SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ पदपुरुष ॥ १ ॥ HIZI ZICH HEHE. JEZICI IEIE HEIL K षट्पुरुषचरितोपक्रमः विदिततममेतद्विदुषां विदिततस्वात स्वस्वरूपाणां यदुत कर्मवैचित्र्यसामर्थ्योपपादितात्रस्थावैचित्र्याणां जीवानां जीवितमरणसुखदुःखादिभियामियपदार्थप्राप्तिपरिहारबद्धकक्षाणां न सस्येकचैन प्रवृत्तिः, तदभावे फलैक्यं तु दूरापास्तमेव, नितरां नियतिनियमितमदो यदुत कारणानुसार हि कार्य, मान्यत्त्रादिनचितामेतत्सिद्धान्तस्य जायते एव विचित्रका असुमन्तो विचित्रफलभाज इहामुत्र च तदेवभास्थिते के के कीदृशं कीदृशं कर्म्मारभन्ते कीदृशं चात्राप्नुवन्ति भावुकमितरचेत्यादिका जिज्ञासा लभमाना प्रादुर्भावमनसि स्थानं तत्रज्ञानामृतोदधिलहरीयमाना समियृयात्, तस्यां च सत्य भावुकानां भाविकार्ना स्वादेवात्मावलोकनलम्पटा पता, न च दीपं विना यथाकारे विद्यमानस्यार्थस्यानुपलब्धिस्रथा विना श्रुतोपदेशमाप्नुयादाप्तोपदिष्टामात्मावबोधसरणिमिति यथायथमुपदर्शयन्तो जीवानां विचित्राः प्रवृत्तीरुपहितविविधफला ग्रन्थकारा भगवन्त उपचक्रुरनवधि इष्टानिष्टप्रवृत्तित तत्फलदर्शनाभीप्सितप्रियाप्रियसाधनोपादानहानाः । यद्यपि विततमेतत्स्वरूपं पूज्यपादैः “कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । इहफलमेव स्वधमो, विमध्यमस्तूभय फलार्थम् ॥४॥ परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः ॥६५॥ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्मे परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥६॥” इति तत्वार्थभाये सम्बन्धकारिकाभिस्तिभिः कारिकाभिराख्यातं पुरुषपत्स्वरूपं यथायथं, परमार्षे श्रीमहानिशीथेऽपि अवितथमाख्यातं पुरुषषट्क तदीयाचारमूचा पुरस्सरं, तथापि न तावता प्रथमकल्पिकानां शब्दार्थप्राधान्यविवेकविकलानां केवलरसप्राधान्यानुजीविनामुपकृतिः Jain Education International For Private & Personal Use Only CHEZ ZEHHEZ JEH HEHE ICH Guth www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy