SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पुरुष ||३५|| विश्रायामिवृत्तिकरणादिक्रमेण सम्यक्त्वमासाथ भाविधद्रव्यक्षेत्रकालभावादिसमग्र सामग्रीमवाप्य श्रीमदर्ददादिभक्तिमकर्षविशेषात्सीकर नामकर्म समयनुत्तरविमानादिषुत्पद्यन्ते तत्र च संपूर्ण सुरलोकसुखमनुभूय ततश्च्युताः सर्वोत्तमविशुद्ध जातिकुल वंशे पूत्पद्यन्ते, तत्र तेषामवतरणप्रभावेण प्राप्नोति माता चतुर्दश महास्वमानि ते च गर्भवासेऽपि मतिश्रुतावधिज्ञानत्रयशालिनो भवन्ति तेषां चप्राक्तन पुण्योदयप्रेरिता जृम्भकामरा गर्भावतारं शक्रवचनेन चिरन्तनास्वामिकमहानिधानानि गृहे निक्षिपन्ति, गर्भवासेऽपि न तेषामपरगर्भवत्तथा वेदना नाशुभाहारादिपरिणतिर्मातुः सर्वशुभवस्तुनंपत्तेः, नापरजननीवचथा मातुः कष्टानुभवः, प्रत्युतरूपसौभाग्यकान्तियुविलाद्यभिवृद्धिः, शुभमनोवाक्काय परिणतिः, औदार्यगाम्भीर्यधैर्यादिविशेषोत्पत्तिः, परोपकार दयादानदेवगुरुभक्तिस्वजन बहुमानमदानादिदोहद संपच्युत्पतिः, सर्वेन्द्रिये विषयप्राप्तिः सर्वत्र श्रीतिश्च जायते पितुश्च महाप्रमोदप्रकर्ष; न च कुतोऽपि पराभवः, प्रणमन्ति सर्वेऽपि भूपालाः, प्रवर्तते सर्वत्राज्ञा विशाला, मरूरतः सर्वदिगन्तषु यशः कीर्त्ती, भवति सर्वत्र वंशोन्नतिः, संजायते गृहे सर्ववस्तूनां संपत्तिः, समायान्ति सर्वाः संपदः प्रयान्ति दूरे विपदव, अहो येषामेवंविधमवतरणं तेषां जन्मक्षणे तु भवन्ति शुभस्थानस्थाः सर्वे शुभा ग्रहाः, स्यात्रैलोक्येऽपि सर्वत्रौद्योतः स्यादन्तर्मुहूर्त्त नारकादीनामपि सौख्यं कुर्वन्ति रत्नसुवर्णरूप्याभरणपुष्पगन्धादष्टः सौधाङ्गणे प्रमुदिता देवाः, वितन्वन्ति रोदः कुक्षिम्भरिजयजयारावं नदन्त्यनाहता नमसि देवानां दुन्दुभयः, भवन्ति प्रसन्नाः सर्वा दिशः, वान्ति सुगन्धिशीतला वायवः, प्रशाम्यति सर्वत्र धरित्र्यां रजःसरः, जायते सुगन्धिशीतला जलधि Jain Education International For Private & Personal Use Only चरित्र |||३५|| www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy