SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ चरित्रं. ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीषट्पुरुषचरित्रम् (कर्ता पण्डिवप्रवरः श्रीक्षेपकरपणिः ) श्रीअन्तिचतुर्विंश-महाविन्यचालितः ॥ श्रीधर्मस्य भगावेग, जयन्ति जगदुत्तमाः ॥१॥ अर्थः कामश्च मोक्षश्र, प्रवर्द्धन्ते यवल्यः ॥ स श्रीधर्मः कथं न स्वा-त्करणीयः सदा नृणाम् ॥ २॥ विपाकः पुण्यपापानां, विलसन् सर्वजन्तुषु ॥ दमोक्षे मनः कृत्वा, प्रत्यक्षा दिन लक्ष्यते ॥ ३ ॥ किं नास्ति मरणं बस्मिन्, शरणं वाऽस्ति किञ्चन ? ॥ किं नानित्याच संयोगा? निश्चिन्तैः स्थीयते कथम् ? ॥ ४॥ गृहीत्वा पुण्यपापे द्वे, नाणके स्वयमार्जिते ॥ शेषं विमुच्य निःशेष, जीवा यान्ति भवान्तरे ॥ ५॥ लभन्ते तत्र ते ताभ्यां, सुखदुःखे क्रयाणके ॥ चिन्तनीया कयं नैषा, विशेषज्ञैर्भवस्थितिः ? ॥ ६ ॥ उक्तं चइहोपपत्तिर्मम केन कर्मणाच प्रयावन्यमित्रो भवादिति ॥ विचारणा यस्य न जायते हृदि, कथं स धर्मप्रवणो भविष्यति ? ॥ ७ ॥ चिन्या सदा धर्मः, करणीयो विवकिभिः ॥ तत्त्वज्ञरुपदेष्टव्यः . स योग्यानां हिताय च ॥ ८॥ समाने पुरुषत्वेऽपि, I Jain Education International For Privata & Personal Use Only www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy