________________
भद्र पुरुष |
॥२५॥
98389889633 1838 1838 1836 1833 1836 183
शाल, भक्तवा विषयकुटीरं सकलपाणिनिवासधीरं, विघटय्याज्ञानतिमिरं जगद्विवेकाच्छादनप्रसरं, गलहस्तयित्वा रागद्वेषमहामलौ सकलप्राणिहृदयशल्यौ, छिचा स्नेहपाशान् कृतसकलसौख्यविनाशान् विधाप्य क्रोधानलं जगद्दहनमवलं, संचूर्ण्य मानभूधरं विनयवृत्तिभन्जन दुर्धरं, उन्मूल्य मायावल्लीवनं जगदञ्चनोपायगहनं, उल्लङ्घ्य लोभमहासागरं सकलदोषमकराकर, दान्ता दुष्टेन्द्रियतुरङ्गमान् कृतकुमार्गगमनान्, अविद्राविता भोगतृष्णया, अजिताः परीषदैः, अभग्रा घोरोपसर्गसंसगैः, दूरे महिलाविलासानां, अनभ्यासे सावद्याभ्यासानां, देशान्तरेऽसंयमस्य, • अनन्ति के कुधर्मस्य, विदितपरमार्थाः, तोलयित्वाऽऽत्मानं विमुच्य संसारसुखं स्थैर्यविमुखं, अवगणय्य संसारबन्धपुत्रकलत्रादिसम्बन्धं, अवज्ञाय कर्मपरिणाम, प्रत्यासनमोक्षभावत्वान्महापुरुपसेवितां सर्वदुःखनिर्जरणहेतुभूतां इतरजनमनोदुष्करतरां मव्रज्यामभ्युपगच्छन्ति, पुनः साधवस्तपः संयमशुभाध्यवसायसावचनाः नानालब्धिनिधयो भवन्ति, यथा महेन्द्रो नरेन्द्रस्तत्परिवार, तथाहि - जम्बूद्वीपे भरतक्षेत्रे श्री अयोध्यामहा पुर्यामिक्ष्वाकु कुलालङ्कारः सुरपतिनृपः, तस्य च सुरसुन्दरी प्रिया, तयोः पुत्रो महेन्द्रः स चान्यदा स्वपित्रं गुणसागरमन्त्रिपुत्रं गुणमुन्दरं प्रति प्राह-यो मित्र ! अनेकासुन्दरी वसुन्धरां मनः यतः -- श्रुत्वा मन्त्रिपुत्रो मित्र !
ते
च्छरिअं जाणिज्जड मुअणदुज्जणविमेो। अप्पाणं च कलिज्जइ, डिंडिज्जइ तेण पुहवी || १ || इति युक्तमुक्तं वत्थविमेसनिरिक्षणे, विअकखणो होइ सो नगे नृणं । आडिंडिऊण विट्ठा व ग्यणा जेणिमा पुहवी ।। २ ।।
Jain Education International
For Private & Personal Use Only
चरित्रम
॥२५॥
www.jainelibrary.org