________________
चरित्रम्
॥१९॥
लच्छी भुंजेइ जोउजणयस्स । एसो नूर्ण पुत्तो, रिंणसंबंधेणं संपत्तो ॥१॥ इत्याकर्ण्य कुमारण चिन्तितं स्वचित्ते-युक्तमुक्तमनेन, यतः-तायविद्वत्ता लच्छी, नूणं पुत्तस्स होइ सा भइणी । होइ परस्स परित्थी, सयं विद्वत्ता तओ जुत्ता ॥१॥ ततः कस्याप्यानिवेद्य स्वपुण्योपार्जितलक्ष्मीकृते देशान्तरं प्रत्यचालीद्वस्त्रमात्रपरिग्रहः, ततः प्रतिपुरग्रामारामं भ्राम्यनन्यदा क्रमेण प्राप्तः समुद्रतटे, तत्र कोऽप्यध्वगः सयायातः कल्लोलमालाकुलं जलघिमवलोक्य पाह-साहीणामयरयणो, अमरमरोरं च भुवणमकरंतो! ओल्लतिरीहि न लज्जसि, लहरीहिं तरंगिणीनाह ! ॥१॥ इति तदुक्तं श्रुत्वा जिनचन्द्रः पाह-भोः पान्य ! न परदूषणं वाचां भूषणं. यतः-छंद जो अणुबट्टइ, मम्मं रक्खइ गुणे पयासेइ । सो निउणमाणुसाणं, देवाणवि वल्लहो होइ ॥१॥ ततो न जलधेषणं वक्तुमर्हसि, तस्मिन् गुणा अपि सन्ति-रयणनिरंतरभरिओ, तहवि हु रयणायरस्स मज्जाया । तेण जए उवमाणं, पढम जलही गभीराणं ॥३॥
इमां गुणग्रहणगाथां श्रुत्वा कोऽपि जलधिदेवः प्रमुदितः प्रत्यक्षीभूय कुमारस्य कोटिमूल्यं रत्नपञ्चकमदात, ततः कुमारः * कस्यापि यानपात्रमारुह्य ताराद्रीपं गतः, तत्र च तारापुरे वहिरुद्याने देवरमणयक्षभुवने स्थितः, अत्रान्तरे भुवनशेखानृप पुत्री
रूपरेखा, भुवनतिलकमन्त्रिपुत्री रूपनिधिः, भुवनचन्द्र श्रेष्ठिमुता रूपकला, भुवनमुन्दरसार्थवाहस्य सुता रूपरतिनाम्नी च, चतस्रोऽपि परस्परं प्रीतिभाजो राजभवने मिलिताः रात्रौ मिथो वियोगभीता इति पोचुः-ययात्मनां सर्वासामेक एव पतिः स्वात् , लदा यावज्जीवं वियोगो न स्यात, अतो बहिरुद्यानस्थं ममभावं यक्षमाराध्य वरः प्रार्थ्यते इति मन्त्रयित्वा मुताः प्रगे सपूजोपकरणाश्च
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org