभन्जन दुर्धरं, उन्मूल्य मायावल्लीवनं जगदञ्चनोपायगहनं, उल्लङ्घ्य लोभमहासागरं सकलदोषमकराकर, दान्ता दुष्टेन्द्रियतुरङ्गमान् कृतकुमार्गगमनान्, अविद्राविता भोगतृष्णया, अजिताः परीषदैः, अभग्रा घोरोपसर्गसंसगैः, दूरे महिलाविलासानां, अनभ्यासे सावद्याभ्यासानां, देशान्तरेऽसंयमस्य, • अनन्ति के कुधर्मस्य, विदितपरमार्थाः, तोलयित्वाऽऽत्मानं विमुच्य संसारसुखं स्थैर्यविमुखं, अवगणय्य संसारबन्धपुत्रकलत्रादिसम्बन्धं, अवज्ञाय कर्मपरिणाम, प्रत्यासनमोक्षभावत्वान्महापुरुपसेवितां सर्वदुःखनिर्जरणहेतुभूतां इतरजनमनोदुष्करतरां मव्रज्यामभ्युपगच्छन्ति, पुनः साधवस्तपः संयमशुभाध्यवसायसावचनाः नानालब्धिनिधयो भवन्ति, यथा महेन्द्रो नरेन्द्रस्तत्परिवार, तथाहि - जम्बूद्वीपे भरतक्षेत्रे श्री अयोध्यामहा पुर्यामिक्ष्वाकु कुलालङ्कारः सुरपतिनृपः, तस्य च सुरसुन्दरी प्रिया, तयोः पुत्रो महेन्द्रः स चान्यदा स्वपित्रं गुणसागरमन्त्रिपुत्रं गुणमुन्दरं प्रति प्राह-यो मित्र ! अनेकासुन्दरी वसुन्धरां मनः यतः -- श्रुत्वा मन्त्रिपुत्रो मित्र ! ते च्छरिअं जाणिज्जड मुअणदुज्जणविमेो। अप्पाणं च कलिज्जइ, डिंडिज्जइ तेण पुहवी || १ || इति युक्तमुक्तं वत्थविमेसनिरिक्षणे, विअकखणो होइ सो नगे नृणं । आडिंडिऊण विट्ठा व ग्यणा जेणिमा पुहवी ।। २ ।। चरित्रम ॥२५॥ Page #36 -------------------------------------------------------------------------- ________________ पद पुरुष चारत्रम ॥२६॥ इति मन्त्रिपुत्रवचसा सोत्साहः कुमारः प्रीतिपात्रेण तेनैव सह वियोगासहौ पिटरावननुज्ञाप्य क्षपायां क्षितिनिरीक्षणार्य निर्ययौ। पुरग्रामवनपवतादिविलोकनपरोऽन्यदाऽवन्तीपुरीमत्यासन्नं गतः, मूर्यमस्तं गतं निरूप्याह राजपुत्रः-उगणं भुवण कमणं, अस्थमणं चैव एगदिवसंमि । सूरस्सवि तिन्नि दसा, का गणणा इअरलोगस्म ॥१॥ ततः पूर्वाटो चन्द्रोदयं दृष्ट्वा प्राह मन्त्रिपुत्रः -चदस्स खआ न हु तारयाण रिद्धी वि तस्स न हु ताणं । गुरुआण चढणएडणं, का गणणा निच्चपडियाणं? ॥१॥ al एवमनेकधान्योक्तिमक्तयुक्तिभिर्वार्ताविनोदं विधाय प्रदापसमयानोपौ प्रत्यामन्नदवताभवने तो गतो, तत्र च काचिद्योगिनी रूप सौभाग्यशालिनी समायाता, तां दृष्ट्वाऽऽयमर्यादासमुद्रं किश्चिन्यग्मुखीभूतं महेन्द्रं सा पाह--दित्तदारद्दा परवसण-दुबला अयसरक्खणसमत्था । जे एआरिस पुरिसा, धरणि धरती कयत्थाऽसि ॥२॥ ततो देवतां नमस्कृत्य कुमारं कन्दर्पाकारं प्रेक्ष्य साऽऽख्यत् -जा वहइ पुरिसदोसं, दोसे दट्टण दियइ पुरिसाणं। सा झत्ति रयणमाला, वरमाला ठवउ तुह कंठे ॥ १॥ इत्याकर्ण्य कृतप्रणामो गुणसुन्दरः पाह-भगवति ! क्वास्ति सा रत्नमाला? कस्य पुत्री ? किं तस्याः पुरुषद्वेपकारणं? इति पृष्टा साजादीत--समुद्रमध्ये सप्तशतयोजनप्रमाणः सिंहलद्वीपोऽस्ति, यत्र जले जले मुक्ताः,स्थाने स्थाने रत्नानि, वने वने गजाः, गृहे गृहे द्वात्रिंशहागधराः पुरुषाः, गृहे गृहे पद्मिनीस्त्रियः, तत्र लङ्कानामनगरी, तस्यां कमलकीर्तिनृपः, कमलावतीराज्ञी, तयोः पुत्री स्त्रीगुणविशाला रत्नमाला प्राप्तपाणिग्रहणकाला, परमेनां गाथां मुहुमुहुः पठति--पररमणीरत्तचित्ता, अपवित्ता हुँति कवि कापुरिसा । तेण कुमारी कन्ना, धन्ना इह गणमुन्दरः पाद-भगवति : जले जले मुक्ताः,स्थान स्थान तयोः पुत्री स्वीगुणाव For Privata & Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ . चरित्रम् ||२७|| जीवलोगमि ॥ १॥ इति निगद्य गतायां योगिन्यां कन्यास्वरूपाकर्णनमात्रसंजातामात्रानुरागोऽपि स्वगाम्भीर्येण चकाराकारगोपनं कुमारः, तं तथा ज्ञात्वाऽचिन्तयन्मन्त्रिपुत्र:-सन्तः सचरितोदय व्यसनिनः प्रादुर्भवद्यन्त्रणाः, सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलः, कार्याकार्यविचारणान्धवपिरो धन्यो जनः प्राकृतः ॥१॥ ततः माह मन्त्रिपुत्रः--हे मित्र ! गम्यते तत्र यत्रास्ति रत्नमाला, विलोक्यते कौतुकं, ततो व्योममार्गेण गया योगिन्या कथितं तत्कुमारस्वरूपं रत्नमालापाः, स..ी तत्सत्पुरुषश्रवणमात्रेण प्रप्ादिता तन्मयमनाः समभुन् , ततो रत्नयालासमीपस्था रत्नमञ्जरीरत्नप्रभारत्नवतीनाम्न्यस्तिस्रो राजकन्यास्तत्सख्यः सस्नेहाः प्रोचुः हे सखि : य एवंविधगुणस्तवाभिमतो वरःअम्माकपपि स एवास्तु, इति मन्त्रयित्वा चतस्रोऽपि गगनगमनविद्यावलेन गता अवन्तीबहिर्देवताभवनसमीपवने, तत्र देवतार्चकार्पितप्रधानशय्यायां सुप्तं समित्रं कुमारमवलोक्य त्रैलोक्य सुन्दरं सानन्दाः समुत्पाट्यानीतवत्यो लङ्कोपवन, तदा प्रथमं प्रयुद्धः कुमारः सर्वमन्यदेव दृष्ट्वा विमिनो मित्रं प्रबोध्य प्राह-भोः किमिदं सर्वमन्यदेव दृश्यमानास्ति ? ततश्चतस्रोऽपि कन्याः प्रणामं कृत्वा प्रोः मा युवा भष्टा, वयं रत्नमालाप्रमुखा राजकन्या योगिनीवचसा भवदगुणाकृटा युवा नतोऽत्रानीय लोगवने स्थिताः म्मः, ननो मन्त्रिपुरगोतं.-३ मित्र मान्मनां सर्वमेतदयत्नेनोपस्थितं जातं, कुमारणोक्तं-मित्र :-अंबयफल तुपक, मिहिलं वि समु भडो परो । माहा म-हणमीला. न जागिमा कङजपरिणामो ॥१॥ ततः पापतुर्निद्रा कुमागे मन्त्रिपुत्र, ततः कुमारणोक्ता गायां श्रु-वा चतोऽपि कन्याः परस्परम: ॥२७॥ For Privata & Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ चरित्रम् कार्यपरिणामः संदिग्धोऽस्ति ? येन कुमारेषापुक्तं, यतः--"कार्यप्रवृत्ती यदुदारचेतसा, प्रमाणमन्तःकरणानयः।" अतः क्रियते Pal कोऽप्युपक्रमः, इति विमृश्य स्थितास्ताश्चतस्त्रोऽपि शय्यायाश्चतुर्यु पादेषु, इतश्च वैताव्यमरपुरस्वामिनश्चन्द्रचूहनृपस्य सुता चन्द्रिका स्वयोग्यवराभावेन पितरौ चिन्तातुरौ विलोक्य पूर्वाराधितां रोहिणीविद्या स्वयोग्यं वरं पप्रच्छ, तयोरु-महेन्द्रकुमारः, सच साम्पत लङ्कापुर्या बहिरुद्याने सामित्रः प्राप्तोऽस्ति, इति श्रुत्वा चन्द्रिका विमानारूढा तत्र गत्वा रोहिणीविद्याबलेन कुमार समित्रं शय्यासन चतुप्पादलग्नकन्याचतुष्कयुतमपत्य स्वस्ताहिरयानेऽमुअचत् , स्वयं च गता स्वगृहे, कथितं च पितुर्विवापशकुमारानयनादिस्वरूपं, ततः स्वपुत्रीरपश्यन्तो विद्याबलेन कन्याचतुष्कापहरणं ज्ञात्वा कमलकीर्तिकमलभानुकमलाकरकमलप्रभनामानो नृपास्तत्राजग्मुः, प्रभाते स्वपुत्रिकया चन्द्रिकया युतश्चन्द्रचूड नृपश्च सपरिकरतत्र गतः, कन्याचतुष्कयुतं समित्रं कुमारं प्रेक्ष्य सम्पकप्तरूपमनानन्तः परस्परं सर्वे मुखान्यवलाकेयांचक्रुः, ततः खस्तकन्यानिवदिते कुमारानयनादिस्वरूपे प्रमुदितास्तं प्रति पाणिग्रहणाग्रहमकाः, तनोऽभाणि मन्त्रिपुत्रेण-यथाऽयं कुमारो वसुन्धराश्चर्यविलोकनार्थ स्वबुद्धया पितुरनुज्ञां विनापि निर्गतोऽत्र यावदागतोऽस्ति, अतः परं यूयं तथा कुरुत यथाऽस्य पाणिग्रहणमहोत्सवावलोकनेन पित्रोमनोरथः सार्थकः स्यात् , इत्याकर्ण्य सर्वेऽपि सकस्तृर्ण कृतसामग्रीकाः स्वस्वपुत्रिकायुताः सपरिवाराः कुमारं ममित्रं विमानमारोप्यायोध्या प्रति प्रतस्थुः, मन्त्रिपुत्रेण तु विमानारूढेन पुरो गत्वा कृतं ६ कुमारागमनज्ञापनं नृपस्य, ततः समायातः सपरिकरः सुरपतिनृपः सम्मुख पुत्रस्य, कारितः प्रवेशमहोत्सवः, मंजाताः सवपी विद्या ॥२८॥ For Privata & Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ पर पक्ष चरित्रम् धराणापत्तारकाः सौश्रेणिषु, तता नृपस्याग्रे मन्त्रिपुत्रेण कशित: मारस्य गृहनिर्गमादिविद्याधरकन्यासहितागमनावधिवृत्तान्तः, प्रमुदितस्तन सुरपतिनृपः, ततः कारिता पाणिग्रहणसमग्रसामग्री, कारिता महामहोत्सवन पञ्चकन्यानां पाणिग्नहणं महेन्द्रकुमारः, अपरासां च स्वयंद यातानां व्युत्तरशतकन्यानां, ततो राजा त्रिसृष्टाः स्वधानमः सबै विद्याधराः संजातसर्वपूर्णमनोरथाः, हतो महेन्द्रकुमारः पित्रा समुध्धृतराज्यभारः सुरावतार इव संसारोदारं विषयसुखमन्वभूत् कियकालमष्टोत्तरशतकन्यालङ्कृतः, अन्यदाऽनेकमहर्षिबन्दसंसेव्यमानपादारविन्दः समवसतोऽयोध्यावहिः शक्रावतारतीर्थे भगवान् केवली श्रीभवनमानः, विज्ञप्तोऽसावागत्य वनपालेन तदागमनं, दत्वा च तस्मै पारितोषिकं महादानं नृपः सकुमारान्तःपुरो मतो बन्दनाथ, सर्वेऽपि कृतप्रदक्षिणा विचक्षणा विहितप्रणामा यथास्थानं पुरतस्तस्हः, कृता तदा भगवता धर्मदेशना. यथा--भो भो भव्यसवा! संसारे सर्वमनित्यं पला मा कुरुन धर्म प्रमाद, यतः---जुक्षणं रूबसंपत्ती, सोहरगं घणमंपया । जीवि वावि जीवाण, जलयुचुअसन्निभ ।।? ॥ देविदा समाहिदिवा, दाणविंदा य विस्मुभा । नरिंदा जे अविकता, मरणं विवसा गया ॥ ॥ सवत्य निरगुकोसा निविसेसप्पहारिणी । सुत्तमनपमनाणं, एगा जगि अणिमया ॥ ३॥ दाणमाणोक्यारेदि, सामभयक्यिाहि य । न सका सा निवारेउ, तेलुकणाविऽनिचया ४॥ अना दुर्लभं प्राप्य मनुष्यत्वं मा कुरुध्वं क्वापि ममत्वं, इति श्रुत्वा नगपतिनुपः संजानवैराग्य रङ्गः श्रीगुरुं प्रणम्य स्वस्थानमागतः, मंमारसम्वनिमग्वाऽनिजद्रन्नमपि महेन्द्र कुमारं राज्यभार संस्थाप्य स्वयमनेकराजन्यपरितः प्रवज्यामग्रहीत . नतो मालश्रीजिन धर्मकर्षम For Privata & Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ चरित्रम् पद पुरुष महेन्द्रनरेन्द्रः कियता कालेन पितुः शोकं स्तोकं कृत्वा स्वबलसाधितभूवलयश्चतुर्बुद्धिातचतुरुपायबुद्धिना गुणसुन्दरमन्त्रिणा धृत सप्ताहराज्यभारः प्राज्यं सामाज्यसुखमन्वभवत् , अचीकराजिनप्रासादमाण्डितां मेदिनी, प्राधीवृतत्स्याज्ञावधि जगत्प्रधानं दयादानं, ॥३०॥ अजीजनत्मत्यास अजीजनत्प्रत्यासन्नमुक्तिं श्रीजिनसयभक्तिं, अकरोज्जीवलोकसारं परोपकारं, अमीणयदानमानेन सदा कृतसत्संसर्ग स्वजनवर्ग, ही अकरोत्कृतार्थान् सदनुकम्पादानेन दीनानाथान् , एवं त्रिवर्गसंसर्गेण कृतार्थीकृतात्मा निसर्गनिर्जितान्तरङ्गारिपइवर्गोऽन्यदा चतुर्थ पुरुषार्थश्रीअपवर्गसाधनाय सावधानमनाः समभूत्, इतश्चागात्स एव भगवान् श्रीभुवनभानुकेवली, निवोदितं चोद्यानपालेन तदागमनं, al दत्वा च तस्मै यावज्जीवाई महाप्रीतिदानं गतो महेन्द्रनरेन्द्रः सान्तःपुरः समं गुणसुन्दरमन्त्रिणा तद्वन्दनार्थ, यथाविधि वन्दित्वा यथास्थानं निषण्णेषु सर्वेषु सुधामुधाकारिण्या वाण्याऽकरोद्भगवान् धर्मदेशनां, यथा-भो भो भव्यलोकाश्छन्नज्ञानालोका मा परिभ्रमताPaस्मिन्नशरण्ये भवारण्ये दावोपतप्तनकुला इव विषयमृगतृष्णाकुलाः, किं न पश्यत ?--अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया, वियोगे al को भेदस्त्यजति न जनो यत्स्वयममून् ? । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्त्ता ह्येते शममुखमनन्तं विदधति ॥१॥ सङ्गैः किं न विषयो पुरिदं ? किं छिद्यते नामयैर्मृत्युः किं न विजृम्भते ? प्रतिदिनं द्रयन्ति किं:नापदः ?। सगाः | किं न भयानकाः श्वपदवद्भागा न किं वञ्चका, ? येन स्वार्थमपास्य किन्नरपुरप्रख्ये भवे वः स्पृहा ॥ २ ॥ भृशं दुःखज्वालानिधयनिचितं जन्मगहनं, यदक्षाधीनं स्यात् सुखमिह तदन्तेऽतिविरसम् । अनित्याः कामार्थाः क्षणचि चलं जीवितमिदं, विमृश्यैवं स्वार्थे For Privata & Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ क इह सुकृती मुह्यति जनः ॥३॥ इत्युभाकर्णी वाणी समाकर्ण्य सकर्णाग्रणीमहेन्द्रनरेन्द्रः समुल्लसितसंवेगातिरेकः श्रीगुरून् प्रणम्य चारित्रम् स्वसंयमपरिणाममकथयत , ततः प्राह महर्षिः-हे राजन् !-जं कल्ले कायई, नरेण अजेव तं वरं काउं । मच्चू अकरणहियो, न हु दीसइ आवयंतोचि ॥ १ ॥ तूरह धम्म काउं, मा हुपमायं खणपि कुविजा। बहुविग्यो अमुहुत्तो, मा अवरहं पढिच्छाहि ॥२॥ इति श्रुला मुतरां निर्वेदपदवीमधिगम्य स स्वगृहमागतः सांसारिकभावविमुखः पुनरचिन्तयत्-मुदस्स अणिवत्तं, जुदणधणसयणप्रत्यदाराणं । देहस्स जीविअस्म य, इलपि न विच्छ हो निचं ॥३॥ मायपियपुतबंधा, सकजकुमाला हियाइ कीरति । न मरंतम्सुवयारो, तिलतुसमित्तोचि हु जणंति ॥ ४ ॥ एकः पापात्पतति नरके याति पुण्यात्स्वरेकः, पुण्यापुण्यपचयविगमान्योक्षमेकः प्रयाति ।। सङ्गाम्ननं न भवति सुखं न दितीयेन कार्य, तस्मादेको विचरति सदानन्दसौख्येन पूर्णः ॥२॥इति चिरं चिते विचिन्त्य प्रथिवीमनणां क गुणमुन्दरमन्त्रिणमादिदेश, स्वयं च गृहवासोचितानि श्रीजिनशासनोपदिष्टानि सकलपुण्यकृत्यान्यकगेन् , एवं संसारविरसायसानसुखविमुखो महेन्द्रनरेन्द्रो यशःकीर्तिमयं जीवितं विधाय रनमालाकुक्षिसंभवं रत्नशेखरं सुनं राज्ये संस्थाप्य सालशिक्षा इत्या. कृत्या शासनप्रभावनां, विधाय विधिनाऽष्टादिनकाम होकाय, उपभोगगजन्यक्षत्रियकुलसंभूतः प्रभवतस्वैगम्यरः संन्यक्तसंगार मुखमहर्गः ॥२॥ पश्वशनपुरूपैर्गुणसुन्दग्गन्त्रिणा न पन्द्रितो महाविभृत्या श्रीकालिमादान्ते संसारदुःखधाग्दा प्राज्यां जगाह, नतो द्विरिपशिक्षादको मोल्पना दुष्करतरतपःसंयमशुभयानमानमः ममानगुणपरिकरी द्राक्षेत्र कालभावयवदादरः पृथिव्यां विग्न भाजाऽपायविपाक 601 " 3 For Privata & Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ संस्थानविचयचिन्तने, पित्तं धर्मध्याने स्थिरीकृत्य जिनमतप्रधानानि मिथ्यादृशामज्ञाताति क्षमामार्दवावमुक्त्यादीनि शुक्लध्यानाव- चरित्रम् लम्बनानि समालम्ब्य परीपहोपसर्गसंसर्गे चैवमचिन्तयत्--अहो कैश्चित्कर्मानुदयगतमानीय रभसा-दशेष निधूतं प्रबलतपसा जन्मचकितैः । स्वयं यद्यायातं तदिह मुदमालम्ब्य मनसा, न किं सा धीरैरतुलमुखसिद्धिव्यवसितैः ? ॥१॥ पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां संचितानाम् । इह सहगणषित्वा यबदायाति सम्यक, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते! ।।२।। एवं सर्वसहः सर्वत्र वागणेनिगुखा (वैमुख्यादा) त्मरतिस्वान्तःश्रीमहेन्द्रराजर्षिदेहादिभ्यो व्यतिरिक्तमात्मानं पश्यन्न कापि ममत्ववानभूत , ततः सर्वेन्द्रियैस्तत्तदर्थक्रियाः कुर्वन्नपि न कापि कर्मबन्धभाग्जातः. यता-ज्ञानस्यैव हि सामर्थ्य, पैराग्यस्यैव वा किल । यत्कोऽपि कर्मभिः कर्म, भुजानोऽपि न मरते ॥ १॥ सम्यग्दृष्टेर्भवति नियतं ज्ञानवैराग्यशक्तिः, स्वं वस्तु कालयितुमलं स्वजरूपाप्ति (तत्प्राप्ति) युक्त्या । यद्यद् (यस्माद् ) ज्ञात्वा व्यतिकरमिमं तत्वतः स्वं परं वा, स्वस्मिन्नास्ते विरमति परान् सर्वतो रागयोगात् ॥२॥ ज्ञानवान । स्वरसतोऽपि यतः स्यात्सर्वरागरसवर्जनशीलः। लिप्यते सकलकर्मभिरेष, कर्ममध्यपतितोऽपि यती न॥३॥ ज्ञानिनो न हि परिग्रहभात्रः, कर्मरागरमरिक्तनयेति । रायुक्तनुकपायितवस्त्र-स्वीकृतेः स हि वहिर्लुटतीव ॥ ४ ॥ एवं तपः संयमशुमध्यानसाम्बरभ्यतीनां तेषां । ॥ २॥ सर्वेषां साधूनां महेन्द्रराजर्षेश्चानेका लब्धयः प्रादुरासन् , तथाहि-केऽपि स्वकीयविण्मूत्रकफमलस्पर्शादय औषधयो भवन्ति येषांते सर्वो-15 पधिलब्धयः ?, केपि अणुत्व २ महत्व ३ लघुत्व ४ गुरुत्व ५ प्राप्ति ६ प्राकाम्य ७ इशित्व ८ वशित्व ९ अप्रतियातित्व १० For Prata & Personals Only Page #43 -------------------------------------------------------------------------- ________________ पद पुरुष चरित्रम् अन्तर्धान ११ कामरूपित्वादि १२ लब्धिमन्तः । तत्राणुत्वमणुशरीरकरणं, महत्त्वं मेरोरपि महत्तरशरीरकरणं, लघुत्वं वायोरपि, गुरुत्वं वज्रादपि, प्राप्ति मिस्थस्याइगुल्यग्रेण मेरुपर्वतस्य स्पर्शनमामर्थ्य, प्राकाम्यमप्मु भमाविव गमनशक्तिः, ईशित्वं त्रैलोक्यस्य प्रभृता तीर्थकरत्रिशेश्वरकद्धिविकरणं, वशित्वं सर्वजीववशीकरणलब्धिः, अतिवातिवं पर्वतमध्येऽपि निस्सङ्गगमनं, अन्तर्धानमदृश्यरूपता , काम पित्वं युगादेव नानाकाररूपविकरणशक्तिः । केऽपि वीजबुन्हयः १३ केऽपि कोष्ठबुद्धयः १४, केऽपि पदानुसारिलब्धयः १५, ऽपि सकश्रुतो दध्यवगाहनमनसो मनोबलिनः १६, केऽप्यन्तमुहूर्तेन सकलश्रुतोच्चारणसमर्था वाग्बलिनः १७, प्रतिमयाऽवतिष्ठमानाः श्रमक्लमविरहिता वर्ष यावत् कायवलिनः १८, येषां पात्रपतितं कदनमपि क्षीरमधुम पिरमतरमवीयविपार्क जायते, ते क्षीराविणः १९, एवं मध्वाश्रविणः २०, सपिराश्रविणः २१, अमृताश्रविणः२२, केऽपि अक्षीणमहानमाः २३, केऽप्यक्षीणमहालयाः २५, केऽपि संभिन्न श्रोतोलब्धयः २५, केऽपि जयाचारणाः २६, केऽपि विद्याचारणाः २७, केऽपि शापानग्रहसमर्थाशीविपलब्धयः २८, केऽपि पुलाकलब्धयः २९, केऽप्यवधिज्ञानिनः ३०, केऽपि मनःपर्यायज्ञानिनः ३१, के पि केवलज्ञानिनः ३२ । एवंविधास्ते महा योऽनेकलब्धिमानोऽपि लब्धारनुपनीवयन्तः परोपकाराय श्रीतीर्थप्रवृत्तये च पृथिव्यां विजहः, अथान्यदा स्वस्मिन्ननन्तज्ञानदर्शन ख्यशक्तिमयं स्वस्वरूपं चिन्तयतः मंजातशुकध्यानाकर्षण घातिकर्मचतुष्टयक्षयाकेजलज्ञानमाविरभद्भगवतः श्रीमहेन्द्रराजर्षेः, ततो देवैः कृतकेवलज्ञानोत्पत्तिमहोत्सवश्चिरं पृथिव्यां विद्वत्यानकभव्यजन्तजातकृतप्रतिवाधः कृतश्री #23682 For Privata & Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ पर पुरुष तीर्थप्रवृत्तिमहोन्नतिः सपरिवारः श्रीशत्रुञ्जयमहातीर्थं गत्वा कृत्वा भवोपग्राहिकर्मक्षयं जगाम मोक्ष महेन्द्रराजर्षिः । अपरेऽपि तस्प- चरित्रम् रिवारमहर्षयः सर्वेऽपि दुष्करतरतपःसंयमशुभध्याननिर्धतकर्माणः कृत्वा कर्मक्षयं केऽपि मोक्षगमन, केऽप्यनुत्तरषिमानेषु, केऽपि |त्यकेनु, केचिद्देवलोकेषु शक्रसमानसुरद्धिमनुभय द्वित्रिभवेषु मोक्षं यास्यन्ति-इति महेन्द्रनरेन्द्रकथानकं, दलितसंसृतिदुःखवितानकम् । समधिगम्य विशुद्धगुणाकरं, हदि नराः कुरुतोत्तमतां चिरम् ॥ १ ॥५॥ अथोत्तमोतमाः, ते पुनस्तीर्थकरनामकर्मविपाकवर्तिनस्तीर्थङ्कराः, त्रैलोक्येश्वराः, त्रैलोक्यनाथाः, त्रैलोक्यमहनीयाः, त्रैलोक्यस्तोतव्याः, त्रैलोक्यध्येयाः, निदपाः, सर्वगुणसंपूर्णाः, अत एव सर्वजीयेभ्यः सर्वप्रकारैरुत्तमोत्तमाः, तथाहि-यदा चेतेऽनादिकालेऽव्यवहारराशिगतास्तदा पे तथाविधव्यत्वविपाकेनापरजीवेभ्यः कश्चिद् गुणविशेषरुत्तमाः, यथा रत्नाकरोत्पनेषु रजोऽवगुण्डितेषु चिन्तामणिर्विशिष्टः, ततो यथाप्रवृत्तिकरणेन व्यवहारराशौ प्राप्ताः सन्तस्तथाविधकर्मविपाकसद्भावात्पृथ्वीकायिकेव चिन्तामणिपद्धलागलक्ष्मीपुष्पसौभाग्यकरादिषु रत्नजातिषु, अप्कायिकेषु तत्तत्तीर्थोदकादिपु, तेजस्कायिकेषु यज्ञाग्निमङ्गलप्रदीपादिधू, वायुकायिकेषु वसन्तसमयभाविमृशीतलमुगन्धमलयाचलवातादिष, वनस्पतिकायिकेषु हरिचन्नमंदारपारिजातसंतानचन्दनसहकारचम्पकाशोकादिषु ॥३४ चिकवल्लीद्राक्षांनागवल्लीसप्रभावमहौषधीषु, द्वीन्द्रियेषु दक्षिणावर्त्तशङ्खशुक्तिकासालिग्रामादिषु, एवं त्रीन्द्रिययतुरिन्द्रियेष्वपि ज्ञेयं। ॐ पञ्चेन्द्रियतिर्यक्ष्वागताः सर्वोत्तमभद्रजातिगजदेवदालिमणिसमलङ्कृतमहातुरङ्गमादिषु भवन्ति, सतो मनुष्येप्वागता अपूर्वकरणेन ग्रन्थिभेदार For Privata & Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ पुरुष ||३५|| विश्रायामिवृत्तिकरणादिक्रमेण सम्यक्त्वमासाथ भाविधद्रव्यक्षेत्रकालभावादिसमग्र सामग्रीमवाप्य श्रीमदर्ददादिभक्तिमकर्षविशेषात्सीकर नामकर्म समयनुत्तरविमानादिषुत्पद्यन्ते तत्र च संपूर्ण सुरलोकसुखमनुभूय ततश्च्युताः सर्वोत्तमविशुद्ध जातिकुल वंशे पूत्पद्यन्ते, तत्र तेषामवतरणप्रभावेण प्राप्नोति माता चतुर्दश महास्वमानि ते च गर्भवासेऽपि मतिश्रुतावधिज्ञानत्रयशालिनो भवन्ति तेषां चप्राक्तन पुण्योदयप्रेरिता जृम्भकामरा गर्भावतारं शक्रवचनेन चिरन्तनास्वामिकमहानिधानानि गृहे निक्षिपन्ति, गर्भवासेऽपि न तेषामपरगर्भवत्तथा वेदना नाशुभाहारादिपरिणतिर्मातुः सर्वशुभवस्तुनंपत्तेः, नापरजननीवचथा मातुः कष्टानुभवः, प्रत्युतरूपसौभाग्यकान्तियुविलाद्यभिवृद्धिः, शुभमनोवाक्काय परिणतिः, औदार्यगाम्भीर्यधैर्यादिविशेषोत्पत्तिः, परोपकार दयादानदेवगुरुभक्तिस्वजन बहुमानमदानादिदोहद संपच्युत्पतिः, सर्वेन्द्रिये विषयप्राप्तिः सर्वत्र श्रीतिश्च जायते पितुश्च महाप्रमोदप्रकर्ष; न च कुतोऽपि पराभवः, प्रणमन्ति सर्वेऽपि भूपालाः, प्रवर्तते सर्वत्राज्ञा विशाला, मरूरतः सर्वदिगन्तषु यशः कीर्त्ती, भवति सर्वत्र वंशोन्नतिः, संजायते गृहे सर्ववस्तूनां संपत्तिः, समायान्ति सर्वाः संपदः प्रयान्ति दूरे विपदव, अहो येषामेवंविधमवतरणं तेषां जन्मक्षणे तु भवन्ति शुभस्थानस्थाः सर्वे शुभा ग्रहाः, स्यात्रैलोक्येऽपि सर्वत्रौद्योतः स्यादन्तर्मुहूर्त्त नारकादीनामपि सौख्यं कुर्वन्ति रत्नसुवर्णरूप्याभरणपुष्पगन्धादष्टः सौधाङ्गणे प्रमुदिता देवाः, वितन्वन्ति रोदः कुक्षिम्भरिजयजयारावं नदन्त्यनाहता नमसि देवानां दुन्दुभयः, भवन्ति प्रसन्नाः सर्वा दिशः, वान्ति सुगन्धिशीतला वायवः, प्रशाम्यति सर्वत्र धरित्र्यां रजःसरः, जायते सुगन्धिशीतला जलधि चरित्र |||३५|| Page #46 -------------------------------------------------------------------------- ________________ पटू पुरूष Potatormati मेखला, समुपछ्य मति प चतुरालावनिः, कुर्वन्ति षट्पञ्चाशदिक्कुमारिकाः सृतिकर्माणि प्रभूतशर्माणि, कुर्वन्ति चतुःपष्टिसुरेन्द्राः श्चरित्रम मेखल्या मुराद्रो जन्मास्पेिकमहोत्सवं, भवति क्षणमानन्दमयं जगत, तथाहि-प्रयाति वैरं परस्परानवद्धं देवासुराणां तिरश्चां च, स्याज्जनानामाधिन्याधिप्रशान्तिः, नोत्पद्यन्ते लोकेषु शुद्रोपद्रवाः, न प्रभवन्ति कस्यापि शाकिन्यः, निष्प्रभावाणि भवन्ति दुष्टमन्त्रतन्त्राणि, भजन्ति लोकानां ग्रहाः शान्तिभावं, उपशाम्यन्ति भूतप्रेतादयः, भवन्ति जनानां मनांसि परस्परं पीनिभाञ्जि. भवेत्कृथिव्यां दुग्धवृतनेलेखुरसानां वृद्धिः, स्यात्सर्ववनस्पतीनां पुष्पफलकिस लयसमृद्धिः, जायन्ते समधिकस्वस्वप्रभावा महौषधयः, भवति रत्नसुवणरूप्यादिधातृनामाकरेषु समाधिकोत्पत्तिः, मुञ्चन्ति वेलां जलधयः, भवन्ति सुस्वादुर्शातलजलानि, भवन्ति सर्वाणि "पाणि सुगन्धीने, उर्ध्वमायान्ति धरित्रीगतानि निधानानि, अहो येषां जयाणे म्युः मुलभाः साधकानां विद्यामन्त्रसिद्धयः. उत्पद्यन्ते लोकानां हृदयेषु सद्बुद्धयः, भवन्ति दर्याद्राणि मनांसि, न नियान्ति मुखेभ्योऽसत्वचासि, न परवित्तापहरणमतिः, न कुशीलजनसंगतिः, न क्रोधेन परपराभवः, न मानेन विनयातिक्रमसंभवः, न मायया परवञ्चनं. न लोभान्यायवत्तिलयनं, न मनःसंकल्पसंतापः, न परपीडाकारिवाग्व्यापारः, न चाशुभकायक्रियाकलापः, न पापव्यापबुद्धिः, स्यात्सुकृतकृत्येषु मनःशुद्धिः, भवेत्समीहितसिद्धिः, भवेत्परस्य गुणग्रहणाभिवृद्धिः, कुर्वन्ति लोका गृहे गृहे महोत्सवं, गायन्ति जन्ममङ्गलगीतानि, कुर्वन्ति गृहे गृहे बर्दापनिकानि, अहो येषां जन्मनि भवन्ति प्रमुदिताः स्वर्गपातालभूमिवासिनो देवाः, कुर्वन्ति For Privata & Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ ररित्रम् प्र शाश्वतचैत्येषु महोत्सवं, कुर्वन्ति मुराना भात्रीकाणि, अलङ्कुर्वन्ति नवनवाभरणः, कारयन्नि नानाविधा क्रीडा, संचारयति दक्षिणकराल्गुष्ठऽमृतं सुरः पुष्टच, बालकालेऽपि ते ज्ञानत्रयशालिनः. अपरिमितवलपराक्रमाः, अक्षोभ्या देवासुर३७॥ नराणा, अपरबालकेभ्यः सर्वोत्तमप्रकृतयः त्रैलोक्यरक्षाक्षोभक्तयः, अनध्ययनविदांमः, अशिक्षितसर्वकलाकलापकुशलाः, सर्वावयवमनलकारसुभगाः, शैशवेऽव्यक्तवाचोऽपि देवासुरनराणामानन्दकारिणः, अचापल्यस्वभावाः, स्वपरानुपतापशीलाः, अलोल्यलीलाविलासाः, ज्ञानज्ञेयस्वभावत्वादल्पेच्छाः। आचालकालाग्निरामयम्बदमलादिरहितदेहाः, सद्य उत्फुल्लकमलबद्दहमुखबहुलपारिमलाः, गोक्षीरधाराधवलाधिरामिषाः, चर्मचक्षुरगोचराहारनीहाराः, चत्वारोऽप्यमी आजन्मसहोत्थातिशया (ततःप्रतिप्रतीकाप्रतिम) ततोऽप्रतिम रूपसौभाग्योद्भवपावने यौवने तु तेषांसा काऽपि रूपसौभाग्यशोभा या सुरासुरनरेश्वरस्वान्तकृतमञ्चमत्कारक्षोभा. उक्तंच-सबसुरा जइ रुवं, अंगुटुपमाणयं विउविजा। जिणपायंगुटुं पर, न सोहए तं जहिंगालो ॥१॥ संघयणरूबसंठाण-वण्णगइसत्तसारऊसासा । एमाइणुत्तगई, चंति नामोदया तस्म ||२|| अहो येषां स कोऽपि रूपसौभाग्याष्टोत्तरसहस्रबाह (बाहुल्य) देहलक्षणलीलातिशयो यः स्तूयते गीयते चिन्त्यते स्वर्गलोकेषु देवदेवीभिः, पाताललोकेषु नागनागाङ्गनाभिः, मर्यलोके च मनुष्यमृगाक्षीभिः, किंबहुना ! येषां रूपं सौभाग्यं, भाग्यं, लावण्यं, गमनं, विलोकन, वचनं, दर्शनं, स्पर्शनं, श्रवणं. औदार्य, गाम्भीर्य, धैर्य, समयादत्वं, आर्यन्वं. दयालत्वं, अनौदत्यं, सदाचारत्वं, मनःसत्यं, बाकसत्यं, कायक्रियामन्यं, सर्वजनीनत्वं, प्रभुत्वं, प्रशान्तत्वं, जितेन्द्रियत्वं. गुणित्वं, For Privata & Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ ॥३८ गुणानुगगित्वं, निममत्वं. साम्य रम्यत्वं, सर्वाभिमुखत्वं, निर्भयत्वं, निर्दोषत्वं, सकलत्रैलोक्यऽपि नान्ये च देवासुरनरे. अत एव त्रैलोक्यऽप्यलोकिकातिशायिगुणगणगरिशास्तत एव सर्वत्र लब्धमहाप्रतिष्ठाः, सर्वत्र विहितविवेकविविधकार्याः, सर्वत्रोचित्याचरणचतुराः, सत्स्वपि सर्वोत्तमजातिकुल रूपवलप्रभुत्वसंपत्यादिषु विकारकारणेषु सर्वत्राप्यकलितविकाराः, ये चानन्तदुःखमुखं स्थैयविमु वं विषयसुखं जानन्तोऽपि तथाविधपाग्भवनिवदभोगफलकर्मवला सञ्जन्ति प्राज्यसाम्राज्यश्रियं तदापि विरसावसानभोगाभियोगSo विमुखा निरुपमवैराग्यरङ्गसंगता भवन्ति, यदुक्तम्-यदा मरुन्नरेन्द्रश्री-स्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते॥१॥न संसारे सा कापि सारा रम्या च भोगादिसंपद्, या तेषां मनो रन्जयति, न तत्किश्चिद्वस्तु वस्तुतया सारं संसारे, यत्र तन्मनो याति विस्तारं, तथाऽपि यथाविधिसाधितपुरुषार्थत्रयाश्चतुर्थपुरुषार्थपरब्रह्मपदसाधनसमयविदोऽपि पञ्चमब्रह्मकल्पवासिभिलोकान्तिकसुरैरागत्य ज्ञाप्यते संवत्सरदानसमयं, स्थितिरियं-यथा प्रभातसमये स्वयमुत्थितोऽपि नृपः शापणवजयजयादिरवैः प्रबोध्यते, ततः कारयन्ति ग्रामपुरपत्तनेषु वरवरिकां वादित्रपूर्विका इच्छितं दीयते इति सांवत्सरिकमहादानोद्घोषणां, ततः प्रवर्तते सुवर्णरत्रमाणिक्यवस्त्राभरणगजतुरङ्गमादिभिर्येषां सांवत्सरिकं महादानं सकललोकसाधारणकृपाप्रधानं, ततः कारितायामर्णव मेखलायामनृणायामवन्या रणरणयति सर्वत्र यश-कीर्तिपटहो, येषां दीक्षासमयमवधिनाऽवगम्य समागच्छन्ति चतु:पष्टिः सुरेन्द्राः सपग्विाराः, कुर्वन्ति सर्वदा सर्वप्रकारैरष्टाहिनका दीक्षामहामहोत्सवं, ततः स्वयंगृहीतदीक्षा विज्ञातसकलशिक्षा ॥३८ For Privata & Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ त्रम् ॥३९॥ मोक्षकबद्धकक्षाः स्वकरणीयदक्षाः क्षमायां विहरन्ति द्रव्यक्षेत्रकालभावप्वप्रतिवद्धाः, सहन्ते यथोत्पमापरीषहोपसर्गान्. यदुक्तं-रागहोसकसाए, इंदियाणि य पंचवि । परीसहे उबसग्गे, नामयंता नमोऽरिहा॥१॥ ततस्त्यक्तसमस्तवाह्याभ्यन्तरपरिग्रहा निर्ग्रन्था भवन्ति.. | यदुक्तं-अहिंसा सर्वजीवानां ततो मैत्रीप्रमोदकारुण्यमाध्यस्थ्यभावः स्थिरीभूते धर्मध्याने शान्तिमार्दवावमुक्त्याद्यालम्बनः शुक्लध्यानारूढाः क्षपकश्रेणिमाश्रित्य कुर्वन्ति ये घातिकर्मचतुष्टयक्षयं, ततो युगपत्सकलद्रव्यपर्यायसाक्षात्कारि समुत्पद्यते येषां केवलज्ञानं केवलदर्शनं च, ततः परं भोः सकर्णाः !आकर्णयन्तु तेषां तीर्थकृतां नामकर्मप्रकृतमहिमानं. यत्र ते पादमवधारयन्ति तत्र योजनं प्रमार्जयन्ति भूमिकां वायुकुमारदेवाः, सिञ्चन्ति सुगन्धिजलेन मेघकुमारदेवाः, कुर्वन्ति पञ्चवर्णसुगन्धपुष्पदृष्टिमृतकुमाराः, ततो मणिरत्नसुवर्णमयं योजनप्रमाणं पीठबन्धं तत्र कुर्वन्ति व्यन्तरदेवाः, तत्र मणिमयकपिशीर्षमण्डितं रत्नमयचतुर्दारं पताकातोरणध्वजसालभब्जिकाविराजितं |माकारं कुर्वन्ति वैमानिकदेवाः, रत्नमयकपिशीर्षशोभितं मुवर्णमयं मध्यप्राकारं चतुर्दारं कुर्वन्ति ज्योतिष्कामराः, सुवर्णमयकपिशीर्षकविभूषितं रूप्यमयं चतुद्वारं बायपाकारं कुर्वन्ति भवनपतिदेवाः, चैत्यद्मरत्नमयपीठदेवच्छन्दकासनादिकमन्यदपि येषां पुण्यप्रभावात कुर्वन्ति कल्याणीभक्तयो देवाः, ततः मुरैः पादन्याससंचार्यमाणनवमुवर्णकमलस्थापितपदन्यासाश्चतुर्विधंदेवनिकायनायकपरिवृताः समागच्छन्ति समवमरणं, तत्र कृततीर्थप्रणामाः सर्वाभिमुख्यतार्थ देवः कुतापररूपत्रयाः पूर्वाभिमुखाः सिंहासने तिष्ठन्नि, ततो यथास्थानं स्थितासु द्वादशसु परिपत्सु योजनगामिन्या सर्वसंदेहापहारिण्या सर्वभाषासंवादिन्या वाण्या कुर्वन्ति ते धर्मदेशनां मोक्षमार्ग For Privata & Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ पदपरुषान Il yoll बासनवरम् । वपुभां प्रकाशिनी,ततस्ते जगद्गुरवा जगमाथा जगत्तारका अनन्तगुणगुरूत्तमा अनन्तशक्तयोऽनन्तमहिमानश्चतुर्खिशदतिशयकलिता अष्टमहापातिहार्यविराजमानाः पञ्चविंशद्वाग्गुणप्रीणितदेवासुरनरतिर्यग्गणाः, कृतत्रिभुवनगुणप्लोपरष्टादशदोष रहिताः, जयन्यतश्चतुर्विधदेवनिकायदेवकोटिपरिवृताः स्वयं कृतार्था अपि परोपकाराय कुर्वन्ति विहारं पृथिव्यां, यदुक्तम्-वरतीसअइसयजुआ, अट्टमहापाडिहरकयमोहा । तित्थयरा गयमाोहा, झाएअदा पयत्तेणं ॥१॥ चउरो जम्मपभिई, इकारस कम्मसंखए जाए । इगुणीसं देवकए, चउतीसं अइसया हुँति ॥२॥ अशोकाख्यं वृक्षं सुरविरचितं पुष्पनिकरं, ध्वनि दिव्यं श्रव्यं रुचिरचमरावासनवरम् । वपुभांसंभारं समधुररवं दुन्दुभिमथ, प्रभोः प्रेक्ष्य च्छत्रत्रयमधिमनः कस्य न मुदः ॥३॥ चउतीसअइसयजुआ, अट्ठमहापादिहेरकयमोहा । वाणी पणतीसगुणा, अहारसदोसरहिया य ॥ ४ ॥ जे एआरिस देवा, निजि परिउरागदोसमोहा य । देवाहिदेवनाम, तेसिं चित्र छज्जर भुवमे ॥ ५ ॥ is एवं गुणगणगरिष्ठा लन्धत्रैलोक्यप्रतिष्ठाः सकलदेवासुरनरवरिष्ठा विहरन्तो महीतले कुर्वन्ति कुमतध्वान्तविश्वस्तसत्पथप्रकाशनं, अना दिकालपवलमिथ्यात्वप्रणाशनं च, नयन्ति महोबति जिनधर्मशासन, वितन्वन्ति झेयभावावभासनं, भिवा भवभ्रमणकारणं कुबोध, | कृत्वानेकभव्यजनमनःप्रतिरोध, सत आयुःकर्मभोगप्रान्तसमये शुक्लध्यानेन कृत्वा भवोपग्राहिकर्मचतुष्टयक्षयमेकेन समयेन अजुश्रेण्या | प्रयान्ति मोक्ष लोकाग्रलक्षणं क्षेत्र, नोर्ध्वमुपग्रहविरहात, अधोऽपिवा नैव गौरवाभावात, योगप्रयोगविगमान तिर्यगपि तेषां गतिरस्ति, -यद्देवमनुजाः सर्वे, सौल्यमकार्यसंभवम् । निर्विशन्ति निराशा, सर्वाक्षत्रीणनक्षमम्॥१॥सर्पणातीतकालेन, यच्च भुकं महरिकैः। भाविनो ॥३॥ चउतीसभासय ॥ जे एआरिम For Privata & Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ चरित्रम यञ्च भोक्ष्यन्ति, स्वादिष्टं स्वान्तरञ्जकम्॥२॥ अनन्तगुणितं तस्मा-दत्यनंस्वस्वभावजम् ।एकस्मिन् ममये सौख्यं, तरञ्जन्ने निरञ्जनाः॥३॥ अनन्तदर्शनशान-शक्तिसौख्यमयास्ततः । त्रैलोक्यतिलकीभूता-स्तत्र तिष्ठन्ति सर्वदा ॥४॥ तस्मिमेव समयेऽवधिज्ञानेन ज्ञात्वा तेषां निर्वाणसमयं समागच्छन्ति सपरिवाराश्चतुःषष्टिसुरेन्द्राः, कुर्वन्ति गाशीपचन्दनादिसुगन्धिद्रव्यदेहसंस्कार, सककशाश्वतनत्येष्वष्टाहिनक महामहोत्सवं च, अहो आसंसारभ्रमणगभावतारजन्मगृहवासदीक्षाज्ञानोत्पत्तिनिर्वाणगमनादिकं येषां सर्वमप्यलोकिकमतस्ते के भगवन्तः सर्वसंसारिजीवेभ्यः सर्वप्रकाररुत्तमोत्तमाः श्री तीर्थकराः इति षट्पुरुषीविवरणम् ॥ उत्तमोत्तमतया तया नया, विश्वविश्वमुख दायिनो जिनाः । अक्षयाखिलसुखादिमेदुराः , पापुरव्ययपदं महोदयाः ॥ १॥ श्रीमत्तपागणनभोगणवयंसूर्य-श्रीदेवसुन्दरगुरुपवरप्रसादात् । क्षेमकरो गणिवरः स्वपरोपकार-देतोश्चकार पुरुषाश्रपिणं विचारम् ॥२॥ इति श्रीदेवसुन्दरमरिशिष्य पं० क्षेमकरगणिकृतं षट पुरुषीस्वरूपं समाप्तम् ॥ श्रीरस्तु ।। ॥४१॥ For Privata & Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ . COPE SAND // इति श्रीपट पुरुषचरित्रं समाप्तम् // onasbab.45 नकली. य ANUAWAR R For Private Personal Use Only